प्राग यतष्ठक् ॥१॥ प्राग् यत्सशब्दनाद् [ ७६ ] येऽर्थास्तत्र ठग् वेदितव्यम् । तेन जितं जयति दीव्यति खनति ॥२॥ तृतीयान्ताज्जितादिष्वर्येषु ठग् भवति । अक्षैर्जितम् आक्षिकम् । शालाकिकम्। अक्षैर्जयति दीव्यति वा आक्षिकः | शालाकिकः । खनित्रेण खनति खानित्रिकः | कौद्दालिकः | देवदत्तेन जितम्, अङ्गुल्या खनतीति न भवति तदर्थाप्रतीते । संस्कृते ॥ ३ ॥ ततीयान्तात् संस्कृतेऽर्थे...