चान्द्रव्याकरणम्(द्वितीयखण्डम्) षष्ठोऽध्यायः समाप्त:

समः सुटि सः ॥ १ ॥

सम सुटि परतः सकारो भवति । सॅस्स्कर्ता, सस्सकर्ता, संस्कर्ता । 

पुमः खय्यमि ॥ २ ॥ 

पुमित्येतस्य मकारस्य खय्यम्परे परतः सकारो भवति । पुँस्कामा, पुंस्कामा | पुस्पुँत्र, पुस्पुत्र । खयीति किम् ? पुदासः । अमीति किम् ? पुंक्षीरम् । 

नश्छव्यप्रशानः || ||

नकारान्तस्य प्रशान्वर्जितस्य पदस्य छव्यम्परे परतः सो भवति। भवाँच्छादयति, भवाश्छादयति । भवाँस्तरति भवास्तरति । छवीति किम् ? भवान् करोति । अप्रशान इति किम् ? प्रशाञ्चिनोति । अम्पर इत्येव । भवान् त्सरुकः | 

कानः कानि ४ ॥

कान् इत्येतस्य नकारस्य कानि परतः सकारो भवति । काँस्कान्, कास्कान् । 

नॄनः पे रो वा ॥

नॄन् इत्येतस्य नकारस्य पकारे परतो रो वा भवति । नॄँ पाहि, 

नॄं पाहि, नॄन् पाहि । रवचनं ज्ञापकं पूर्वत्र रेफाभावस्य । 

अत्रानुनासिकः पूर्वस्य || ||

अत्रातिक्रान्ते प्रकरण आदेशात्पूर्वस्यानुनासिको वा भवति । तथा चैवोदाहृतम् । 

अनुस्वारः ॥ ७ ॥ 

अत्रानुस्वारः पूर्वस्यागमो वा भवति । तथा चैवोदाहृतम् । 

हलि मः ॥ ८ ॥

मकारस्य हलि परतोऽनुस्वारो भवति । कुण्डं हसति । कुण्डं याति । इलीति किम् ? वनम् अत्र । कुण्डम् । हलीत्यौपश्लेषिकत्वादाधारस्य पदपाठे न भवति । वनम् याति । धनम् तिष्ठति । 

नश्चानन्त्यस्य झलि ॥ ९ ॥ 

नकारस्य मकारस्य चापदान्तस्य झलि परतोऽनुस्वारो भवति । पंयासि । आचिक्रंसते । अनन्त्यस्येति किम् ? भवान् भोक्ता । झलीति किम् ? हन्यते गम्यते । 

सम्राट् ॥१०॥ 

राजतेः क्विपि समो मकारो निपात्यते । सम्राट्, सम्राजौ, सम्राजः,सम्राजम् । 

हे मनयवलपरे ते वा ॥ ११

हकारे मकारादिपरे परतो मकारस्य ते मनयवला आदेशा वा भवन्ति । किम् ह्मलयति, किन् ह्मलयति । किन् ह्नुते, किं ह्नुते । कियूँ ह्यःकिं ह्यः । किवँ ह्वलयति, किं ह्वलयति । किलँ ह्लादयति, किं ह्लादयति । ह इति किम् ? किं ज्वलयति । मादिपर इति किम् ? किं हसति । 

ब्रणोः कुकटुकौ शरि ||१२||

डकारान्तस्य णकारान्तस्य च पदस्य शरि परत- कुक् टुगागमौ बा भवतः । प्राङ्क छेते, प्राङ् शेते । पूर्वान्तकरणाज् झयः पदान्ताद् [१५७ ] इति छत्वं भवति । प्राङ्क षण्डे, प्राङ् षण्डे । प्राङ्क् साये, प्राड् साये । जाद्यन्तयोः [ ९०] इति षत्वप्रतिषेधो भवति। वण्ट् शेते, शेते, वण शेते ।  वण्ट् पण्डे, वण् पण्डे। वण्ट् साये, वण् साये। न टो [१३७]  टुत्वप्रतिषेधो भवति । 

डः सो घुट् ||१३|| 

डकारान्तात् परस्य सकारस्य धुड् वा भवति । श्वलिट्ये, वलिट् साये । परादिकरणान् न टोरिति [ १३७ ] टुत्त्रप्रतिषेधो भवति । 

नः || १४ ||

नकारान्तात् परस्य सकारस्य धुड् वा भवति । भवान्त्साये, भवान् साये । 

शि तुक् || १५ ||

शकारे परतो नकारान्तस्य तुग् वा भवति । भवाञ्च्छेते, भवाञ् शेते । पूर्वान्तकरणं छत्वार्थम् । कुर्वञ्च्छेत इति बहिरङ्गस्य तुकोऽसिद्धत्वाद् रषाद् [ १०१ ] इति णत्वं न भवति । 

मय उनोऽचि वः ||१६|| 

मयः परस्य उञोऽचि परतो वकारो वा भवति । किम् वाव- पनम् किम् उ आवपनम् । वत्वस्यासिद्धत्वाद् हलि [८] इत्यनुस्वारो न भवति । तद् वस्य तद् उ अस्य । मय इति किम् ? गीरु उच्चरति । अचीति किम् ? किमु प्रचरति । 

ङमो हस्वा द्वे ||१७||

ह्रस्वात् परे ये डमस्तदन्तस्य पदस्याचि द्वित्वं भवति । प्रत्यङ्- वास्ते । वण्णास्ते । पचन्नास्ते । डम इति किम् ? दृषदास्ते । ह्रस्वादिति किम् ? भवानास्ते । अचीत्येव । प्रत्यड् सिञ्चति । तदन्तविधिः किम् ? दण्डिना । 

ढेऽनादौ ढलोपः ॥ १८ ॥ 

अपादादौ ढेः परतो ढकारस्य लोपो भवति । लीढम्, गूढम्, वोढा । ष्टुत्वस्याश्रयणात् सिद्धम् । अनादाविति किम् ? श्वलिड् ढौकते । 

रो रि ||१९||

रेफे परतो रेफस्य लोपो भवति । पुना राजा । नीरुक्तम् । दृरुक्तम् । अग्नी रथेन | वायू रथेन । 

विरामे विसर्जनीयः ||२०||

विरामे वर्तमानस्य रेफस्य विसर्जनीयो भवति । वृक्षः, अग्निः । 

खरि ||२१||

खरि परतो रेफस्य विसर्जनीयो भवति । वृक्षः खनति । वृक्षः पचति। 

शर्परे ||२२||

शर्परे खरि रेफस्य विसर्जनीय एव भवति । कुप्वोः ᳲकᳲपौ न भवतः । शशः क्षुरम् | अद्भिः प्सातम् । 

रोः सुपि ||२३||

रोरेव रेफस्य सुपि परतो विसर्जनीयो भवति । पयःसु, सर्पिःषु । रोरिति किम् ? गीर्षु, धूर्षु । पकार किम्? गीः । 

भोगोअघोभ्योऽशि लोपः ॥ २४ ॥ 

भो भगो अघो इत्येतेभ्यः परस्य रोरशि लोपो भवति । भो अत्र भो याति । भगो अत्र, भगो याति । अघो अत्र, अघो एहि, अघो इदम् | अशीति किम् ? भोः खनति । एते चामन्त्रणेऽसख्याः सकारान्ताः । केचित्तु भवद्भगवदघवता सम्बोधने सौ तकारस्य रुत्वम् अवशब्दस्य चौत्वं कुर्वन्ति । तेषां द्विवचनबहुवचनयो: स्त्रियां च न स्युः । भो ब्राह्मणौ, भो ब्राह्मणाः, भो ब्राह्मणि । भगो ब्राह्मणि, अघो ब्राह्मणि । 

आत् ||२५|| 

अवर्णात् परस्य रोरशि लोपो भवति । क आस्ते । ब्राह्मणा हसन्ति । 

योऽचि वाऽनुञि ||२६

अवर्णात्परस्य रोरच्युवर्जिते यकारो वा भवति । कयास्ते, क आस्ते । अनुञीति किम् ? स उ आगतः । 

व्यौरीषत्स्पृष्टौ ॥२७॥ 

वकारयकारयोरचि परत ईपत्स्पृष्टतरौ वकारयकारौ भवतः, लोपश्च वा । द्वावत्र, द्वा अत्र । कयासते, क आसते । र्व्योरीषत्स्पृष्टयोः पुनर्वचनादतोवेषत्स्पृष्टतरता गम्यते । अनुञीत्येव । द्वावु आगतौ । 

छवि रः सः ||२८||

छवि परतो रेफस्य विसर्जनीये प्राप्ते सकारो विधीयते । पुन- श्छादयति । रथश्चरति । छवीति किम् ? आखुर्याति । वायुर्भ्रमति । 

वा शरि ||२९||

शरि परतो रेफस्य सकारो वा भवति । गौश् शेते, गौः शेते । वृक्षस् साये, वृक्षः साये । वृक्षष् षण्डे, वृक्षः षण्डे ! 

खरि लोपः ||३०|| 

खर्परे शरि रेफस्य लोपो वा भवति । वृक्षाः स्थातारः, वृक्षास्स्थातारः, वृक्षाः स्थातारः | 

कुप्वोः पौ ३१ ॥ 

कवर्गपवर्गयोः परतो रेफस्य जिह्वामूलीयोपध्मानीयावादेशौ वा भवतः । वृक्ष ᳲकरोति, वृक्षः करोति । वृक्षᳲखनति, वृक्षः खनति । वृक्षᳲपतति, वृक्षः पतति । वृक्षᳲ फलति, वृक्षः फलति । खरीत्येव । भानुर्गच्छति । वायुर्भ्रमति । 

ससंख्यस्यानादौ सः ||३२|| 

ससंख्यस्य यो रेफस्तस्य कुप्वोरपदाद्योः परतः सकारो भवति । पयस्कल्पम्, पयस्पाशम्, पयस्कम् । ससंख्यस्येति किम् । प्रातः कल्पम् । अनादाविति किम् ? पयः कामयते । 

रोः काम्ये ||३३|| 

रोरेव रेफस्य काम्ये परत सकारो भवति । पयस्काम्यति । रोरिति किम् ? गीः काम्यति । 

इणः षः ||३४||

इणः परस्य रेफस्य कुप्वोरपदाद्योः परतः पकारो भवति । सर्पि- ष्पाशम्, यजुष्पागम् । सर्पिष्कल्पम्, यजुष्कल्पम् । सर्पिष्कः, धानुष्कः । सर्पिष्काम्यति, यजुष्काम्यति । अनादावित्येव । सर्पिः करोति । रो काम्य इत्येव । गीः काम्यति । इत उत्तरं स इति इणः ष इति च वर्तते । 

निर्दुर्वहिराविश्चतुष्प्रादुष्पुरसाम् ||३५|| 

निरादीनां रेफस्य कुप्वोः परतो यथायोगं सकारषकारौ भवतः । निष्कृतम्, निष्पीतम् । दुष्कृतम्, दुष्पीतम् । बहिष्कृतम्, बहिष्पीतम् । आविष्कृतम्, आविष्पीतम् । चतुष्कपालम्, चतुष्पात्रम् । प्रादुष्कृतम्, प्रादुष्पीतम् । पुरस्कृतम्, पुरस्पीतम् । कथं तिस्रः पुरःकरोतीति? लाक्षणिकत्वात् । नैष्कुल्यम्, दौष्पुरुय्यम् इति कृतपत्वस्य ष्यञ्विधानात् सिद्धम् । 

सुचो वा ||३६||

सुजन्तानां रेफस्य कुप्वोः परत षकारो वा भवति । द्विष्करोति, 

द्विः करोति । द्विष्पिबति, द्विः पिबति । त्रिष्करोति, त्रिः करोति । त्रिष्पिबति, त्रिः पिवति । चतुष्करोति, चतुः करोति । चतुष्पिबति, चतुः पिवति । 

इसुसोः सम्बन्धे ||३७

इसुसन्तयोः रेफस्य कुप्वोः परत सम्बन्धे सति षत्वं भवति वा । सर्पिष्करोति, सर्पिः करोति । सर्पिष्पिवति, सर्पिः पिबति । यजुष्करोति, यजुः करोति । यजुष्पठति, यजुः पठति । सम्बन्ध इति किम् ? तिष्ठतु सर्पिः, पिब त्वमुदकम् | 

प्लुतात्ति च ॥ ३८  

प्लुतात्परस्येसुसोः रेफस्य कुप्वोस्तकारे च परतः षकारो भवति । नि३ष्कुल! दु३ष्पुरुष! सर्पि३ष्टर ! सर्पि३ष्टम !

समासेऽनुत्तरस्य ||३९|| 

इसुसन्तस्य समासेऽनुत्तरस्य कुप्वो परतो रेफस्य षकारो भवति । सर्पिष्कुम्भः, सर्पिष्कपालम् । धनुष्कोटिः, यजुष्पात्रम् । समास इति किम् ? सर्पिः करोति । अनुत्तरस्येति किम् ? परमसर्पिः कुम्भः । 

अतः कृकमिकंसकुम्मपात्रकुशाकर्णीषु ससंख्यस्य ॥ ४० ॥ 

अकारात् परस्य ससंख्यस्य रेफस्य कृञादिषु परतः सकारो भवति । अयस्कारः, अयस्कामः, अयस्कसः , अयस्कुम्भः, अयस्पात्रम्, अयस्कुशा, अयस्कर्णी । अत इति किम् ? गीः कारः । तपरः किम् ? भा करणम् । कृञादिष्विति किम् ? अयं कीलः । ससख्यस्येति किम् ? श्वःकार । समास इत्येव । पयः करोति । अनुत्तरस्येत्येव । परमपयः कारः । 

अधःशिरसोः पदे || ४१॥

अधस् शिरस् इत्येतयोः रेफस्य पदशब्दे परतः सकारो भवति । अधस्पदम्, शिरस्पदम् । समास इत्येव । अधः पदम् । अनुत्तरस्येत्येव । परमशिरः पदम् । 

नमसः || ४२|| 

नमसो रेफस्य कुप्वोः परतः सकारो भवति । नमस्कृत्य, नमस्कर्ता । समास इत्येव । नमः कृत्वा । 

कृञि वा ॥ ४३  

करोतौ परतो नमसो रेफस्य सकारो वा भवति । नमस्करोति, नमः करोति । तिङर्थ आरम्भः | 

तिरसः ॥ ४४  

तिरसो रेफस्य कृञि परतः सकारो वा भवति । तिरस्कृत्य तिर -स्करोति, तिरः करोति । व्यवस्थितविभाषया तिरः कृत्वेति न भवति । 

कस्कादयः || ४५

कस्कादयः शब्दाः साधवो भवन्ति । कस्कः । कौतस्कुतः । भ्रातुष्पुत्रः । शुनस्कर्णः । सद्यस्कालः | सद्यस्क्रीः, क्रीणातेः क्विप्। तत्र भवः ऋतुः, साद्यस्क्रः । कास्कान् इति पूर्वेणैव [ ४ ] सिद्धम् । सर्पिष्कुण्डिका, धनुष्कपालम्, यजुष्पात्रम् इत्येषा पूर्वेणैव [ ३९ ] सिद्धे उत्तरपदार्थं वचनम् । परमसर्पिष्कुण्डिका, परमधनुष्कपालम्, परमयजुष्पात्रम् । अतोऽन्येषां न भवति । परमसर्पिः कुम्भः । अयस्कान्तः । आकृतिगणश्चायम् ; तेन भास्करादयोऽप्यत्रैव द्रष्टव्या । 

कोश्चादेशसनादिशासिवसिघसां सः षः || ४६ ॥ 

कवर्गादिनश्च परस्यादेशस्य सकारस्य सनादिसम्बन्धिन: शासिवसिघसां च षो भवति । सिषेच, सुष्वापः, पिपक्षति, चिकीर्षति, तुष्ट्रपति, वृक्षेषु, धातुषु, गोषु, कर्तृषु, अचैपीत्, शिष्टः, उषितः, जक्षुः । कोश्चेति किम् ? स्वपिति, यियासति । आदेशादीनामिति किम् ? विसिस्मिये । स इति किम्? कुरुत | 

नुविसर्जनीयशख्यवाये४७॥ 

नुमादिभिर्व्यवधाने कवर्गादिनश्च परस्यादेशादिसकारस्य पत्व भवति । सर्पषि, यजूषि, सर्पिषु, यजुषु, सर्पिष्षु, यजुष्षु । कथं निंस्से, क्विपि सुपि च निंस्सु । प्रत्येकं वाक्यपरिसमाप्तेर्न भविष्यति । 

स्तोः षणि ॥ ४८  

स्तौतेरेव सनि षभूते परत इणः परस्य षत्वं भवति । तुष्टूपतिः | समानजातीयस्य नियमादिह निरामो न भवति । प्रतीषिपति । अथवा कृतषत्वस्य द्विर्वचनात् । स्तोरिति किम् ? सिसिक्षति, सुसूषते । षण्येवेति नियमो न भवति, णेः पुनर्वचनात् । पणीति किम् ? सिषेच । षत्वनिर्देशः किम् ? सुपुप्सति । नकारः किम् ? व्यतिसुषुपिष इन्द्रम् । कथं सोषुपिषुते कृते षत्वे वाह्यनियमस्याप्रवृत्तेः । 

णेरस्विदिस्वदिसहः || ४९ ॥ 

ण्यन्तस्य स्विदादिवर्जितस्य षणि परत इणः परस्य षत्वं भवति । सिषेचयिषति । स्विदादिपर्युदासः किम् ? सिस्वेदयिषति, सिखादयिषति, सिसाहयिषति । स्विदादिपर्युदासाद् एव तत्सदृशानां षोपदेशानां ग्रहणात् पुनः प्रसवोऽयम्, न विधिः । सिस्मारयिषति । 

प्रादीनां सुसोस्तुस्तुभस्थासेनिसेवसिचसञ्जस्वञ्जाम् ||५०॥ 

प्रादीनां य इण् ततः परेषां स्वादीनां सकारस्य षत्वं भवति । अभिषुणोति । अभिषुवति । अभिष्यति । अभिष्टौति । अभिष्टोभते ।  प्रतिष्ठास्यति । अभिषेणयति । प्रतिषेधति । शपां निर्देशात् सिध्यतेर्न भवति । प्रतिसिध्यति । अभिषिञ्चति । अभिषजति । परिष्वजते । प्रादीनामिति किम् ? दधि सुनोति, मधु सुनोति । अयमपि पदादिलक्षणे प्रतिषेधे प्राप्ते पुनःप्रसवो न विधिः । अतो षिञ्चतीति विसर्जनीयव्यवायेऽपि षत्वं भवति । कथं निर्गताः सेचकाः अरमाद्देशात्, निःसेचको देशः, वृक्षं वृक्षं प्रति सिञ्चति, अभि सिञ्चति, अपि सिञ्चेत् पलाण्डुम् इति स्वादिसम्बन्धिनामेव प्रादीनां ग्रहणात् पदान्तरसम्बन्धिनश्चैते । अभिपावयती- त्यादावप्यत एव सिद्धम् । 

सदोऽप्रतेः ॥ ५१ ॥ 

सदेः प्रतिवर्जितस्य प्रादिपूर्वस्य षत्वं भवति । निषीदति, विषीदति । अप्रतेरिति किम् ? प्रतिसीदति । 

स्तम्भेः ॥ ५२॥

प्रादिपूर्वस्य षत्वं भवति । विष्टभ्नाति, प्रतिष्टभ्नाति । 

अवादौर्जित्यालम्बनाविदुर्येषु ||५३ ||

अवात् परस्य स्तम्मेरौर्जित्यादिषु गम्यमानेषु षत्वं भवति । अहो वृषलस्यावष्टम्भः । अवष्टब्धो रिपुः शूरेण । दण्डमवष्टभ्यासते । अवष्टब्धा सेना। एतेष्विति किम् ? अवष्टब्धो वृषलः शीतेन । 

वेश्च स्वनो भोजने ॥५४॥

वेरवाच्च परस्य स्वनो भोजनविषये षत्वं भवति । विष्वणति, अवष्वणति । भोजन इति किम् ? विस्वनति मृदङ्गः | 

निपरेश्च सेवसिसहसुटाम् ||५५ || 

निपरिभ्यां वेश्च परेषां सेवादीनां सुट्सम्बन्धिनश्च सकारस्य षत्वं भवति । निषेवते, परिपेत्रते, विषेवते । निषीव्यति, परिषीव्यति, विषीव्यति । निषहते, परिपहते, विपहते । परिष्करोति । निपरेश्चेति किम् ? अनुसेवते ।

स्तुस्वञ्जसिवादीनां वाङ्व्यवाये || ५६ ||

स्तोते स्त्रञ्ज सिवादीनां च सकारस्याङ्व्यवाये सति षत्वं वा भवति । न्यष्टौत् न्यस्तौत् । पर्यष्वजत, पर्यस्वजत । व्यषीव्यत् व्यसीव्यत् । न्यषहत, न्यसहत । पर्यष्करोत् पर्यस्करोत् । निपरेश्चेत्येव । अन्वसीव्यत् । 

स्वादीनाम् ॥५७॥ 

सुनोत्यादीनामाङ्व्यवाये सति प्रादिभ्यः परेषां षत्वं भवति । अभ्यषुणोत्, पर्यषुवत्, अभ्यष्यत्, अभ्यष्टौत्, अभ्यष्टोभत, पर्यष्ठात्, अभ्यषेणयत्, अभ्यषेधत्, अभ्यषिञ्चत् । कथम् अनडुद्यज्ञमन्वसिञ्चद् इति ? स्वादिसबन्धिनाम् एव प्रादीनां ग्रहणान्न भविष्यति । अभ्यषजत् पर्यष्वजतन्यषीदत्, व्यष्टभ्नात्, दण्डम् अवाष्टभ्नात्, व्यष्वणत्, न्यषेत्रत । 

स्थादीनां द्विरुक्तेन तस्य च ॥ ५८  

तिष्ठत्यादीनामेव स्वादिष्वन्तर्गतानां द्विरुक्तेन व्यवाये प्रादिभ्यः परेषां षत्वं भवति । तस्य द्विरुक्तस्य च । अभितष्ठौ, अभिषिषेणयिषति, निषिषेधयिषति, अभिषिषिक्षति । षणि नियमोऽपि बाध्यते । अभिषिषङ्क्षति, परिषिष्वङ्क्षते, अभिषिषत्सति, अभितष्टम्भः, विषष्वाणः, निषिषेवे । स्थादी- नाम् इति किम् ? अभिसुसूषति अभिसिषासति । 

नेः सयसितयोः || ५९॥ 

ने परयो सयसितयोः सकारस्य षत्वं भवति । निषयः, निषितः।

विपरेः ||६०|| 

विपरिभ्यां परयोः सयसितयोः सकारस्य षत्वं भवति । विषयः, विषितः । परिषयः, परिषितः | 

निरभ्यनोव स्यन्दोप्राणिनि वा ॥ ६१ ॥ 

निरभ्यनुभ्यो विपरिभ्यां च परस्य स्यन्दोऽप्राणिविषये षत्वं भवति वा । निष्यन्दते तैलम् निस्यन्दते । अभिष्यन्दते, अभिस्यन्दते । अनु-ष्यन्दते, अनुस्यन्दते । विष्यन्दते विस्यन्दते । परिष्यन्दते परिस्यन्दते । अप्राणिनीति किम् ? अनुस्यन्दते मत्स्यः । पर्युदासश्चायम् तेन प्राणिनोऽन्यस्मिन् भवति षत्वविकल्पः | अनुष्यन्देते मत्स्योदके, अनुस्यन्देते । 

वेः स्कन्दोऽक्तक्तवतोः ॥ ६२॥ 

वेः परस्य स्कन्दिसकारस्य क्तक्तवतुभ्याम् अन्यत्र षत्वं वा भवति । विष्कन्ता, विस्कन्ता । विष्कन्तुम्, विस्कन्तुम् | अननवतोरिति किम् ? विस्कन्नः, विस्कन्नवान् । 

परेः ॥ ६३॥ 

परेः परस्य स्कन्दिसकारस्य षत्वं वा भवति । परिष्कन्ता, परि- स्कन्ता । परिष्कन्तुम्, परिस्कन्तुम् । योगविभागात् क्तक्तवतोरपि भवति । परिष्कन्नः, परिस्कन्नः । परिष्कन्नवान्, परिस्कन्नवान् । व्यवस्थितविभाषया प्राच्यभरतविषयप्रयोगे परिस्कन्न एव, अन्यत्र परिष्कण्णोऽपि । 

स्फुरिस्फुलोर्निर्निविभ्यः ॥ ६४॥

निरादिभ्यः परयोः स्फुरिस्फुलो षत्वं वा भवति । निष्फुरति, निस्फुरति । निष्फुलति, निस्फुलति । निष्फुरति, निस्फुरति । निष्फुलति, निस्फुलति । विष्फुरति, विस्फुरति । विष्फुलति, त्रिस्कुलति ।  

वेः स्कभ्नः षः ॥ ६५॥ 

वेः परस्य स्कभ्नातेः षत्वं भवति, नित्यं पुनर्विधानात । विष्कभ्नाति, विष्कम्भकः, विष्कम्भिता । श्नानिर्देशः किम् ? विस्कभ्नोति । 

समासेऽङ्गुलेः सङ्गः ||६६ ||

अङ्गुलेः परस्य सङ्गसकारस्य समासे सति षत्वं नवति । अङ्गुलिषङ्गः । समास इति किम् ? अङ्गुले सङ्गः । 

भीरो: स्थानम् || ६७॥

भीरो परस्य स्थानमित्येतस्य षत्वं भवति । भीरुष्ठानम् । समास इत्येव । भीरो स्थानम् । 

अग्नेः स्तुत् || ६८ ||

अग्नेः परस्य स्तुदित्येतस्य षत्वं भवति । अग्निष्टुत् | 

ईतः सोमः ॥ ६९ ॥ 

ईकारान्ताद् अग्निशब्दात् पररय सोम इत्येतस्य षत्वं भवति । अग्नीषोमौ । ईत इति किम् ? अग्निसोमो [ माणवकौ ] | 

ज्योतिरायुषश्च स्तोमः ॥७०॥ 

ज्योतिष आयुषोऽग्नेश्च परस्य स्तोम इत्येतस्य षत्वं भवति । ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः | समास इत्येव । अग्निः स्तोमं दहति । 

मातृपितृभ्यां स्वसा ॥ ७१

मातुः पितुश्च परस्य स्वसृ इत्येतस्य षत्वं भवति । मातृष्वसा, 

पितृष्वसा । समास इत्येव । मातुः स्वसा । 

अलुकि वा ॥ ७२ ॥ 

मातृपितृभ्यां परस्य स्वसृ इत्येतस्य षष्ट्या अलुकि सति षत्वं वा भवति । मातुःष्वसा मातुः स्वसा । पितुःष्वसा पितुः स्वसा । समाप्त इत्येव । पितुः स्वसा । 

अभिनिष्टानो वर्णे ॥७३॥

अभिनिष्टान इति वर्णेऽभिधेये निपात्यते । वर्ण इति किम् ? अभिनिस्तानो मृदङ्गस्य । 

प्रादुष्प्रादिभ्यो यच्यस्तेः ॥७४॥ 

प्रादुरशब्दात् प्रादिभ्यश्चेणन्तेभ्यः परस्य यकारादावजादौ च परतोऽस्तेः सकारस्य षत्वं भवति । प्रादुःष्यात्, प्रादुःषन्ति । निष्यात्, निषन्ति दुःष्यात्, दुषन्ति । प्रादुष्प्रादिभ्य इति किम् ? दधि स्यात् । यचीति किम् ? प्रादुः स्तः । अस्तेरिति किम् ? विसृतम् अनुसृतम् । अनुसूते क्विप् अनुसूः, तस्यापत्यम् आनुसेयः, शुभ्रादित्वाड् [ २|४|५३ ] ढक् । कथम् —— यद् अत्र मा प्रति स्याद् इति । अस्तिसबन्धिनाम् एव प्रादीनां ग्रहणान् न भविष्यति । तथा । सर्पिषोऽपि स्यात् । अपि सर्पिषः स्याद् इति व्यभिचारात् । 

सुविनिर्दुर्भ्यः समसूतिसुपाम् ॥७५॥ 

स्वादिभ्यः परेषां सम सूति सुप् इत्येतेषां सकारस्य षत्वं भवति । सुबिति स्वपेर्यण इकि कृते रूपम् । सुषमम्, विषमम्, निःषमम्, दुःषमम् । सुषूतिः, विषूतिः निःषुतिः, दुःषूति । सुषुप्तः, विषुप्तः, निःषुप्तः, दुःषुप्तः । विषुषुपुरिति पूर्वस्य विशब्दनिमित्तात्, परस्यापि घुशब्दनिमित्तात् । अन्ये तु कृतषत्वस्य द्विर्वचनं कुर्वन्ति । तैः पूर्वत्रासिद्धीयमद्विर्वचने [ भाष्यम् ६।११९] इति वक्तव्यं स्यात् । सुब्रूपनिर्देशः किम् ? विसुष्वाप । 

नदीष्णः कुशले ||७६॥ 

नदीष्ण इति निपात्यते स्नातुं चेत् कुशलो भवति । यस्तु स्रोतसा ह्रियते स नदीस्नः । 

नेः स्नातः ॥७७॥

नेः परस्य स्नात इत्येतस्य षत्वं भवति । निष्णातः कटकरणे । कुशल इत्येव । निस्नातः । 

प्रतेः सूत्रे ॥७८॥

प्रतेः परस्य स्नात इत्येतस्य सूत्रेऽभिधेये षत्वं भवति । प्रतिष्णातं सूत्रम् । प्रतिस्नातोऽन्यः । 

प्रष्ठोऽग्रगामी ॥७९॥ 

प्रष्ट इति निपात्यतेऽग्रगामी चेत् । प्रस्थोऽन्यः | 

वेः स्त्रो नाम्नि ||८०|| 

वेः परस्य स्तृणातेः सज्ञायां गम्यमानायां षत्वं भवति । विष्टरो 

वृक्ष । विष्टरम् आसनम् । विष्टारपङ्क्तिश्छन्दः | नाम्नीति किम् ? विस्तरो वाक्यस्य, विस्तार पटस्य । 

गविधेः स्थिरः || ८१  

गवियुधिभ्यां परस्य स्थिर इत्येतस्य षत्वं भवति । गविष्ठिरः, युधिष्ठिरः । गवीति निर्देशात् सप्तम्या बहुलम् [ ५/२/११] इत्यलुक् । नाम्नीत्येव । गवि स्थिरः, युधि स्थिरः । 

कपेः स्थलस्य || ८२॥ 

कपेः परस्य स्थल इत्येतस्य षत्वं भवति । कपिष्ठलो नाम गोत्रस्य प्रवर्तकः | नाम्नीत्येव । कपिस्थलम् । 

विकुशमिपरिभ्यः || ८३

एतेभ्यः परस्य स्थल इत्येतस्य षत्वं भवति । विष्ठलम्, कुष्ठलम्, शमिष्ठलम्, परिष्ठलम् । निपातनाद् ध्रखत्वम् । 

अम्बाम्बगोभूमिद्वित्रिकुशेकुशङ्कङ्गुमञ्जिपुञ्जिब र्हिदिव्यग्निभ्यः स्थः ॥ ८४|| 

अम्बादिभ्यः परस्य स्थ इत्येतस्य षत्वं भवति । अम्बष्टः, आम्बष्ठः, गोष्ठः, भूमिष्ठ, द्विष्ठः, त्रिष्ठः, कुष्ठः, शेकुष्ठः, शङ्कुष्ठः, अङ्गुष्ठः, मञ्जिष्ठः, पुञ्जिष्ठः, बर्हिष्ठः, दिविष्ठः, अग्निष्ठः । 

एति संज्ञायामकोः || ८५|| 

एकारे परतः सकारस्याकवर्गादिणपरस्य षत्वं भवति । हरिषेणः, वायुषेणः । एतीति किम् ? हरिसिंहः | संज्ञायाम् इति किम् ? पृथुसेनो राजा । अकोरिति किम् ? विष्वक्सेन । इण इत्येव । शक्रसेनः | 

नक्षत्रादितो वा ॥ ८६॥

नक्षत्रादिदन्तात् परस्य सकारस्यैति परतः संज्ञायां षत्वं वा भवति । रोहिणिषेण, रोहिणिसेन । रेवतिषेण, रेवतिसेन । इत इति किम् पुनर्वसुषेण । अकोरित्येव । शतभिपक्सेन । 

ह्रस्वात् सुपस्ति || ८७  

ह्रस्वादिणन्तात् परस्य सकारस्य सुपो विहिते तकारादौ परतः षत्वं भवति । तरतमतयटत्वतल्तस्त्यपः प्रयोजयन्ति । सर्पिष्टरम्, सर्पिष्टमम्, चतुष्टयम्, यजुष्ट्वम्, यजुष्टा, सर्पिष्टः, निष्टयाश्चण्डालादयः । ह्रस्वादिति किम् गीस्तरम् । सुप इति किम् ? भिन्द्युस्तराम् | तीति किम् ? सर्पिःसात् । विहितविशेपण किम् ? अग्निस्तरति । 

निसस्तपि सकृत् ॥८८॥ 

निसः सकारस्य तपि परतः षत्वं भवति, सकृच्चेत्प्रवृत्तिः । निष्टपतिः, निष्टप्तः । सकृदिति किम् ? निस्तपति । 

सुषामादयः ||८९|| 

सुपामादयः शब्दाः साधवो भवन्ति । शोभनं सामास्य, सुषामा । निःषामा | दुःषामा | सुषेध । निःषेध । दुःषेधः। अतत्प्राद्यर्थं आरम्भः सिधो गतौ [ ९३] इति च प्रतिषेधबाधनार्थं । सुषन्धिः । दुःषन्धिः । निःषन्धि । सुष्ठु । दुष्ठु । अपष्ठु । सज्येष्ठा । मञ्जिष्ठा । परमेष्ठी । गौरिषक्थः सज्ञायाम् । नौषेचिकः । दुन्दुभिषेचनम् । आकृतिगणोऽयम् । 

नाद्यन्तयोः ||१०|| 

पदस्यादावन्ते च वर्तमानस्य षत्वं न भवति । दधि सिञ्चति । अग्निस्तरति । 

सात् ॥९१॥ 

सातः षत्वं न भवति | अग्निसात् । 

सिचो यङि ॥९२॥

सिञ्चतेर्यडि षत्वं न भवति । सेसिच्यते, अभिसेसिच्यते । यङीति किम् ? अभिषिषिक्षति | डकारः किम् ? अभिषिच्यते । 

सिधो गतौ ॥ ९३ ॥ 

सेवतेर्गतौ गम्यमानायां षत्वं न भवति । अभिसेधयति गाः । गताविति किम् ? निषेधयति । 

निप्रतेः स्तब्धः || ९४ ॥ 

निप्रतेः परस्य स्तब्ध इत्येतस्य षत्वं न भवति । निस्तब्धः, प्रतिस्तब्धः | निप्रतेरिति किम् ? विष्टब्धः । 

सोढः || ९५||

सहेः सोढ् इत्येवरूपस्य षत्वं न भवति । निसोढा, निसोढुम् । ओत्वढत्वनिर्देशः किम्? निषहते। 

प्रादिभ्यः स्तम्भुसिवसहां चङि ॥ ९६ ॥ 

प्रादिभ्यः परेषां स्तम्भादीनां चङि परतः षत्वं न भवति । अभ्यस्तभ्नात् पर्यसीषिवत् पर्यसीषहत् । प्रादिग्रहणाद् द्विरुक्तनिमित्तं षत्वं भवत्येव । तथा चैवोदाहृतम् । 

सोः स्यसनोः ॥९७॥ 

सुनोतेः स्यसनो परतः षत्वं न भवति । अभिसोष्यति, पर्यसोष्यत् । सुसूषतीति स्तो षणि [ ४८ ] इति नियमान्न भविष्यति । अभिसुसूषतीति [ ५८ ] स्थादिनियमान्न भविष्यति । एवं तर्हि । अभिसुसूषतेः क्विप्, अभिसुसू । स्यसनोरिति किम् ? सुषाव | 

सदिस्वञ्जेर्लिटि || ९८ ॥ 

लिटि परतः सदित्वञ्जेः षत्वं न भवति । निषसाद । पूर्वस्य तु 

परेण व्यवधानाद् भवत्येव । परिषखजे । 

धातोः सीलुङोश्च धो ढः॥९९॥ 

वातोरिणन्तात् परयोः सीलुडोर्लिटश्च सम्बन्धिनो धकारस्य ढकारो भवति । च्योषीढ्वम्, अच्योढ्वम्, चकृढ्वे । धातोरिति किम् आसिषीध्वम् । सीलुडोश्चेति किम् ? रतुध्वे । इण इत्येव । पक्षीध्वम् । 

वेटः ||१००|| 

इणः पराद् इट परेषां सीलुलिटां धकारस्य ढकारो भवति वा । लविषीढ्वम्, लविषीध्वम् । अलविढ्वम्, अलविध्वम् । लुलुविढवे, लुलुविध्वे । उपदिदीयिढ्वे, उपदिदीयिध्वे । इण इत्येव । आसिषीध्वम् । 

रषान् नो ण एकपदे ॥ १०१ ॥ 

रेफपकाराभ्यां परस्यैकपदे वर्तमानस्य णत्वं भवति । आस्तीर्णम्, मुष्णाति, मातॄणाम् । योऽसावृवर्णे रेपस्तस्याश्रयणाण्णत्वं भवत्येव । एकपद इति किम् ? अग्निर्नयति । 

पूर्वपदान्नाम्नि ॥ १०२ ॥ 

पूर्वपदस्याभ्यां रेफषकाराभ्यां परस्य नकाररयोत्तरपदस्थस्य सज्ञायाम् एव णत्वं भवति । द्रुणसः, खरणसः । नाम्नीति किम् ? चर्मनासिकः । पूर्वपदस्योत्तरपदापेक्षत्वादुत्तरपदस्थस्येव नियमान्निवृत्तिः । इह तु भवत्येव । खारपायणः, मातृभोगीणः । ऋगयनादिभ्यः [ ३/३/४५ ] इति ज्ञापकादृशगयनमिति न भवति । 

वनं पुरगामिश्रकासिध्रकाशारिकाग्रेकोटरात् ॥ १०३ ॥ 

पुरगादिभ्यः परस्यैव नाम्नि वननकारस्य णत्वं भवति । पुरगावणम्, मिश्रकावणम्, सिध्रकावणम्, शारिकावणम्, अग्रेवणम्, निपातनादेत्वम् ; कोटरावणम् । पुरगादिभ्य इति किम् ? कुबेरवनम्, असिपत्त्रवनम् । 

प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यपीयूक्षाखदिरात् ॥ १०४ ॥ 

प्रादिभ्यः परस्य वननकारस्य णत्वं भवति । प्रवणम्, निर्वणम्, अन्तर्वणम्, शरवणम्, इक्षुवणम्, प्लक्षवणम्, आम्रवणम्, कार्व्यवणम्, पीयूक्षावणम्, खदिरवणम् । 

वोषधिवृक्षाद् द्वित्र्यचोऽनिरिकादेः ॥ १०५ ॥ 

ओपधिवृक्षाद् द्व्यवस्त्र्यचश्चेरिकादिवर्जिताद्रेफषकारवत परस्य वननकारस्य णत्वं वा नवति । दूर्वावणम्, दुर्वावनम् । शिरीषवणम्, शिरीषवनम् । 

ओषध्यफलपाकान्ता लता गुल्माश्च वीरुधः  

फली वनस्पतिर्ज्ञेयो वृक्षा पुष्पफलोपगा  

ओषधिवृक्षादिति किम् ? विदारीवनम् । द्वित्र्यच इति किम् ? देवदारुवनम् । अनिरिकादेरिति किम् इरिकावनम् । तिमिरवनम् । 

अह्नोऽतः ॥ १०६ ॥ 

अदन्ताद् रेफषकारवतः परस्याह्ननकारस्य णत्वं भवति । पूर्वाह्नः । अपराह्नः । अत इति किम् ? निरह्नः, दुरह्नः । अकारनिर्देशः किम् ? दीर्घाह्नी शरत् । 

त्रिचतुर्भ्यां हायनो वयसि || १०७ || 

त्रिचतुर्भ्यां परस्य हायननकारस्य वयसि गम्यमाने णत्वं भवति । त्रिहायणो वत्सः चतुर्हायणः । वयसीति किम् ? त्रिहायणा शाला । 

वाहनं वाह्यात् ॥ १०८ ॥ 

वाहननकारस्य वाह्यवाचिनो रेफपकारवत परस्य षत्वं भवति । इक्षुवाहणम्, शरत्राहणम् । वाह्यादिति किम् ? दाक्षिवाहनम् । 

पानं देशे १०९॥

पाननकारस्य पूर्वपदस्याभ्यां रषाभ्यां परस्य देशे गम्यमाने णत्वं भवति । पीयत इति पानम्, क्षीरं पानम् एषां वर्तते, क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः, सौवीरपाणा बाह्लीकाः, कषायपाणाः गान्धाराः | देश इति किम्? क्षीरपानं भाजनम् । 

ना भावकरणयोः ॥ ११०॥

भावे करणे व वर्तमानस्य पानशब्दस्य पूर्वपदस्थाभ्यां रेफषकाराभ्यां परस्य णत्वं वा भवति । क्षीरपाणं वर्तते, क्षीरपानम् । कषायपाणं वर्तते, कपायपानम् | क्षीरपाणं भाजनम्, क्षीरपानम् । कषायपाणं भाजनम्, कषायपानम् । 

गिरिनद्यादीनाम् ॥ १११  

गिरिनद्यादीनां नकारस्य णत्वं वा भवति । गिरिणदी, गिरिनदी । चक्रणितम्बा, चक्रनितम्बा’ । वक्रणदी, वक्रनदी । 

समस्तान्तसमीपयोरयुवादीनाम् ॥ ११२ ॥ 

समस्तान्ते तत्समीपे च यो नकारस्तस्य पूर्वपदनिमित्ताने फणकारवतो णत्वं वा भवति । माषत्रापिणौ माषवापिनौ । माषवापिणी माषवापिनी । माषवापाणि, माषवापानि । माषवापेण, माषवापेन । समस्तान्तग्रहणं किम् ? गर्गभगिनी । यदा तु गर्गाणां भगो गर्गभगः, सोऽस्या अस्तीति गर्ग- भगिणीति तदा णत्वं भवत्येव । अयुवादीनाम् इति किम् आर्ययूना ! क्षत्रिययूना । प्रपक्वानि । परिपक्वानि । प्रपक्वेन । परिपक्वेन । पूर्वपदाद् [ १०२ ] इति नियमान्निवृत्तस्य पुन प्रसवोऽयम्, न विधिः । अतो माषवापान्, व्रीहिवापान् इति णत्वं न भवति । 

कुमदेकाचः ॥ ११३  

कवर्गत एकाचश्चोत्तरपदस्य समस्तान्ते तत्समीपे च यो नकार- स्तस्य णत्वं भवति, नित्यं पुनर्विधानात् । वस्त्रयुगिणौ, वस्त्रयुगिणः, वस्त्रयुगाणि, वस्त्रयुगेण । वृत्रहणौ, वृत्रहणि, क्षीरपाणिः, क्षोरपेण । ब्रह्मघ्नीति न भवति घा ह [ १३४ ] इति प्रतिषेधात् । 

प्राद्यन्तरोऽदुरो णः ॥ ११४ ॥ 

दुरोऽन्येभ्यः प्रादिभ्योऽन्तः शब्दाच् च परस्य णादेगनकारस्य णत्वं भवति । प्रणमति, परिणमति, प्रणायकः परिणायकः । अन्तर्णयति, अन्तर्णीतः| अर्थतः प्रत्यासत्तेस्तत्क्रियासम्बन्धि -नामेव प्रादीनां ग्रहणादिह न भवति । प्रगता नायका अस्माद् देशात् प्रनायको देश इति । अदुर इति किम् ? दुर्नयः । ण इति किम् ? प्रनर्दति । 

हिनुमीनानि ॥ ११५ ॥ 

हिनु मीना आनि इत्येतेषां प्रादिभ्यः परेषां णत्वं भवति । प्रहि- 

णोति, प्रहिणुत । प्रमीणाति, प्रमीणीत । प्रवपाणि, परिवपाणि । प्रवपानि मासानीति न भवत्यनर्थकत्वात् । 

नेर्गदनदपतपददाधामावादिहवहशमहनयासाद्राप्साचिवपिषु ॥११६॥  

प्रादिभ्यः परस्य नेर्गदादिषु परतो णत्व नवति । प्रणिगदति, प्रणिनदति, प्रणिपतति, प्रणिपद्यते, प्रणियच्छति, प्रणिददाति, प्रणिदयते, प्रणिद्यति, प्रणिवयति, प्रणिदधाति, प्रणिमिमीते, प्रणिमयते, प्रणिमाति, प्रणिवाति, प्रणिदेग्धि, प्रणिवहति, ग्रणिशाम्यति, प्रणिहन्ति, प्रणियाति, प्रणिष्यति, प्रणिद्राति, प्रणिप्साति, प्रणिचिनोति, प्रणिवपति । अटो गदादिभक्तत्वात् तद्द्व्यवायेऽपि भवति । प्रण्यगदत् । 

अकखादावषान्ते पाठे वा ॥११७॥ 

प्रादिभ्यः परस्य नेर्णत्वं वा भवति, न चेदुपदेशे ककारखकारादि धान्तो वा धातुः परो भवति । प्रणिभिनत्ति, प्रनिभिनत्ति | अकखादाविति किम् ? प्रनिकरोति, प्रनिखादति । अषान्त इति किम्?  प्रनिपिनष्टि । पाठ इति किम् ? प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यतीत्यत्रापि पर्युदासो यथा स्यात्, प्रणिवेष्टेत्यत्र मा भूत् । 

अनोऽन्ते ॥ ११८ ॥ 

प्रादिभ्यः परस्यानितेर्नकारस्य पदान्ते चापदान्ते च वर्तमानस्य  णत्वं भवति । प्राणिति, पराणिति, हे प्राण् । अथवा अनितिसमीपे यो रेफस्तस्माद् अनितेर्णत्वं भवति । तेनेह न भवति । पर्यनिति । प्राणिणिषति, प्राणिणद् इति णत्वे कृते द्विर्वचनं भविष्यति । पूर्वत्रासिद्धीयम् अद्विर्वचने | 

हनः ॥ ११९॥ 

प्रादिभ्य: परस्य हन्तेर्नकारस्य णत्वं भवति । प्रहण्यते, परिहणनम् । प्रघ्नन्ति परिघ्नन्तीति न भवति घा ह [ १३४ ] 

इति प्रतिषेधात् । 

व्मोर्वा १२० ॥ 

कारमकारयो परतो हन्तेर्नकारस्य प्रादिभ्यः परस्य णत्वं वा भवति । प्रहण्वः, प्रहन्वः । प्रहण्मः, प्रहन्मः । 

अन्तरोऽयनस्य चादेशे ॥ १२१ ॥ 

अन्त:शब्दात् परस्य हन्तेरवयवस्य नकारस्यायनस्य चादेशे वाच्ये णत्वं भवति । अन्तर्हणनम्, अन्तरयणम् । अदेश इति किम् ? अन्तर्हननो देशः, अन्तरयनः । 

सुप्यचः ॥ १२२॥ 

सुब्विषये योऽच् तस्मात् परो यो नकारस्तस्य प्रादिस्थान्निमित्ताण् णत्वं भवति । प्रयाणम्, प्रयायमाणम्, प्रयाणीयम्, अप्रयाणिः, प्रयायिणौ, प्रहाणः । सुपीति किम् ? प्रभिनत्ति, प्रपुनाति । अच इति किम् ? प्रभुग्नः । 

निर्विण्णः || १२३||

निरः परस्य विदेः क्तान्तस्य निर्विण्ण इति निपात्यते । अत एव 

वचनान् निर्भिन्नादौ न भवति । 

णेर्वा || १२४||

यन्ताद् विहिते सुव्विषये योऽच् तस्मात् परो यो नकारस्तस्य प्रादिस्थान्निमित्ताण्णत्वं वा भवति । प्रयापणम्, प्रयापनम् । प्रयाप्यमाणम्, प्रयाप्यमानम् । प्रयापणीयम् प्रयापनीयम् । अप्रयापणि अप्रयापनि । प्रयापिणौ, प्रयापिनी । 

हलादेरिजुपान्तात् ॥ १२५॥ 

हलादेरिजुपान्तात् परो योऽच् तत परो यो नकारस्तस्य प्रादिस्थान् निमित्ताण्णत्वं वा भवति । प्रकोपणम्, प्रकोपनम् । हलादेरिति किम् ? प्रेहणम्, प्रोहणम् । इजुपान्तादिति किम् प्रवपणम् । अच इत्येव । प्रभुग्नः । 

नुमीजादेईलः || १२६ || 

नुमि सतीजादेरेव हलन्तात् परो योऽच् ततः परस्य नकारस्य प्रादिस्थान्निमित्ताण्णत्वं भवति । प्रेङ्खणम्, प्रेङ्गणम् । नुमीति किम् ? इजादेरेव हल इति नियमे प्रापण इति न स्यात् । इजादेरिति नुम्थेव हल इति नियमे प्रवपण इति न स्यात् । हल इति किम् ? ण्यन्तादपि नित्यं स्यात् । 

वा निक्षनिसनिन्दाम् ॥ १२७॥ 

निक्षादीनां प्रादिस्थान् निमित्तान् नकारस्य णत्वं वा भवति । प्रणिक्षणम्, प्रनिक्षणम् । प्रणिसनम्, प्रनिसनम् । प्रणिन्दनम्, प्रनिन्दनम् | णोपदेशत्वान् नित्ये प्राप्ते विकल्पः । 

न भाभूपूञ्कमिगमिप्यायीवेषाम् ॥ १२८ ॥ 

भादीनां प्रयोगेऽच उत्तरस्य प्रादिस्थान्निमित्ताण्णत्वं न भवति । प्रभानम्, प्रभवनम् प्रपवनम्, प्रकमनम्, प्रगमनम् प्रप्यायनम्, प्रवेपनम् । यन्तानामपि भादीनां प्रयोगोऽस्त्येवेति णत्वं न भवति । प्रभापनम् । पूञो ग्रहणात् पूडो न भवति । प्रपवणम् । 

षः पदे || १२९|| 

पदे परतो यः पकारस्तस्मात् परं णत्वं न भवति । निष्पानम्, सर्पिष्पानम् । इति किम् ? निर्याणम् । पद इति किम् सुसर्पिष्केण । 

नशेः ष्कः १३० ॥

नशेः षान्तस्य कान्तस्य च णत्वं न भवति । प्रनष्टः, प्रनङ्क्ष्यति । ष्क इति किम् ? प्रणश्यति । 

अन्ते ॥ १३१  

पदान्ते वर्तमानस्य नकारस्य णत्वं न भवति । वृक्षान् ।

चुटुतुलशर्व्यवाये ॥१३२॥

टवर्गटवर्गटवर्गैर्लकारेण शर्मिश्च व्यवधाने णत्वं न भवति । अर्चनम्, मूर्छनम्, सर्जनम्, किराटेन, कर्मठेन, हटेन करणेन, कीर्तनम्, चतुर्थेन, मर्दनम्, आराधनम् प्रेन्वनम्, इवि दिवि धिवि [धातु० ११२०२,२०४ ] इत्यस्य रूपम्, विरलेन, राशना, रसना । एभिरिति किम् ? करणम्, गिरिणा, मूर्खेण, अर्घेण, दर्पेण, रेफेण, पूर्वेण, वृंहणम्, उरᳲकेण, उरः केण, उरᳲपेण, उरः पेण । 

सुपानाङ्मयेन ॥ १३३  

सुबन्तेन व्यवाये णत्वं न भवति, आङ् मयट च वर्जयित्वा । माषकुम्भवापेन, चतुरङ्गयोगेन । अनाङ्मयेनेति किम् ? पर्याणद्धम्, आर्द्रगोमयेण ।

घा हः ॥ १३४ ॥ 

घकारेण हादेशेन व्यवाये णत्वं न भवति । स्रुघ्नः, शत्रुघ्नः । पूर्वपदान् नाम्नि [ १०२ ] इति प्राप्ते प्रतिषेधः | प्राघानि । हन [ ११९] इति प्राप्ते । ह इति किम् ? अर्घेण । 

क्षुभ्नादीनाम् ॥१३५॥ 

क्षुभ्ना इत्येवमादीनां नकारस्य णत्वं न भवति । क्षुभ्नाति । तृप्नोति । नृनमन, पूर्वपदान्नाम्नि [ १०२ ] इति प्राप्ते । नन्दिनन्दननगराणां हरेः । हरिनन्दी, हरिनन्दनम्, हरिनगरम् । नृतेर्यङि । नरीनृत्यते । नर्तनम् । परिवर्तनम् । गहनम् । परिगहनम् । नाम्नि [१०२] इति प्राप्ते । नन्दनम् । परिनन्दनम् | णोपदेशस्य [१|१|४वृ, पा० ८ | ४ | १४ ] इति प्राप्ते । निवासः परिनिवासः । निवेशः । परिनिवेशः । अग्निः । हर्यग्निः शरभाग्निः । अनूपः । दर्भानूपः, नाम्नि [ १०२ ] इति प्राप्ते । आचार्यभोगीनः । आचार्यानी । क्षुभ्नादिराकृतिगणः । 

रतोः श्चुष्टुभ्यां तौ ॥ १३६॥

सकारतवर्गयोः शकारचवर्गाभ्यां प्रकारटवर्गाभ्यां च सन्निपाते तौ शकारचवर्गौ च यथाक्रमं भवतः । सकारस्य शकारेण । वृक्षश् शेते । चवर्गेण । वृक्षचिनोति, वृक्षछादयति । तवर्गस्य शकारेण । अग्निचिच्छेते । चवर्गेण । अग्निचिच्चिनोति, सोमसुच्छादयति, अग्निचिज्जयति, सोमसुज्झति । अग्निचिज्जकार । मस्जेर्मज्जति, जश्त्वेन सकारस्य दकार चुत्वेन च जकार । यज्ञ याच्या । सकारस्य प्रकारेण । वृक्षषषण्डे । टवर्गेण । वृक्षष्टीकते, वृक्षष्टकार | तवर्गस्य पकारेण । पेष्टा । टवर्गेण । अग्निचिट्टीकते, सोमसुट्ठकार, अग्निचिड्डीन, सोमसुड्ढौकते, अग्नि- चिण्णकार । अट्ट । अट्टते । अड । अति । निमित्तेषु यथासख्य नास्ति, तो पि [१३८ ] शाद् [ १३९ ] इति च प्रतिषेवात् । आदेशे तु भवत्येव 

न टोरनवतिनगर्योरादेः ॥१३७॥ 

टवर्गात् परस्य नवतिनगरीवर्जितस्य पदस्यादेर्यदुक्तं तन्न भवति । श्वलिट् साये, श्वलिट् तरति । टोरिति किम् ? यजुष्ट्वम् । अनवतिनगर्योरिति किम् ? षण्णवति’, षण्णगरी । आदेरिति किम् ? ईड । ईट्टे । षण्णाम् । 

तोः षि ॥ १३८ ॥

तवर्गस्य प्रकारे परतो यदुक्तं तन्न भवति । अग्निचित् षण्डे | भवान् षण्डे | 

शात् ॥ १३९॥

शकारादुत्तरस्य तवर्गस्य यदुक्तं तन्न भवति । विघ्नः, प्रश्नः । 

यरो ञमि ञम् वा ॥ १४०  

यरो ञमि परतो ञमादेश प्रत्यासन्नो भवति वा । वाड् ञकार वाग् ञकार । वाड् मधुरा, वाग् मधुरा । त्वड् नयति, त्वग् नयति । वाङ्मयम् त्वङ्मयम् इति व्यवस्थितविभाषया नित्यं भवति । कचिन् न भवति । यत्नः, यज्ञः, याञ्चा । 

अचो रहाद् द्वे ॥ १४१ ॥ 

अच परौ यौ रेफहकारी ताभ्यां परस्य यरो द्वे वा भवतः । अर्क्कः, अर्कः । ब्रहम्मा, ब्रह्मा । अच इति किम्? ह्नुते । 

अनचि ॥१४२॥ 

अच परस्य यरो द्वे वा भवतः, न चेदच् परो भवति । दद्ध्यत्र, 

दध्यत्र। मद्ध्यत्र, मध्वत्र । वाक्क्, वाक् । अचि तु न भवति । दधि, मधु । 

यणो मयः || १४३ ||

यण परस्य मयो द्वित्वं वा भवति । उल्का, उल्का । वाल्मीक’, वाल्मीक । अथवा मय परस्य यणो द्वित्वं वा भवति । दध्यत्र, दध्व्यत्र । मध्वत्र, मध्वत्र । 

शरः खयः ॥ १४४ ॥

शरः परस्य खयोः द्वित्वं वा भवति । स्थ्थानम् स्थानम् । अथवा खयः परस्य शरो द्वित्वं वा भवति । वत्स्सः, वत्सः । क्ष्षीरम्, क्षीरम् । 

नाक्रोशे पुत्रस्यादिनि तत्परे च ॥ १४५ ॥ 

आक्रोशे गम्यमाने पुत्रस्यादिनि तत्परे च परतो द्वित्वं न भवति । पुत्रादिनी, पुत्रपुत्रादिनी । आक्रोश इति किम् ? पुत्त्रादिनी शिशुमारी । पुत्त्रपुत्त्रादिनी । आदिनीति किम् ? पुत्रहती, पुत्रजग्धी । 

शरोऽचि रात् ॥ १४६॥

शरोऽचि परतो रात् परस्य द्वित्वं न भवति । विमर्षः, आदर्शः । शर इति किम् ? अर्क्कः । अचीति किम् ? कार्श्श्यम् । रादिति किम् ? वत्स्सः | 

दीर्घात् ॥ १४७ ॥ 

दीर्घात् परस्य न द्वे भवतः । दात्रम्, सूत्रम् । 

खरि चर्झलः ॥ १४८ ॥ 

खरि परतो झलश्वर्भवति । भेत्ता, लिप्सा । खरीति किम् भिद्यते । झल इति किम् ? कण्ठः । 

वा विरामे || १४९ ॥

विरामे वर्तमानस्य झलश्चर्वा भवति । वाक्, वाग् । श्वलिट्, 

अणोऽनुनासिकः || १५० ॥ 

विरामे वर्तमानस्याणोऽनुनासिकत्वं वा भवति । दधि, दधि । मधु, मधु । व्यवस्थितविभाषया क्वचिन् न भवति । अग्नी, वायू, अमू, अमी । 

अनुस्वारस्य ययि यम् || १५१ ||

अनुस्वारस्य ययि परतो यमादेशः प्रत्यासन्नोऽनुनासिको भवति । शङ्किता, उञ्छिता, कुण्ठिता, नन्दिता, कम्पिता । ययीति किम् ? कस । अनुनासिक इत्येव । ययम्यते, ररम्यते । 

पदादौ वा ॥ १५२  

पदादौ ययि परतोऽनुस्वारस्य यमादेशो ऽनुनासिको वा भवति । सय्यँत्ता, संयत्ता । संर्व्वँत्सर, संवत्सर । तल्लोँकः, तं लोकः । दिव्यञ्चक्षुः, दिव्यं चक्षुः । सुखम्पुण्यः, सुखं पुण्यं । ययीत्येव । परं श्रेयः । अनुनासिक इत्येव । बलं राजा । 

तोर्लि ॥ १५३॥

तवर्गस्य लकारे परतो यमासन्नो भवति । दृपल्लुनाति । भवाल्लुँनाति ।

उद: स्थास्तम्भोस्तः ॥ १५४॥ 

उदः परयो स्थास्तम्भोरादेस्तकारो भवति । उत्त्याता, उत्तम्भिता । स्थास्तम्भोरिति किम् ? उत्स्नाता । कथम् उत्कन्दको रोग इति? कन्देर्भविष्यति । 

हलो झरां झरि सस्थाने लोपो वा ॥ १५५  

हल: परेषां झरा झरि समानस्थाने परतो लोपो वा भवति । प्रत्त इति त्रयस्तकारा, द्वित्वजश्चतुर्थः । तत्र मध्यमयोर्लोपो वा भवति । मरुत्त इति चत्वारस्तकाराः, द्वित्वजः पञ्चमः । मध्यमाना लोपो वा भवति । हल इति किम् ? दत्तम् । झरामिति किम् ? शार्ङ्गम् । झरीति किम् प्रियसना । सस्थान इति किम् तप्त । शय्येति द्वित्वस्य विकल्पितत्वाल्लोपो न वक्तव्यः । एवम् अदितेरपत्यम् आदित्यः इति । आदित्यो देवतास्येत्यादित्यः । आपत्ययकारत्वाल्लोपो भविष्यति । 

झयो हो झय् ॥१५६॥ 

झयः परस्य हकारस्य झयादेशो वा भवति । वाग् घसति, बाग् हसति । श्वलिड् ढसति, श्वलिड् हसति । अग्निचिद्धसति, अग्निचिद् हसति । त्रिष्टुब् भसति, त्रिष्टुब् हसति । हकारस्थाने प्रत्यासत्तेर्घोषवतो घोषवन्त इति तृतीया प्रसक्ता । महाप्राणस्य स्थाने महाप्राणा एव प्रत्यासन्नतराश्चतुर्था भवन्ति । झय इति किम्? भवान् हसति । 

शश्छोऽमि ॥ १५७  

झयः परस्य शकारस्यामि परत कारो वा भवति । वाक् छेते, वाक् शेते । श्वलिट् छेते, श्वलिट् शेते । तच्छ्रलोकेन, तच् श्लोकेन । तच्छ्रमश्रुणा, तच् श्मश्रुणा । अमीति किम् । तच् श्च्योतति । 

चयः शरि द्वितीयः ॥ १५८ ॥ 

वर्गप्रथमेभ्यः शकारः चयः शरि परतो द्वितीयो वा भवति । भवथ्सु, भवत्सु । ख्षीरम्, क्षीरम् | अफ्सराः, अप्सराः । शरीति किम् ? सत्यम् । 

इति चान्द्रे व्याकरणे षष्ठोऽध्यायः समाप्तः  

        समाप्तं चेदं चान्द्रव्याकरणम् । 

Previous Post
Next Post

© 2025 All rights reserved.