चान्द्रव्याकरणम् (द्वितीयखण्डम्)

  • All Post
  • Blog
  • कातन्त्रव्याकरणम्
  • चान्द्रव्याकरणम् (द्वितीयखण्डम्)
  • चान्द्रव्याकरणम् (प्रथमखण्डम्)
  • शाकटायनव्याकरणम्

July 19, 2025/

समः सुटि सः ॥ १ ॥ सम सुटि परतः सकारो भवति । सॅस्स्कर्ता, सस्सकर्ता, संस्कर्ता ।  पुमः खय्यमि ॥ २ ॥  पुमित्येतस्य मकारस्य खय्यम्परे परतः सकारो भवति । पुँस्कामा, पुंस्कामा | पुस्पुँत्र, पुस्पुत्र । खयीति किम् ? पुदासः । अमीति किम् ? पुंक्षीरम् ।  नश्छव्यप्रशानः || ३ || नकारान्तस्य प्रशान्वर्जितस्य...

July 19, 2025/

वीप्साभीक्ष्ण्ययोर्द्वे ॥ १ ॥  वीप्सायाम् आभीक्ष्ण्ये च यद् वर्तते तस्य द्वे रूपे भवतः । क्रियया गुणेन द्रव्येण वा भिन्नानर्थान् व्याप्तुमिच्छा वीप्सा । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः । ग्रामे ग्रामे पानीयम् । गृहे गृहे स्वामी । रसं रसं भक्षयति । क्रियां क्रियामरभते । आनुपूर्व्येऽपि वीप्सास्त्येव । मूले मूले...

July 19, 2025/

इकोऽदेङ् क्रियार्थायाः ॥ १ ॥  इगन्ताया प्रकृतेः क्रियार्थाया अदेङो भवन्ति । कर्ता, चेता,  । स्तोता । अत्र प्रत्यासत्तेरिकारस्यैकारः। उकारस्यौकारः, पारिशेष्याद् ऋकारस्याकारः। इक इति किम्? यानम्, म्लायति, उम्भिता । क्रियार्थाया इति किम्? वायुभिः, पटुतरः, अग्निकाम्यति।  उश्रोः ॥ २ ॥  प्रकृतेर्विहितस्योकारस्य श्नोश्चादेङो भवन्ति । करोति, चिनोति । कथं तरुर्मद्गुरिति?  श्नुसाहचर्याद् विकरणस्यैव ग्रहणम् ।  जुस्पुको...

July 19, 2025/

मृजेरात् ॥ १ ॥  मृजेरत आद् भवति । मार्ष्टि, मार्ष्टा । अत इत्येव । मृष्टः ।  ऋतोऽचि वा ॥ २ ॥ मृजेऋकारस्याजादौ परत आद् वा भवति । मार्जन्ति, मृजन्ति । मार्जन्, मृजन् । ऋत इति किम्? समार्जनम् । अचीति किम् ? मृष्टः |  अजागृणिश्रीनां सिच्यतङ्घादैच् ॥ ३ ॥  अपरे सिचि परतो...

July 19, 2025/

युवोरनाकावसः || १ || योरसकारकस्य वोश्चानाकावादेशौ भवतः । नन्दनं गमनम् । कारकः काच्छकः [ ३|२|४८ ] | अस इति किम् ? कंयुः शंयुः । युवोरिति समाहारस्यैकत्वादेकवचनम् । विकल्पानुवृत्तेरनपुसकत्वम् । युधबुधादीनां न भवत्यनर्थकत्वात्, यौतेर्यवयकः० [ ४/२/ ३] इत्यादेर्ज्ञापकात् भुज्युरित्यौणादिकत्वात् [ उ० १/३४ ] |  आयनेयीनीयियः फढखछ्यां ष्फाद्यादीनाम् ॥ २ ॥  फादीनाम्...

July 19, 2025/

प्रकृतेः ॥ १ ॥ अत परं प्रकृतेरित्येतदधिकृतं वेदितव्यम् ।  हलः || २ || हलः प्रकृत्यवयवादुत्तरो यो यण इक् तदन्ताया: प्रकृतेर्दीर्घो भवति । हूतः जीनः सवीतः । प्रकृतेरित्येव । निरुतम् दुरुतम् । तदन्तविधिः किम् ? विद्धः विचितः । कथं तृतीय निपातनात् ।  अलुकि ॥ ३ ॥  यत्र यदुच्यते तस्यालुकि सति तद्भवतीत्येतदविकृतं वेदितव्यम् । ...

July 19, 2025/

अलुगुत्तरपदे || १ || अलुगू इत्युत्तरपद इति चैतदधिकृतं वेदितव्यम् ।  पञ्चम्याः स्तोकादिभ्यः || २ || स्तोकादिभ्यः परस्याः पञ्चम्याः उत्तरपदेऽलुग्भवति । स्तोकान्मुक्तः । अल्पान्मुक्तः । कृच्छ्रान्मुक्तः । कतिपयान्मुक्तः । असत्त्ववचनत्वादेकवचनमेव । उत्तरपद इत्येव । निष्क्रान्तः स्तोकात् निःस्तोकः ।  ब्राह्मणाच्छंसी ॥ ३ ॥ ब्राह्मणात् परस्याः पञ्चम्याः शसिन्युत्तरपदेऽलुग् निपात्यते । खितीच एकाचोऽमः ||...

July 19, 2025/

सन्यङोराद्यमेकाज् द्विः || १ || सनन्तस्य यङन्तस्य च प्रथममेकाच्छब्दरूपं द्विरुच्यते । तितिक्षते जुगुप्सते चिकीर्षति । लोलूयते पापच्यते ।  चङ्लिटोः ॥ २ ॥  चङि लिटि च परत आद्यमेकाज् द्विरुच्यते । अपीपचत् । पपाच । आद्यादचः ॥ ३ ॥  प्रथमादचः परमेकाज् द्विरुच्यते । अटिटिषति अशिशिषति । अटाट्यते अशाश्यते । आटिटत् आशिशत् ।...

July 19, 2025/

बह्वल्पार्थात् कारकान्मङ्गले शस् वा ॥ १ ॥ बदल्पार्थाच्च कारकान्मङ्गलवचने गम्यमाने शस् वा भवति । बहु देहि, बहुशो देहि । प्रभूतं देहि, प्रभूतशो देहि । अल्प देहि, अल्पशो देहि । स्तोकं देहि, स्तोकशो देहि । बहुभिर्देहि, बहुशो देहि, अल्पशो देहि । बहुभ्यो देहि, बहुशो देहि, अल्पशो देहि । बहुषु देहि, बहुशो...

July 19, 2025/

षष्ठ्या व्याश्रये तस् ॥ १ ॥ नानापक्षाश्रये षष्ठ्यन्तात् तस् परो भवति वा । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । देवा अर्जुनस्य पक्षेऽभवन् । व्याश्रय इति किम् ? वृक्षस्य शाखा ।  रोगात प्रतीकारे || २ || रोगवाचिन: षष्ठ्यन्तात् प्रतीकारे गम्यमाने तस् वा भवति । प्रवाहिकात प्रतिकुरु । प्रवाहिकायाः प्रतिकुरु । प्रतीकार इति...

About Us

Luckily friends do ashamed to do suppose. Tried meant mr smile so. Exquisite behaviour as to middleton perfectly. Chicken no wishing waiting am. Say concerns dwelling graceful.

Services

Most Recent Posts

  • All Post
  • Blog
  • कातन्त्रव्याकरणम्
  • चान्द्रव्याकरणम् (द्वितीयखण्डम्)
  • चान्द्रव्याकरणम् (प्रथमखण्डम्)
  • शाकटायनव्याकरणम्

Company Info

She wholly fat who window extent either formal. Removing welcomed.

© 2025 All rights reserved.