समः सुटि सः ॥ १ ॥ सम सुटि परतः सकारो भवति । सॅस्स्कर्ता, सस्सकर्ता, संस्कर्ता । पुमः खय्यमि ॥ २ ॥ पुमित्येतस्य मकारस्य खय्यम्परे परतः सकारो भवति । पुँस्कामा, पुंस्कामा | पुस्पुँत्र, पुस्पुत्र । खयीति किम् ? पुदासः । अमीति किम् ? पुंक्षीरम् । नश्छव्यप्रशानः || ३ || नकारान्तस्य प्रशान्वर्जितस्य...