चान्द्रव्याकरणम्(द्वितीयखण्डम्) पञ्चमोऽध्यायः समाप्त:

युवोरनाकावसः || ||

योरसकारकस्य वोश्चानाकावादेशौ भवतः । नन्दनं गमनम् । कारकः काच्छकः [ ३|२|४८ ] | अस इति किम् ? कंयुः शंयुः । युवोरिति समाहारस्यैकत्वादेकवचनम् । विकल्पानुवृत्तेरनपुसकत्वम् । युधबुधादीनां न भवत्यनर्थकत्वात्, यौतेर्यवयकः० [ ४/२/ ३] इत्यादेर्ज्ञापकात् भुज्युरित्यौणादिकत्वात् [ उ० १/३४ ] | 

आयनेयीनीयियः फढखछ्यां ष्फाद्यादीनाम् ॥ २ ॥ 

फादीनाम् [२/३/१९] आदिभूता ये फकारादयस्तेषामायनादय आदेशा भवन्ति । ष्फ । गार्ग्यायणी । ढक् । सौपर्णेयी । क । कुलीन । छ । स्वस्त्रीयः । घ । क्षत्रियः । ष्कादिग्रहणं किम् ? फक्कति ढौकते । 

ठस्येकः || ||

ष्फादीनां ठकारस्येकादेशो भवति । आक्षिकः । फादीनामित्येव । कण्ठः | आदीनामित्येव । कर्मठः । 

इसुसुग्दोर्भ्यः कः ४ ॥

इस् उस् उक् इत्येवमन्तायाः प्रकृतेर्दो शब्दाच्च परस्य ठकारस्य कादेशो भवति । सार्पिष्कः धानुष्कः | शाबरजम्बुकः मातृकः पैतृकः दोर्भ्यां चरति दौष्कः । आशिषिक औषिक इत्यनर्थकत्वाल्लाक्षणिकत्वाच्च न भवति । आयनादयश्चैत उपदेशावस्थायामेव भवन्ति निर्निमित्तत्वात्, युच् ठच् इति चकारस्यान्तोदात्तार्थत्वाच्च । 

तोऽशश्वतः || || 

तकारान्तायाः प्रकृतेशाश्वतो विहितस्य ठस्य कादेशो भवति । औदश्वित्कः भावत्कः । अशश्वत इति किम् ? शाश्वतिकः । विहितविशेषणं किम् ? माथितिक । 

अनञ्समासे क्त्वो ल्यप् ६ ॥ 

नञोऽन्यस्य क्तान्तेन समासे क्त्वो ल्यब् भवति । प्रकृत्य प्रस्तुत्य प्रहृत्य | अनञ् इति किम् ? अकृत्वा । समास इति किम् ? पृथक् कृत्वा हिरुक् कृत्वा | अनञ् इति नञ्सदृशस्यासङ्ख्यस्य ग्रहणादिह न भवति परमकृत्वा। पीत्वाभुक्तक- स्नात्वाकालकादिष्वसमस्तत्वाच्च । उपदेशावस्थायामेव ल्यब् भवति, ति किति [ ८५] इति सिद्धे जग्धविधौ ल्यब्ग्रहणात् [ ८६ ] | 

 ॠत इद्धातोः ॥ ७ ॥

ॠकारान्तस्य धातोरिदादेशो भवति । किरति गिरति । चिकीर्षति जिहीर्षति । धातोरिति किम् ? मातृणाम् । इदं च ज्ञापकं लाक्षणिकस्यापि ग्रहणाय । 

उपान्त्यस्य ८ ॥ 

अन्त्यसमीपस्य ऋकारस्येदादेशो भवति । कीर्तयति कीर्तकः । उपान्त्यस्येति किम् ? ऋकारीयति । 

उदोष्ठयात् ॥ ९  

ओष्ट्यात्परस्य ऋकारस्योदादेशो भवति । प्रपूर्तीः पिण्डा | पूः 

पुरौ पुरः । तपरः किम् ? दीर्घस्य स्थाने दीर्घो मा भूत्, अम् अमी इति यथा । 

इदितो नुम् ||१०||

इदितो धातोर्नुमागमो भवति । कुण्डा हुण्डा कुण्डिता । उपदेशावस्थायामेव नुम् भवति निर्निमित्तत्वात्, धावविकाराच्च । धातोरित्येव । अचैषीत् । 

शे मुचादीनाम् ||११||

हो परतो मुचादीनां नुम् भवति । मुञ्चति लुम्पति । कथं तृपति तृम्फति दृम्फतीति ? धातुष्वेव हि द्विधा पाठात् । 

नशो झलि || १२ ||

नशेर्झलादौ परतो नुम् भवति । नष्टा । झलीति किम् ? नशनम् ।

मस्जोऽन्त्यात्पूर्वः || १३||  

मस्जेरन्त्यात्पूर्वो झलादौ नुम् भवति । मङ्क्ता । अन्त्यात्पूर्व इति किम्? सयोगादिलोपो यथा स्यात् । झलीत्येव । मज्जनम् । 

जभोऽचि ॥१४॥ 

जभेरजादौ परतो नुम् भवति । जम्भयति जम्भकः । 

रधः ||१५|| 

रधेरजादौ नुम् भवति । रन्धयति रन्धकः। 

इटि लिटि ||१६|| 

इडादौ लिट्येव परतो रधेनुम् भवति । ररन्धिवः । ररन्धिमः । लिटीति किम्? रधिता । 

रभोऽशब्लिटोः ||१७|| 

रभेरशप्यलिटि चाजादौ परतो नुम् भवति । आरम्भ आरम्भकः | अशब्लिटोरिति किम् ? आरभते आरेभे । 

लभः || १८ ||

लभैरजादावशब्लिटोर्नुम् भवति । आलम्भः आलम्भकः । अशब्लिटोरित्येव । आलभते आलेभे । 

आङो यि ॥ १९

आङः परस्य लभेर्यकारादौ परतो नुम् भवति । आलम्भ्या गौः ।

उपात् स्तुतौ ॥२०॥ 

उपात्परस्य लभेर्यकारादौ परतः स्तुतौ गम्यमानाया नुम् भवति । उपलम्भ्या भवता विद्या । स्तुताविति किम् ? उपलभ्यमस्पाद् वृषलात् किञ्चित् । 

प्रादिभ्यः खल्घञोः ॥ २१  

प्रादिभ्य एव परस्य लभे खलि घञि च परतो नुम् भवति । ईषत्प्रलम्भः कटो भवता । उपलम्भः । प्रादिभ्य इति किम् ? ईषल्लभः | लाभः । 

न सुदुरः केवलात् ||२२|| 

सुदुर्भ्यां केवलाभ्यां परस्य लभेनुम् न भवति । सुलभः दुर्लभः । केवलादिति किम् ? अतिसुलम्भः अतिदुर्लम्भः | 

चिण्णमोरप्रादेव || २३॥ 

प्रादिरहितस्य लभेश्विणि णमुलि च परतो नुम् वा मत्रति । अलम्भि अलाभि । लम्भं लम्भम् लाभः लाभम् । अप्रादेरिति किम् ? प्रालम्भि । प्रलम्भं प्रलम्भम् । 

पुंसुटयुगितः ||२४|| 

उगितः प्रकृतेः पुसुटि परतो नुम् भवति । श्रेयान् श्रेयांसौ श्रेयासः श्रेयामम् श्रेयासौ | पुंसीति किम् ? श्रेयसी कुले । सुटीनि किम्? श्रेयसं पश्य । 

अञ्चः ||२५||

अञ्चतेरेवोगितो धातो सुटि परतो नुम् भवति । प्राङ् प्राञ्चौ प्राञ्चः प्राञ्चम् प्राञ्चौ । अञ्च इति किम् ? उखास्रत् पर्णध्वत् । कथं गोमत्यते किपू गोमानिति । भूवादिधातोर्नियमान्नुम् भविष्यति । 

युजेरसमासे ||२६||

युजेरसमासे सुटि परतो नुम् भवति । युङ् युञ्जौ युञ्जः युञ्जम युञ्जौ । असमास इति किम्? अश्वयुक् । 

शावयमः ||२७||

यमन्तादन्यस्य शौ परतो नुम् भवति । श्रेयासि महान्ति उदश्विन्ति कुण्डानि वनानि । शाविति किम् ? श्रेयसी कुले । अयम इति किम् ? चत्वारि अहानि । 

बहूर्जि बहूर्ञ्जि ||२८||

बहूर्ज शौ परतोऽन्यात्पूर्वो नुमागमो वा भवति । बहूर्जि बहूर्ञ्जि।

इकोऽचि सुपि ॥ २९ ॥ 

इगन्तस्याजादौ सुपि परतो नुम् भवति । दधिनी दधीनि । मधुनी मधूनि । नपुंसक एवाय विधिर्भवति, तत्प्रस्तावात् भाषितपुंस्कस्य च वावचनात् । तस्माद् दीर्घीभूताच्छसो न पुंसि [ ५|१|११०] इति लिङ्गात्, पुंसीति च नत्वे विशेषणात् स्त्रियामपि दीर्घत्वेन भवितव्यम् । अतः पारिशेष्यान्नपुंसक एवाय विधिर्भवति । इक इति किम् ? कुण्डे । अचीति किम् ? हे पो । अस्मादेव वचनाद् अलुकि [५/३/३] इति प्रतिषेधो नास्तीत्येद् भवति । सुपीति किम् ? तौम्बुवं चूर्णम् । 

उक्तपुंस्कस्य टादौ वा ||३०|| 

भाषितपुंस्कस्येगन्तस्य नपुंसकलिङ्गस्य तृतीयादावजादौ परतो नुम् वा भवति । कर्तृणा कुलेन कर्त्रा । शुचिने कुलाय, शुचये । उक्तपुंस्कस्येति किम् ? वारिणा वारिणे । टादाविति किम् ? ग्रामणिनी कुले । 

अस्थिदधिसक्थ्यक्ष्णामनङ् ||३१||

अस्थ्यादीनां टादावाजादौ सुपि परतोऽनङादेशो भवति । अस्थ्ना दना सक्थ्ना अक्ष्णा । 

नाज्झेः शतुः ||३२|| 

अद्भूतो झिर्यस्या प्रकृतेस्ततः परस्य शतुर्नुम् न भवति । ददत् दधत् जक्षत् जाग्रत् । अझेरिति किम् ? लिहन् । 

शौ वा ||३३||

अज्झे परस्य तु शौ परतो नुमागमो वा भवति । ददन्ति कुलानि ददति कुलानि । जाग्रन्ति कुलानि, जाग्रति कुलानि । 

आच्छीङयोः ||३४||

अवर्णान्तात्परस्य शतुः शीडीत्येतयोः परतो नुम् वा भवति । तुदन्ती कुले, तुदती कुले । तुदन्ती ब्राह्मणी, तुदती ब्राह्मणी । 

शप्श्यनः ||३५|| 

शपः श्यनश्च परस्य तु शीडीन्येतयोः परतो नुम् भवति, नित्यं पुनर्विधानात् । पचन्ती कुले, दीव्यन्ती कुले । पचन्ती ब्राह्मणी, दीव्यन्ती ब्राह्मणी । 

सावनडुहः ||३६||

सौ परतोऽनडुहो नुम् भवति । अनड्वान् । साविति किम् ? अनवा अनड्वाह । 

दिव औत् ||२७||

दिव सौ परत औद् भवति । द्यौः । 

पथिमथ्यृभुक्षामात् ||३८||

पथ्यादीनां सौ परत आद् भवति । पन्थाः मन्थाः ऋभुक्षा | 

शिसुट्योः ॥ ३९॥ 

पथ्यादीनामिकारस्य शौ सुटि च परत आद् भवति । सुपन्थानि पन्थानौ पन्थानः । बहुमन्थानि मन्थानौ मन्थानः । बह्वृभुक्षाणि ऋभुक्षाणौ ऋभुक्षाणः । 

थो न्थः ||४०||

पथ्यादीनां थकारस्य शिसुटि परतो न्यादेशो भवति । सुपन्थानि पन्थाः, बहुमन्यानि मन्थाः | 

इनोऽचि लोपः ॥४१॥

पथ्यादीनामिन्शब्दस्याजादौ सुपि परतो लोपो भवति शिसुटोऽन्यत्र सामर्थ्यात् । पथः पथा । मथः मथा । ऋभुक्षः ऋभुक्षा | 

पुंसोऽसुङ् ||४२ ||

पुंसः शौ सुटि च परतोऽसुडादेशो भवति । बहुपुमांसि पुमान् 

पुमांसौ पुमांसः पुमांसम् पुमासौ । शिसुटीत्येव । पुंसः पुंसा । 

गोरौः स्वार्थे ॥४३॥ 

गोशब्दस्य स्वार्थे वर्तमानस्य सुटि परत औकारो भवति । गौः गावौ गावः | स्वार्थ इति किम् । हे चित्रगो हे चित्रगवः । सुटीत्येव । गवा | 

सख्युरशावैत् ॥४४॥ 

सखिशब्दस्य शिवर्जिते सुटि परत ऐद् भवति । सखायौ सखायः । अशाविति किम् अतिसखीनि । सुटीत्येव । सखिन् | 

ऋदुशनसपुरुदंसोऽनेहसां चान सी ||१५||

 ऋकारान्तस्योशनप्रभृतीनां च सखिशब्दस्य च शौ परतोऽनडादेशो भवति । कर्ता उशना पुरुदसा अनेहा सखा । 

न सम्बुद्धौ ||४६||

ऋदादीनां सावनङ् न भवति सम्बोधने । हे पितः, हे पुरुदश, हे अनेह, हे सखे। 

वोशनसः ||४७ ||

उशनसः सम्बोधने सावनङ् वा भवति । हे उशन् हे उशनन् । 

क्रुशस्तुनस्तृच् ॥४८॥

क्रुशः परस्य तुनः शिसुटि परतस्तृजादेशो भवति । बहुक्रोष्टॄणि क्रोष्टा क्रोष्टारौ क्रोष्टारः । शिसुटीत्येव । क्रोष्टून् । 

स्त्रियाम् ||४९ ||

स्त्रियां वर्तमानस्य क्रुशः परस्य तुनस्तृजादेशो भवति । क्रोष्ट्री । पञ्चभिः क्रोष्ट्रीभिः क्रीतैः रथैः पञ्चक्रोष्ट्रीभीः रथैः । तृतीयादिषु तुनन्तस्य तृजन्तस्य च प्रयोगो भविष्यति । क्रोष्टुना क्रोष्ट्रा । 

चतुरनहोराम् ||५० ||

चतुरोऽनडुहश्च शिसुटि परत आमागमो भवति । चत्वारि चत्वारः । प्रियचत्वा प्रियचत्वारौ। अनड्वान् अनड्वाहौ । वह्वनड्वाहि कुलानि । शिसुटीत्येव । चतुरः अनडुहः । 

अम् सौ सम्बुद्धौ ॥ ५१ ॥

चतुरोऽनडुहश्च सौ परत सम्बोधनेऽमागमो भवति । हे प्रियचत्वः हे अनड्वन् । साविति किम्? हे अनड्वाहौ हे अनड्वाहः । सम्बुद्धाविति किम् ? अनड्वान् । 

अष्टनो वा सुप्यात् ॥ ५२ ॥

अष्टनः सुपि परत आद् वा भवति । अष्टाभिः अष्टभिः । सुपीति किम् ? अष्टकः सङ्घः । अलुकीत्येव । अष्ट । 

रायो हलि || ५३ ||

रै-शब्दस्य हलादौ सुपि परत आद् भवति । राभ्याम् राभिः ! हलीति किम् ? रायौ रायः । सुपीत्येव । रैत्वम् रैता । 

युष्मदस्मदोरनादेशे ||१४||

अनादेशे सुपि परतो युष्मदस्मदोराद् भवति । युवाभ्याम् आवाभ्याम् | युष्माभिः अम्माभिः युष्मासु अस्मासु । अनादेश इति किम् ? यष्मत् अस्मत् | 

औशसम्सु ||५५ ||

औकारे शस्यमि च परतो युष्मदस्मदोराद् भवति । युवां तिष्ठथः, आवां तिष्ठावः । युवां पश्य, आवां पश्य । युष्मान् अस्मान् । त्वाम् माम् ! 

योऽचि ॥५६॥

अजादौ सुपि परतो युष्मदस्मदोर्यकारादेशो भवति । त्वया मया । त्वयि मयि । युवयोः आवयो । अनादेश इत्येव । त्वत् मत् । 

शेषे लोपोऽदः || ५७|| 

यत्र नात्त्वं न यकारस्तस्मिन् सुपि परतो युष्मदस्मदोरच्छब्दस्य लोपो भवति । त्वम् अहम् | यूयम् वयम् । तुभ्यम् माम् | युष्मभ्यम् अस्मभ्यम् । त्वत् मत् । युष्मत् अस्मत् । तव मम । युष्माकम् अस्माकम् । 

मान्तस्य युवावौ द्विवचने ||१८||

द्विवचने वर्तमानयोर्युष्मदस्मदोर्मान्तस्य शब्दरूपस्य युवावौ भवतः । युवाम् आवाम् । युवाभ्याम् आवाभ्याम् | युवयोः आवयोः । मान्तस्थेत्ययमधिकारः | 

यूयवयौ जसि ॥ ५९

 युष्मदस्मदोर्जसि परतो मान्तस्य यूययौ भवत । यूयम् वयम् । त्वाहौ सौ ॥ ६०

सौ परतो युष्मदस्मदोस्त्व अह इत्येतावादेशौ भवतः । त्वम् अहम् |

तुभ्यमह्यौ ङयि ॥ ६१ ॥

ङयि परतो युष्मदस्मदोस्तुभ्यमद्यौ भवतः । तुभ्यम् मह्यम् । तवममौ ङसि ||६२ ||

ङसि परतो युष्मदस्मदोस्तवममौ भवतः । तत्र मम । त्वमावेकस्मिन् || ६३ ||

एकस्मिन्नर्थे वर्तमानयोर्युष्मदस्मदोस्त्वं म इत्येतौ भवतः । माम् । त्वया मया । त्वत् मत् । त्वयि मयि । त्वदीयः मदीयः । त्वत्पुत्रः मत्पुत्र. । 

त्रिचतुरोः स्त्रियां तिसृचतसृ || ६४||

त्रिचतुरोः स्त्रियां वर्तमानयोः सुपि परतस्तिसृ चतसृ इत्येतावादेशौ भवतः । तिसृभिः चतसृभिः । 

तिसृका || ६५ ||

तिसृकेति संज्ञाया निपात्यते । तिसृका नाम ग्राम ।

ऋतो रोऽचि ॥ ६६॥

त्रिचतुरोऋतः सुप्यजादौ परतो रो भवति । तिस्रः चतस्र:।

जराया जरम् वा || ६७॥

जराशब्दस्याजादौ सुपि परतो जरमादेशो भवति वा । जरसा 

दन्ताः शीर्यन्ते, जरया वा । 

त्यदां तमादिषु चा द्वेरः || ६८ ||

त्यदादीनां द्विपर्यन्तानां सुपि तमादिषु च परतो ऽकारो भवति । त्यः त्यौ त्ये । स तौ ते । ततः तत्र तदा तथा । आ द्वेरिति किम् ? भवान् । तसादिषु चेति किम् ? त्वदीयः | अलुकीत्येव । तत् यत् । 

किमः कः || ६२९||

किमन्तसादिषु सुपि च परतः कादेशो भवति । कः कौ के कदा *कथम् कर्हि । 

तः सः सौ || ७० ||

त्यदादीनां तकारस्य सौ परतः सकारादेशो भवति । स्यः सः एषः । साविति किम् ? तौ । 

असावसुकोसकौ ॥७१॥ 

एते शब्दा अदसः सौ तदन्तस्य निपात्यन्ते । असौ । साकच्कस्य । असुक् असुकौ । 

इदम् अयम् इयम् ॥७२॥ 

एते शब्दा इदमः सौ तदन्तस्य लिङ्गत्रये निपात्यन्ते । इदम् 

अयम् इयम् । 

दो मः || ७३||

इदमो दकारस्य सुपि परतो मकारो भवति । इमौ इमे । 

टौस्यकोऽनः ||७४ || 

टाकार ओसि च परतोऽककारस्येदमोऽनादेशो भवति । अनेन अनयोः । अक इति किम् ?इमकेन । 

हल्यश् ॥७५॥ 

हलादौ सुपि परत इदमोऽशादेशो भवति । एभिः आभ्याम् | अक इत्येव । इमकै । 

एतस्य चान्वादेशे द्वितीयायां चैनः ॥७६॥

एतच्छब्दस्य य एतशब्दस्तस्येदमश्च कथितानुकथनविषये द्वितीयाया विभक्तौ टौसि च परत एनादेशो भवति । एतं छात्रं वेदमध्यापय, अथो एनं व्याकरणमध्यापय । एतत् कुण्डमानय, अथो एनत्परिवर्तय । एतौ छात्रौ वेदमध्यापय, अथो एनौ व्याकरणमध्यापय । एताश्छात्रान् वेदमध्यापय, अथो एनान् व्याकरणमव्यापय । एतेनच्छात्रेण रात्रिरधीता, अथो एनेन निपुणमधीतम् । एतयोश्छात्रयो शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम् । एतयोर्ग्रामयोः सुखमवसाम, अथो एनयोः सम्यग् यजामहे । एवमिदमोऽपि योज्यम् । अयं तु विशेषः । इदं कुण्डमानय, अथो एनं परिवर्तयेति मकारान्त एव भवति । तृतीयादिषु त्रतसोश्चेदम एवान्वादेशेऽपि प्रयोगो भविष्यति । कुतः [४|३|८] अतः [४|३|८] अत्र [४|३|११] इति निपातनात् सिद्धम् । 

पन्निश्मास्हृद्यूषन्दोषञ् शमादौ वा ॥७७॥ 

शासादौ सुपि परतः पादादीनां स्थाने पदादय आदेशा वा भवन्ति । पद्भ्याम् पादाभ्याम् । निशि निशायाम् । मासि मासे । हृदि हृदये । यूष्णां यूषेण । दोष्णा दोषा । शसादाविति किम् ? पादः निशा मासः हृदयम् यूषः दो । 

लिङाशीर्लिंङतिङ्शिति ॥ ७८ ॥ 

लिड्याशीर्लिड्यतिड्यशितीति च प्राक् तिङ्ग्रहणाद् [ १७३ ] एतदधिकृतं वेदितव्यम् । 

अस्तेर्भूः ||७९ ||

अस्तेर्लिडादिषु भूरादेशो भवति । वभूव भूयात् भविता । लुका निर्देशः  किम् ? अस्यतेर्मा भूत् । असिता । कथं कारयामास? कृभ्वस्तिभ्यो लिडनुप्रयोगवचनात् [ १|१| ५१] । लिडादिष्वित्येव । स्यात् अस्ति सन् ।

ब्रुवो वच् ||८०||

ब्रुवो लिडादिषु परतो वचादेशो भवति । उवाच ऊचे उच्यात् वक्ता | लिडादिष्वित्येव । ब्रूयात् ब्रवीति ब्रुवन् । 

चक्षः ख्याञ् ॥ ८१ ॥ 

चक्षेर्लिंडादिषु ख्याञादेशो भवति । ख्यायात् ख्याता । लिडादिष्वित्येव । आचक्षीत आचष्टे आचक्षाण । 

वा लिटि ||८२॥

लिटि परतश्चक्ष ख्याञादेशो वा भवति । आचख्यौ आचख्ये आचचक्षे । 

नासनवर्जनेषु ||८३ || 

अस्यने च परतो वर्जने चार्थे चक्ष ख्याञादेशो न भवति । नृचक्षाः विचक्षणः परिसञ्चक्ष्य । कथं व्याख्यानम्? ख्यातेर्भविष्यति । 

अजेर्व्ययुघञप्क्येषु || ८४  

अजेर्लिंडादिषु वीभावो भवति यु घञ् अप् क्यप् एतान् वर्जयित्वा । चिवाय वीयात् प्रवेता वीत वीतवान् । अयुघञप्क्येष्विति किम् ? प्राजनम् समाजः उदजः समज्या । कथं प्रवयणम् ? वी धात्वन्तरम् । 

ति कित्यदो जग्धः ||८५॥ 

तकारादौ किति परतोऽदो जग्धादेशो भवति । जग्धः जग्ध्वा | तीति किम् ? अद्यते । कितीति किम् ? अत्ता । 

ल्यपि ॥८६॥ 

अत्तेर्ल्यपि परतो जद्धादेशो भवति । प्रजग्ध्य । ति किनीति सिद्धे ल्यपि पुनर्वचनाल्लिङ्गादुपदेशावस्थायामेव ल्यब् भवति । तेन हित्वदत्त्वात्वेत्त्वदीर्घत्वशृडिटो न भवन्ति । हित्वा प्रहाय । दत्त्वा प्रदाय । खात्वा प्रखन्य । स्थित्वा प्रस्थाय । शान्वा, प्रशम्य । पृष्ट्वा, आपृच्छय । द्यूत्वा, प्रदीव्य । देवित्वा, प्रदीव्य । 

लुङ्सनज्घञप्सु घरऌ ॥८७॥

लुङि सन्यचि घञ्यपि च परतोऽत्तेर्घस्लादेशो भवति । अघसत् जिघत्सति प्रघसः घासः विघसः । धात्वन्तरेण सिद्धेऽदिनिवृत्त्यर्थं वचनम् । लिटि तु इयमपि भवति । आद जघास  

वेजो लिटि वय् वा ॥ ८८॥ 

वेञो लिटि परतो वयादेशो वा भवति । उवाय ववौ । 

हनो वध लिङि ॥ ८९ ॥

हन्तेर्लिङि परतो वधादेशो भवति । वध्यात् । आशिषीत्येव । हन्यात् । 

लुङि ॥९०॥

लुङि परतो हन्तेर्वधादेशो भवति । अवधीत् । वधेरदन्तत्वादाद् न भवति । 

तङि वा ॥९१॥ 

लुङि तङ्भूते परतो हन्तेर्वधादेशो वा भवति । आवधिष्ट आहत ।

एतेर्गाः ॥९२॥ 

इड इकश्च लुङि परतो गादेशो भवति । अगात् अध्यगात् । 

णौ गमबोधे ॥९३॥ 

अबोधे वर्तमानस्य इण इकश्च णौ परतो गमादेशो भवति । गमयति ग्रामम् | अधिगमयति प्रियाम् । अबोध इति किम् अर्थान् सम्प्रत्याययति । 

सनि ९४ ॥

इण कश्च  सनि परतो गमादेशो भवति । जिगमिषति ग्रामम् । अधिजिगमिषति प्रियाम् । अबोध इत्येव । अर्थान् सप्रतीषिषति । 

इङः || ९५||

इङः सनि परतो गमादेशो भवति । अधिजिगासते विद्याम् । 

गाङ् लिटि ||९६ ||

 लिटि परत इङो गाडादेशो भवति । अधिजगे । 

वा लुङ्लृङोः ॥९७॥ 

लुङि लृङि च परत इङो गाडादेशो भवति वा । अध्यगीष्ट अध्यैष्ट । अध्यगीष्यत अध्यैष्यत । 

णौ संश्चङोः॥ ९८ ॥

णौ सन्परे चङ्-परे च परत इडो गाडादेशो वा भवति । अधिजिगापयिषति अध्यापिपयिषति । अध्यजीगपत् अध्यापिपत् । सश्वङोरिति किम् ? अध्यापयति । 

 

वलादेरिट् ||१९||

वलादेर्लिट आशीर्लिङोऽतिङोऽशितश्चेडागमो भवति । लुलविथ लविषीष्ट लविता । तिङ्सदृशस्य ग्रहणात्स्वादीनां न भवति । लूभ्याम् लुभिः । 

ग्रहोऽस्यालिटीट् ॥ १०० ॥ 

ग्रह परस्यास्येटोऽलिटि परत ईकारो भवति । ग्रहीता । अस्येति किम् ? चिण्वदिटो [५/३ / ७३] मा भूत् । ग्राहिष्यते । अलिटीति किम् जगृहिवे जगृहिम | 

वॄतो वा ॥ १०१ ॥

वृङ्कावृञोर्ॠकारान्ताच्च परस्येट ईदादेशो वा भवति । वरीता वरिता । 

 प्रावरीता प्रावरिता । आस्तरीता आस्तरिता । 

 

न लिङि ॥ १०२ ||

लिङि परतो वॄत परस्येट ईत्वं न भवति । वरिषीष्ट प्रावरिषीष्ट आस्तरिपीष्ट । 

सिच्यत्यङि ॥ १०३ ॥ 

अतङ्परे सिचि परतो वॄत परस्येट ईत्त्व न भवति । प्रावारिष्टाम् आस्तारिष्टाम् | अत्यङीति किम् ? अवरीष्ट अवरिष्ट । 

इट् सनो वा ॥ १०४॥

वॄतः परस्य सन् इडागमो वा भवति । विवरिषते वुवृर्षते । प्राविवरिषति प्रावुवृर्षति । निपिपरिषति निपुपूर्षति । 

लिङसिचोस्तङि ॥ १०५  

वॄत परस्य लिङः सिचश्च तड्विषय इड् वा भवति । वरिषीष्ट वृषीष्ट । आस्तरिषीष्ट आस्तीर्षीष्ट । आवरिष्ट आवृत | आस्तरिपाताम् आस्तीपताम् । 

ऋतः संयोगादेः || १०६ ॥ 

ऋकारान्तात् संयोगादेः परयोर्लिङ्सिचोस्तङीड् वा भवति । स्मरिषीष्ट स्मृषीष्ट । अस्मरिपाताम् अस्मृपाताम् । औपदेशिकसंयोगग्रहणादिह न भवति । सस्कृपीष्ट समस्कृत | 

स्वृसूङूदितः ||१०७॥ 

स्वरतेः सूतेः सूयतेरुदितश्च परस्य वलादेरिड् वा भवति । स्वरिता स्वर्ता । सविता सोता । मार्जिता मार्ष्टा । अनुबन्धः किम् ? सुवते सविता । कथं विधोता विधवितेति ? धुवा धूञा च सिद्धम् । 

रधादिभ्यः ॥ १०८॥

रध इत्येवमादिभ्यः परस्य वलादेरिड् वा भवति । रधिता रद्धा । नशिता नष्टा । तर्पिता त्रप्ता । दर्पिता द्रप्ता। द्रोहिता द्रोग्धा । मोहिता मोग्धा । स्नेहिता स्त्रोग्धा । स्नेहिता स्नेग्धा । लिटि स्रादिनियमात् [१५८] परत्वादिट् । ररन्धिव ररन्धिम । 

निष्कुषः ॥ १०९

निष्कुषः परस्य वलादेरिड् वा भवति । निष्कोपिता निष्कोष्टा । 

ततवतोः ॥११०॥ 

निष्कुषः परयो क्तक्तवत्वोरिड् भवति, नित्यं पुनर्विधानात्, पतिनिष्कुषो वा [ १४०] इति तत्रावचनात् । निष्कुषितः निष्कुषितवान् । 

पूक्लिशस्त्वश्च ॥ १११ ॥ 

पुवः क्लिशश्च परयो क्तक्तवत्वोः क्त्वश्च इड् वा भवति । उत्तरत्र नित्यार्थं वचनादिट् । पवित्वा पूत्वा । क्लिशित्वा क्लिष्ट्वा । पवितः पवितवान्, पूतः पूतवान् । क्लिशितः क्लिशितवान् क्लिष्टः क्रिष्टवान् । 

सक्षुध इट् ११२ ॥ 

वसिक्षुधिभ्यां परयो क्तक्तवत्वोः क्त्वश्च इडागमो भवति। उषित्वा  उषित उषितवान् | क्षुधित्वा क्षुधितः क्षुधितवान् । वस्तेरिडस्त्येव

अञ्चो ने ॥११३॥ 

नकारे सत्यञ्चते परस्य क्त्व-क्तक्तवत्वोश्च इड् भवति । अञ्चित्वा जानु जुहोति । अश्चितमिव शिरो वहति । अञ्चितवान् । नाश्च पूजायाम [ ५|३|५०] इति नलोपाभावः । न इति किम् ? उदक्तमुदकं कूपात् । 

लुभ आकुले ११४ ॥ 

लुभे परयो क्तक्तवत्वोः क्त्वश्चाकुले गम्यमान इड् भवति । विलु- भिताः केशाः। विलुभितवान् । आकुल इति किम्? लुब्धो वृषलः । 

जॄषस्त्वः ॥ ११५

जॄषः परस्य क्त्वा इत्येतस्य इड् भवति । जरित्वा जरीत्वा ।

व्रश्चित्वा ॥ ११६॥ 

व्रश्चित्वेत्ययः शब्दो निपात्यते । 

उदितो वा ॥११७॥

उदितः परस्य क्त्वा इत्येतस्य इड् वा भवति । शमित्वा शान्त्वा ।

तीषुसहलुभरुषरिषः ||११८ ||

इच्छत्यादिभ्यः परस्य तकारादेर्वलादेरिड् वा भवति । एषिता एष्टा । सहिता सोढा । लोभिता लोब्धा । रोषिता रोष्टा । रेषिता रेष्टा । तीति किम् ? सहिष्यते । इषु इत्युता निर्देशादिष्यतेरिष्णातेश्च न भवति । प्रेषिता । पञ्चमी तीति समम्याः पष्ठीं प्रकल्पयति परबलीयस्त्वात् । 

सनीवन्तर्धभ्रस्जदम्बुश्रिस्वृयूर्णभरज्ञपिसनितनिपतिदरिद्रः  ॥ ११९॥ 

इवन्तादृधादिभ्यश्च परस्य सन् इड् वा भवति । दिदेविषति दुद्यूपति । अर्दिर्धषति ईत्सति । विभ्रज्जिषति बिभ्रक्षति । दिदम्भिपति विप्सति । शिश्रयिषति शिश्रीषति । सिस्वरिषति सुस्वूर्पति । यियविषति युयूषति । प्रोर्णुनविषति प्रोर्णुनूषति । बिभरिषति बुभूर्षति । शपा निर्देशादन्यस्य न भवति । बुभूर्षति । ज्ञीप्सति जिज्ञापयिषति । सिसनिषति सिषासति । तितनिषति तितसति । पिपतिषति पित्सति । दिदरिद्रिषति दिदरिद्रासति । 

स्यसिचिकृतचृतच्छृदतृदनृतः ॥१२०॥ 

कृतादिभ्यः परस्य सकारादेरसिच इड् वा भवति । कर्तिष्यति कर्त्स्यति । चर्तिष्यति चर्त्स्यति । छर्दिष्यति उर्त्स्यति । तर्दिष्यति तत्स्र्यति । नर्तिष्यति नर्त्स्यति । सीति किम् ? कर्तिता । असिचीति किम् ? अकर्तिष्टाम् । 

अनिङ्गमेरिद् ॥ १२१ ॥

अनिङादेशाद् गमेः परस्य सकारादेरिड् भवति । गमिष्यति जिगमिषति जिगमिषता सञ्जिगमिषिता । अनिङ्गमेरिति किम् ? अधिजिगासिता । 

न तङानैः ॥१२२॥ 

तङानैः सह प्रयोगे गमेः परस्य सकारादेरिड् न भवति । सञ्जिगसते सञ्जिगंसमाना । समो गमृच्छीत्यादिना [ १/४/७१] नड् । सङ्गस्यते सङ्गस्यमान सङ्गमीट |  

वृद्ध्य इट् ॥ १२३॥ 

वृतादिभ्यः परस्य सकारादेश्व तडानैरेव सह प्रयोग इडागमो भवति । वर्तिष्यते वर्तिष्यमाणः । विवर्तिषते विवर्तिषमाणः । वर्धिष्यते वर्धिष्यमाणः । विवर्धिषते विविर्धिषमाणः। तडानैरित्येव । वर्त्स्यति विवृत्सति विवृत्सिता । 

तासश्च क्लृपः ॥ १२४॥ 

क्ऌप परस्य तासः सकारादेश्व तडानैरेव सह प्रयोग इड् भवति। कल्पितासे कल्पिष्यते चिकल्पिषते । तडानैरित्येव । कल्प्ता कल्प्स्यति चिक्लृप्स्यति चिक्लप्सिता । 

स्नोः॥ १२५॥ 

तडानैः सह प्रयोगे स्नोः परस्य तासः सकारादेश्च इड् न भवति । प्रस्नोष्यते प्रस्नोष्यमाण प्रस्नोतासे । तडानैरित्येव । प्रस्नविता | 

क्रमः ॥ १२६॥

तडानैः सह प्रयोगे कमः परस्य तासः सकारादेश्व इड् न भवति । प्रक्रंस्यते प्रक्रंस्यमानः प्रक्रन्तासे | तडानैरित्येव । क्रमिता । 

तद्विषयात्कर्तर्यतिङः ॥ १२७॥ 

तङ्विषयात्क्रमः परस्य कर्तृवृत्तेरतिङ इड् न भवति । प्रक्रन्ता | 

तङ्विषयादिति किम् क्रमिता । कर्तरीति किम्? प्रक्रमितुम् प्रक्रमितव्यम् । अतिङ् इति किम् प्रचक्रमिषे । 

वशि ॥ १२८॥ 

वशादेरतिङ इड् न भवति । ईश्वरः भास्वरः । दीप्रः । भस्मं | 

रक्ष्णः याच्ञा | खण्डः, दण्डः। अतिङ् इत्येव। जग्मिव।

तेरग्रहादिभ्यः ॥ १२९ ॥ 

ग्रहादिवर्जितेभ्य परस्य तेरिड् न भवति । तन्ति रन्ति वन्ति । कथं सुक्तु पत्रम् हस्तः काष्ठम् कुक्षिः इक्षुः तमरं शल्कं वत्सः इति । औणादिका एते, यथा गर्भः दर्भः गुल्फः शर्करेत्यादि । ग्रहादिनिरासः किम् ? निगृहीतिः उपस्निहिति निकुचिति निपठिति । आकृतिगणत्वात्प्रभणितिरित्यादि । 

एकाचोऽश्विश्रिडीशीङ्य्वादिषट्कात् ॥ १३०  

एकाचः श्विश्रिडीगीडुभिरुदन्तैर्योत्यादिभिश्च पड्भिर्वर्जितादिड् न भवति । याता चेता नेता स्तोता कर्ता । एकाच इति किम् ? दरिद्रिता आदीधीता वेविता प्रोर्णविता जागरिता । श्वयत्यादिपर्युदासः किम् ? श्वयिता श्रयिता डयिता शयिता । लविता । यविता नविता क्ष्णविता प्रस्नविता क्षविता रविता । पट्कादिति किम् ? कोता । श्वयत्यादिपर्युदासादुत्तरत्र । हलन्तग्रहणाचेह न भवति । पठिना । कथं वरिता प्रावरिता आस्तरितेति? वॄतो वा न लिडि [१०१-१०२] इति वचनात् । 

विदेरलुकः ॥१३२॥

विदेरलुविकरणात् परस्य वलादेरिड् न भवति । वेत्ता | अलुक इति 

किम् ? वेदिता शस्त्राणाम् । 

यरलाद् भः || १३३||

यरलेभ्यः परो यो भकारस्तदन्तात् परस्य वलादेरिड् न भवति । यब्धा रब्धा लब्धा । यरलादिति किम् ? उम्भिता । भ इति किम् ? लगिता | 

यरनगान्मः || १३४||

यरनगादिभ्यः परो यो मकारस्तदन्तात् परस्य वलादेरिड् न भवति । 

यन्ता रन्ता प्रणन्ता गन्ता । 

शकादिभ्यः ॥ १३५॥ 

शक इत्येवमादिभ्यः परस्य वलादेरिडागमो न भवति । शक्ता यस्ता वस्ता | शक्यतेर्वस्तेश्वेडस्त्येव । शकिता वसिता । शक्लृ-घस्लृ वसति- हनिभ्यः | पचि वचि-रिचि विचि मिचि मुचि-प्रच्छः । दिशि-दृशि – विशि- लिशि-रिशि-रुशि- मृणि- स्पृशिभ्यः । क्रुशो दंशः । त्यजि-यजि-युजि – रुजि- निजि – विजि- मुजि भजि सृजि – सरिञ्ज – भञ्जिभ्यः | स्वजि – मस्जि- भ्रस्जिभ्यः । रुह दुह दिह-लिह-मिह नह दह वहः । अदि-हदि-शदि सदि- तुदि-नुदि- भिदि च्छिदि-शुद्धि – पदि – खिदि-स्कन्दः । तप-तिप-शप-चप-लिप- लुपसृप – स्वपाप – क्षिप-छुपः । शुपि कृपि – पिपि – विपि-शिषिभ्यः । तुषि- त्विषि-दुषि-द्विषिभ्यः | व्यधि-युधि-रुवि-शुधि-बन्धि-क्रिधि-क्षुधेः । राधि- साधिभ्यां च । 

। 

श्र्युगूर्णोः कितः || १३६||

श्रयतेरुगन्तादेकाच ऊर्णोतेश्च परस्य कितो वलादेरिड् न भवति । श्रित्वा श्रितः । युत्वा युतः । लुत्वा लूनः । वृत्वा वृतः । तीर्त्वा तीर्णः । ऊर्णुत्वा ऊर्णुतः । एकाच इत्येव । जागरितः । कित इति किम् ? लविता | 

मनो ग्रहगुहोश्च || १३७||

ग्रहिगुहिभ्यामुगन्ताच्च परस्य सन इड् न भवति । जिघृक्षति जुघुक्षति । लुऌषति पुपूषति । श्रयतेरूणतेर्यौतेर्वॄतश्च परस्य मन इ‍ड् विभाषोक्तः [११९, १०१] । 

स्वार्थे ||१३८ ||

स्वार्थिकस्य सन इड् न भवति । तितिक्षते चिकित्सति जुगुप्सते ।

श्रीदितस्ततवतोः ॥ १३९॥ 

श्वयतेरीदितश्च परयोस्ततवतोरिड् न भवति । शूनः शूनवान् । ओलस्जी | लग्नः लग्नवान् । 

यतोऽपतेर्वा ॥ १४०

यस्मादिड् वा विहितस्ततः पतिवर्जितात्परयोस्ततवतोरिड् न भवति । सूत सूतवान् । अपतेरिति किम् ? पतितः पतितवान् | एकाच इत्येव । दरिद्रितः । कथं विदितः ? विशिसहचरितस्य विदविश [ १६६ ] इति ग्रहणात् । 

आदितः || १४१ ||

आदितः परयोस्ततवतोरिड् न भवति । भिन्नः भिन्नवात् । 

भावारम्भयोर्वा ॥ १४२ ॥ 

भावे तदारम्भे च ततवतोरिड् वा न भवति । भिन्नम् भेदितम् । 

प्रभिन्नं प्रभेदितम् । आदित्येव । गतम् । 

जपिवमः || १४३ || 

जपिवमिभ्यां परयोस्ततवतोरिड् वा न भवति । जप्तः जपित: । 

वान्तः वमितः । 

व्याड : श्वसः॥१४४॥ 

विपूर्वादाङ्-पूर्वाच्च श्वसेः परयोस्ततवतोरिड् वा न भवति । विश्वस्तः विश्वसितः | आश्वस्तः आश्वासितः । व्याड इति किम् ? निश्वसितः उच्छ्वसितः । 

क्षुब्धवान्तध्वान्तं मन्यमनस्तमः ॥ १४५ ॥ 

क्षुब्धादयो मन्यादिष्वर्थेषु निपात्यन्ते । क्षुब्धो मन्थः । स्वान्तं मनः । ध्वान्तः तमः । समानाधिकरणं किम् ? क्षुभितं मन्थेन, स्वनितं मनसा, ध्वनितं तमसा । 

विरिब्धफाण्टवाढम्लिष्टानि स्वरानायासभृशास्पष्टेषु ॥ १४६

विरिब्धादयः स्वरादिषु गम्यमानेषु निपात्यन्ते । विरिब्धः स्वरश्चेत् , विरेभितमन्यत् । फाण्टमनायासनिर्जातः चेत् । सद्योऽभिपुतोद्धृतौषधं द्रवद्रव्यमैत्रोच्यते । फाणितमन्यत् । बाढं भृशं चेत्, बाहितमन्यत् । म्लिष्टमविस्पष्टं चेत्, म्लेच्छितमन्यत् । 

धृषशसः प्रागल्भ्ये ॥ १४७ ॥

धृषिशसिभ्यां परयोस्ततवतोः प्रागल्भ्य एवेड् न भवति । धृष्टः विशस्तः । प्रागल्भ्य इति किम् ? वर्षितः विशसितः | 

दृढः स्थूलबलिनोः || १४८॥

दृढ इति स्थूले बलवति च निपात्यते । दृढः । दृहितः दृहितं चान्यत् ।

प्रभौ परिवृढः || १४९

परिवृढ इति प्रभौ निपात्यते । परिवृहितमन्यत् । 

कृच्छ्रगह्नयोः कषः ॥ १५०॥

कृच्छ्रे गहने चार्थे कषते परयोस्ततवतोरिड् न भवति । कष्टोऽग्निः । कष्टाः पर्वताः । कपितमन्यत्र । 

घुषेरविशब्दने ॥ १५१ ॥

विशब्दनादन्यत्र घुषेः परयोस्ततवतोरिड् न भवति । घुष्टा रज्जुः । अविशब्दन इति किम् ? अवघुषितं वाक्यमाह । अतो लिङ्गाद् वा णिच् । तेन जुघुषु पुष्पमाणवा [भाष्यम् ७|२| २१] इति सिद्धं भवति । 

संनिवेरर्दः ॥ १५२  

समादिपूर्वादर्दतेः परयोस्ततवतोरिड् न भवति । समर्णः न्यर्णः । 

व्यर्णः । सनिवेरिति किम् ? अर्दितः । 

अभेरविदृरे || १५३ ||

अभे परादर्दते परयोस्ततवतोरविदृरे गम्यमान इड् न भवति । अभ्यर्णा शरत् । अविदृर इति किम्? अभ्यर्दितः | 

णेर्वृत्तं ग्रन्थे || १५४

वृतेर्ण्यन्तस्य क्ते परतो ग्रन्थविषये वृत्तमिति निपात्यते । वृत्तं पारायणं देवदत्तेन । वृत्ते पारायणे । वर्तितमन्यत् । 

वा दान्तशान्तपूर्णदस्त स्पष्टच्छन्नज्ञप्ताः॥ १५५||

प्यन्तानामेते क्ते परतो वा निपात्यन्ते । दान्तः दमितः । शान्तः शमितः । पूर्णः पूरितः । दस्तः दासितः | स्पष्टः स्पाशितः । छन्तः छादितः । ज्ञप्तः ज्ञपितः। 

रुपहृपामत्वरसङ्घषास्वनः ॥ १५६ ॥ 

रुपादिभ्यः परयोस्ततवतोरिड् वा न भवति । रुष्टः रुषितः । हृष्टः हृषितः । हृषेर्लोमसु [पा०७/२/२९] विस्मितप्रतिघातयोः [७/२/२९ भाष्यम् ] इति च न वक्तव्यम्, अन्यत्रापि दर्शनात् अर्थान्यत्वे च व्यवस्थितविभाषया वा । हृष्टाः केशाः, हृषिताः केशाः । हृष्टा दन्ताः, हृषिता दन्ताः । हृष्टं लोमभिः, हृषितं लोमभि । अभ्यान्तः अभ्यमितः । तूर्णः त्वरित । सघुष्टः सघुषितः | आस्वान्त आस्वनितः । अविशब्दने मनसि च परत्वादनेनैव भवितव्यम् । अपचित इति चिनोतेर्भविष्यति, तत एव पूजा प्रतीयते । अपचायित इति चायतेर्भविष्यति । 

अपचितिः ॥ १५७॥ 

अपपूर्वस्य चायेः क्तिनि परतश्चिभावो निपात्यते । अपचितिः चायनिवृत्त्यर्थं वचनम् | 

सृभृवृस्तुद्रुश्रुवो लिटः || १५८||

सादिभ्य एव परस्य वलादेर्लिट इड् न भवति । ससृव ससृम | बभूव बभ्रम बभृवहे बभृमहे । ववृव बम ववृवहे ववृमहे । वृद्धवृर्वलादि- लक्षण एव प्रतिषिध्यते । तुष्टुव तुष्टुम । दुद्रुव दुद्रुम । सुस्रुव सुस्रुम । स्त्रादिभ्य इति किम् ? पेचिव पेचिम । शेकिव शेकिम । 

कृञोऽसुटः ॥ १५९ ॥

असुट्कात्करोतेः परस्य लिट इड् न भवति । चकृव चक्रम । स्रादि- नियमात्प्राप्तस्य प्रतिषेधः । असुट इति किम्? सञ्चस्करिव सञ्चस्करिम | 

ऋतस्तासि नित्यानिटस्थलः || १६० ||

ऋदन्तात्तासि नित्यानिटः परस्य थल इड् न भवति । हर्ता जहर्थ | ऋत इति किम् ? भेत्ता बिभेदिथ । तासीति किम् ? वृत ववरिथ | नित्यमिति किम् ? स्वर्ता स्वरिता सस्वरिथ । अनिट इति किम् ? जागरिता जजागरिथ । थल इति किम् ? जह्रिव जह्रिम । अचो वा [ १६१] इति प्राप्तस्य प्रतिषेधः । 

अचो वा || १६१||

अजन्तात्तासि नित्यानिट परस्य थल इड् वा न भवति । याता 

ययाथ ययिथ । चेता चिचेय चिचयिथ । होता जुहोथ जुहविथ । तासीत्येव । युत युयविथ । नित्यमित्येव । सोता सविता सुपविथ । अनिट इत्येत्र 1 लविता लुलविथ । थल इत्येव । ययिव ययिम | 

पाटेऽत्वतः १६२॥

उपदेशेऽकारवतस्तासि नित्यानिट परस्य थल इड् वा न भवति । पक्ता पपक्थ पेचिथ । शक्ता शाक्य शेकिथ । पाठ इति किम् ? कर्ष्टा चकर्षिथ | अत्वत इति किम् ? भेत्ता विभेदिथ । तपर किम् ? राद्धा रराधिथ । तासीत्येव । शान्तः शेमिथ । नित्यमित्येव । रद्वा रविता ररन्विथ । अनिट इत्येव | फणिता फेणिथ । थल इत्येव । पेचिव पेचिम । 

सृजिदृशः || १६३ ||

सृजिदृशिभ्यां परस्य थल इड् वा न भवति । सस्रष्ठ, ससर्जिथ । 

दद्रष्ट ददर्शिथ । 

ऋवृव्येदः ॥ १६४ ॥ 

अर्तेर्वृञेर्व्यञोऽत्तेश्च परस्य थल इड् भवति । नित्यं विकल्पानुवृत्तेर्व्यञद आनर्थक्यात् । आरिथ ववरिथ सविव्ययिथ आदिथ । 

क्वसोरेकाजाद्घसः || १६५ ||

एकाच आकारान्ताद् घसश्च परस्य कसोरिड् भवति । पेचिवान् ययिवान् जक्षिवान् । एकाचाद् घस इति किम् ? बभूवान् । 

वाहनगमविदविशदृशः ॥ १६६॥ 

हनादिभ्यः परस्य कसोरिड् वा भवति । जघ्निवान् जघन्वान् । जग्मिवान् जगन्वान् । विविदिवान् विविद्वान् । विविशिवान् विविश्वान् । ददृशिवान् ददृश्वान् । 

ऋहनः स्ये ॥१६७॥

ऋदन्ताद्धन्तेश्च परस्य स्य इत्येतस्य इड् भवति । करिष्यति हनिष्यति । 

अञ्जेः सिचः ॥ १६८ ॥

अञ्जे परस्य सिच इडागमो भवति । आञ्जीत् । 

स्तुसुञोऽतङि ॥ १६९॥ 

स्तौतेः सुनोतेश्च परस्य सिचोऽतडि परत इड् भवति । अस्तावीत् असावीत् । अतडीति किम् ? अस्तोष्ट । अधावीदिति धूञा सिद्धम्, अधोषिदिति धुवा भवितव्यम् । 

यमरमनमातां सक् च ॥ १७०

यमादीनामाकारान्ताना चानन्तरस्य सिच इड् भवति, सकः चैपा- 

मागमः । अयसिष्टाम् व्यरसिष्टाम् अनसिष्टाम् अयासिष्टाम् । अतडीत्येव । आयस्तं पादम् । 

ऋस्मिपूजञ्जयः सनः ॥ १७१ ॥ 

ऋप्रभृतिभ्यः परस्य सन इइ भवति । अरिरिषति सिस्मयिषते पिपविषते अञ्जिजिषति अशिशिषते । 

कॄभ्यः पञ्चभ्यः ॥ १७२॥

कॄ इत्येवमादिभ्यः पञ्चभ्यः परस्य सन इड् भवति । चिकरिषति जिगरिषति दिदरिषते दिधरिषते पिपृच्छिषति । पञ्चभ्य इति किम् सिसृक्षति | 

रुद्रयस्तिङः ॥१७३॥ 

रुदादिभ्यः पञ्चभ्यः परस्य वलादेस्तिड इड् भवति । रोदिति स्वपिति प्राणिति श्वसिति जक्षिति । तिङ इति किम् ? स्वप्ता । पञ्चभ्य इत्येव । जागर्ति । 

जनीशीडः स्ध्वे ॥ १७४॥ 

जन ईश ईडश्च परस्य सकारादेस्तिङ ध्व इत्येतस्य च इड् भवति । व्यतिजज्ञिषे व्यतिजज्ञिध्वे व्यतिजज्ञिष्व व्यतिजध्वम् । जुहोत्यादित्वाद् द्विर्वचनम् । ईशिषे ईशिध्वे ईशिष्ट ईशिध्वम् । इडिषे ईडिध्वे ईडिष्व ईडिध्वम् । 

आने मुगतः || १७५ ||

आने परतोऽकारान्तस्य मुगागमो भवति । पचमानः यजमानः । अत इति किम्? कुर्वाणः । तपर किम्? ददान । प्रकृतेरित्येव । प्राणः । 

आसीनः || १७६|| 

आस परस्यानस्य ईत्त्वं निपात्यते । आसीनः ।

॥इति चान्द्रे व्याकरणे पञ्चमोऽध्यायः समाप्तः ॥ 

Previous Post
Next Post

© 2025 All rights reserved.