चान्द्रव्याकरणम्(द्वितीयखण्डम्) चतुर्थस्याध्यायस्य प्रथम: पाद:

 ॥ श्रीः ॥ 

        चतुर्थोऽध्यायः 

प्राक् क्रीताच्छः १ ॥

प्राक् कीतावधेश्छो वेदितव्यः । 

उगवादिभ्यो यत् || ||

उवर्णाद् गवादिभ्यश्च छविषये यद् भवति । शङ्कव्यं दारु । पिचव्यः कार्पास | सनङ्गव्यं चर्म । चरव्यास्तण्डुलाः । सक्तव्या धानाः । गव्यं वनम् । हविष्यास्तण्डुला ॥ गो । हविस् । अष्टका । बर्हिस् । युग । मेधा । स्रुच् । नाभेर्नभश्च । नभ्यं काष्ठम् । शुनो यण इग् वा च दीर्घत्वम् । शुन्यम् शून्यम् । ऊधसो नश्च । ऊधन्यः कूप. । अक्षर । दर । वेद । स्खदं । विष । गोरचि यद् [२|४|१५] इति सिद्धे पुनर्वचनं तदन्तविधि- ज्ञापनार्थम् । सुगव्यम् । प्रतिगव्यम् । कंम्बल्यमूर्णापलशतमिति विस्ता चितकम्बल्याद् [ २/३/२४ ] इति सिद्धम् । 

वा हविर्यूपादिभ्यः ३ ॥ 

हविर्वचनेभ्यो यूपादिभ्यश्च यद् वा भवति छविषये । पुरोडाश्यास्तण्डुला, पुरोडाशीया । हवि शब्दात् पूर्वेण नित्यम् । यूप्य काष्ठम्, यूपीयम् ॥ दीप्यम् दीपीयम् ॥ यूप । दीप । अपूप । तण्डुल । पृथुक । अभ्यूष । अम्योष । अवोष । किण्व । मुसल । कटक | कर्णवेष्टक । इर्गल । स्थूणा । अश्वपत्र | अन्नविकाराच्च । सुर्यम् सुरीयम् । तदन्तविधिना प्रदीप्यम् प्रदीपीयम् । यवा- पूप्यम् यवापूपीयम् । 

तस्मै हितम् ॥ ४ ॥

चतुर्थ्यन्ताद्धितेऽर्थे यथाविधि छयतौ भवत । वत्सेभ्यो हितो गोधुक् वत्सीयः । अवत्सीय | पटव्यः । 

राजाचार्यवृषन्त्राह्मणात् ॥ ५ ॥

एभ्यो हितेऽर्थे छो न भवति । राज्ञे हितम्, आचार्याय हितम्, वृष्णे हितम्, ब्राह्मणाय हितम् | 

देहांशाद् यत् || || 

शरीरावयवाद्धितेऽर्थे यद् भवति । दन्तेभ्यो हितम् दन्त्यम् । राज-दन्त्यम् | नाम्यम् । नभादेशोऽत्र नास्ति, प्राण्यङ्गत्वात् । 

खलयवमाषतिलवृषब्रह्मरथात् ॥ ७ ॥

खलादिभ्यो हितेऽर्थे यद् भुवति । खलाय हितम् खल्यम् । यव्यम् । माष्यम् । तिल्यम् । वृषाय हितम् वृष्यम् । ब्रह्मभ्यो हितम् ब्रह्मण्यम् । रथाय हिता रथ्या । 

अजाविभ्यां ध्यन् ॥ ८ ॥

आम्या हितेऽर्थे यन् भवति । अजध्या अविध्या । 

भोगान्तात्मनः खः ॥ ९ ॥

भोगान्तादात्मनश्च हितेऽर्थे खो भवति । मातृभोगीनः राजभोगीनः आचार्य भोगीन | आत्मनीन ।

पञ्चविश्वाज्जनान्तात्तदर्थात् ॥ १०  

पञ्चविश्वाभ्या जनान्ताभ्या जनार्थवाचिभ्या हितेऽर्थे खो भवति । पञ्चभ्यो जनेभ्यो हित, पञ्चजनीन । विश्वजनीन । तदर्थादिति किम् ? विश्वो जनोऽस्य विश्वजनस्तस्मै हितो विश्वेषा जनाय वा हितो विश्वजनीयः । 

सर्वात् ॥ ११ ॥

सर्वशब्दाज्जनान्ताद्धितेऽर्थे खो भवति । सर्वजनीनः । तदर्थादित्येव । सर्वजनीयः|

महतश्च ठञ् ॥ १२ ॥

महतः सर्वशब्दाच्च जनान्ताद्धितेऽर्थे ठञ् भवति । माहाजनिकः । सार्वजनिकः । तदर्थादित्येव । महाजनीयः । सर्वजनीयः । 

सर्वाण्णो वा ॥ १३

सर्वशब्दाद्धितेऽर्थे णो वा भवति । सर्वस्मै हित सार्वम् सर्वीयम् । पुनः सर्वग्रहणं जनान्तनिवृत्त्यर्थम् । 

पुरुषाड् ढञ् ॥ १४ ॥

पुरुषाद्धितेऽर्थे ढञ् भवति । पुरुषाय हितं पौरुपेयम् । 

माणवचरकात् खञ् ॥ १५ ॥ 

एताभ्यां हितेऽर्थे खञ् भवति । माणवीनः । चारकीणः । 

विकृतेः प्रकृतौ ॥ १६ ॥ 

विकृतिवाचिनश्चतुर्थ्यन्तात् प्रकृतावभिधेयाया यथाविधि छयतौ भवतः । अङ्गारेभ्य: काष्टानि अङ्गारीयाणि । पिचव्य कार्पास । विकृतेरिति किम् ? उदकाय कूपः । प्रकृतिग्रहणेन कारणमात्रग्रहणादिहापि स्याताम् । विकृति- साहचर्याद्धि तदुपादानकारणग्रहणम् । प्रकृताविति किम् ? असये कोशी । प्रकृतिग्रहणाभावे तदन्यविकृतेरपि तदर्थमात्रे स्याताम् । तस्मै इत्येव । सक्तूनां धानाः । इह कस्मान्न भवति – मूत्राय कल्पते यवागूरिति सापेक्षत्वात् । 

ऋषभोपानहो ञ्यः ॥ १७ ॥

ऋषभादुपानहश्च प्रकृतावभिधेयाया ज्यो भवति । ऋषभाय वत्स आर्षभ्यः । औपानो मुञ्जः, औपानह्यं चर्म । 

चर्मण्यञ् ॥ १८

…..प्रकृतावभिधेयाया तद्विकृतिवाचिनोऽञ् भवति । वारत्रं चर्म। 

छदिर्बलिभ्यां ढञ् ॥ १९ ॥

आभ्यां ढञ् भवति प्रकृतावभिधेयायाम् । छादिषेयाणि तृणानि, छादिषेयं चर्म । बालेयास्तण्डुलाः । 

उपधेः ॥ २० ॥

उपधि-शब्दात् स्वार्थे ढञ् भवति योगविभागात् । उपधिरेव औपवेयः । 

तदस्यात्र स्यादिति २१

प्रथमान्तात् षष्ठ्यर्थे सप्तम्यर्थे च छयतौ भवतः, यत्तत् प्रथमान्तं स्याच्चेत् । स्यादिति सम्भावने लिङ् इतिशब्दो विवक्षार्थः । प्रासादोऽस्य स्यात् प्रासादीयं दारु | परशव्यम् अयः । प्रासादोऽत्र स्यात् प्रासादीयो देशः । स्यादिति किम् ? प्रासादोऽत्रास्ति । इतिशब्दः किम् प्रासा – 

परिखाया ढञ् ॥ २२ ॥

परिखायाः प्रथमान्ताया अस्यात्र स्यादित्यस्मिन्नर्थे ढञ् भवति । पारिखेयो देशः । 

प्राग्वतेष्टञ् || २३ ||

वतिसंशब्दनात् प्राक् ठञ् वेदितव्यः । 

संख्यादेवालुकः ॥ २४ ॥

अतः परं प्राग्वतेरलुगन्तात् संख्यादेरसंख्यादेश्च विधिर्वेदितव्यः । द्वैपारायणिकः । अलुक इति किम् ? द्वाभ्या शूर्पाभ्या क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीतं द्विशौपिंकम् । 

आर्हत् २५ ॥ 

आ अर्हशब्दाद्[७४ ] येऽर्थास्तेष्वत उत्तरो विधिर्वेदितव्य ।

कंसाद ठट्|| २६ ॥ 

कंसाया ठड् भवति, आर्हात् । कंसिकः कंसिकी । अर्धिकी 

। । 

कार्षापणात् ॥ २७  

कार्षापणादार्हीयेष्वर्थेषु ठड् भवति । कार्षापणिकः कार्षापणिकीं ।

प्रतिर्वास्य ॥ २८  

कार्षापणशब्दस्य ठटि प्रतिरादेशो वा भवति । प्रतिक प्रतिकी । 

शूर्पादञ् ।। २९ ।।

शूर्पादञ् वा भवति । शौर्प: शौर्पिकः शौपिकी । 

सहस्रवसनविंशतिकशतमानादण् ॥ ३० ॥

एभ्योऽण् भवति । साहस्रं । वासनं । वैशतिकं । शातमानः । 

शतात् केवलाद् उन्यतावतस्मिन् || ३१

शतशब्दात् केवलाट् ठन्यतौ भवतः, न चेत्तदेव शतमभिधेयं 

तेन क्रीत द्विशतकम् । अतस्मिन्निति किम् ? शतकं निदानम् । अन्यस्मिंस्तु शते भवत्येव । शतेन क्रीतं शाटकशतं शतिक शत्यम् । 

संख्याया अतिशत: कन् ३२ ॥

संख्यायाः कन् भवति त्यन्तं शदन्तं च वर्जयित्वा । पञ्चीकः बहुकः । अतिशत इति किम् ? आशीतिक चात्वारिंशत्कम् । 

कतिगणौ तद्वत् ॥ ३३ ॥ 

कतिशब्दो गणशब्दश्च सर्वत्र संख्यावद् द्रष्टव्यः । कतिकः गणकः अन्यत्रापि । कतिधा गणधा । कतिशो गणशः । कतिकृत्वो गणकृत्वः । 

वतोः ३४ ॥ 

वत्वन्तस्य संख्यावत् कार्यमन्यत्रापि भवति । तावत्कः तावत्कृत्वः । 

इड् वा ॥ ३५ ॥ 

वतुप्सम्बन्धिन: कन इड् वा भवति । तावतिकः तावत्कः ।

विंशतित्रिंशद्धयाम् ॥ ३६ ॥

एताभ्यां कन् भवति । विशतिकः त्रिंशत्कः | 

अनाम्नि वुन् || ३७

असंज्ञाया विंशतित्रिंशद्भयां ड्वुन् भवति । विंशकः त्रिंशकः । अनाम्नीति किम् ? विंशतिकः त्रिशत्कः । 

संख्याध्यार्धादे: संख्येयालुगद्विः ॥ ३८ ॥ 

संख्यादेरध्यर्धादेश्च संख्येयान्ताद्विहितस्य सकृल्लुग्भवति, न तु द्विः । द्विशूर्पः पञ्चशूर्पः अध्यर्धशूर्पः । अर्धपञ्चमः अव्यर्धपञ्चमः । संख्याध्यर्धादेरिति किम् ? परमनैष्किकम् । – संख्येयादिति किम् ? एकादशकः | अद्विरिर्ति किम् ? द्विशूर्पेण क्रीतं द्विशौर्पिकम् । अनाम्नीत्येव । पाञ्चलोहितिम्, पाञ्चकार्षापणिकः। अध्यर्धग्रहणमन्यत्र संख्याकार्यनिवृत्त्यर्थम् । 

कार्षापणसहस्रसुवर्णशतमानाद्वा ॥ ३९

एतेभ्यः संख्याध्यर्धपूर्वेभ्यो विहितस्य लुग् वा भवति । द्विकार्षापणः द्विकार्षापणिकः । अध्यर्धकार्षापणः अध्यर्धकार्षापणिकः । द्विसहस्रम् द्विसाहस्रम् | अध्यर्धसहस्रम् अध्यर्धसाहस्रम् । द्विसुवर्णम् द्विसौवर्णिकर | अध्यर्धसुवर्णम् अध्यर्धसौवर्णिकम् । द्विशतमानम् द्विशातमानम् । अध्यर्धशतमानम् अध्यर्धशातमानम् । 

द्वित्रिवह्वादेर्निष्क विस्तात् ॥ ४० ॥ 

द्व्यादिपूर्वाभ्यां निष्कविस्ताभ्यां विहितस्य लुग् वा भवति । द्विनिकम् द्विनैष्किकम् । त्रिनिष्कम् त्रिनैष्किकम् । बहुनिष्कम् बहुनैष्किकर | द्विविस्तम् द्विवैस्तिकम् । त्रिविस्तम् त्रिवैस्तिकम् । बहुविस्तम् बहुवैस्तिकम् | 

विंशतिकात् खः ॥ ४९ ॥

संख्याध्यर्धपूर्वाद् विशतिकात् खो भवति । द्विविशतिकीन अध्यर्धविंशतिकीनः । 

खारीकाकणीभ्य ईकन् ॥ ४२ ॥ 

खारीकाकणीभ्यां संख्याध्यर्धपूर्वाभ्यां बहुवचननिर्देशात् केवलाभ्यां च ईकन् भवति । द्विखारीकः अध्यर्धखारीकः खारीकः | द्विकाकणीकम् अध्यर्धकाकणीकम् काकणीकम् । 

पणपादमाषाद् यत् ॥ ४३ ॥

एभ्यः संख्याध्यर्धपूर्वेभ्यो यद् भवति । द्विपण्यः अध्यर्धपण्यः । द्विपाद्यम् अध्यर्धपाद्यम् । अप्राण्यङ्गत्वान्न पदादेशः । द्विमाष्यम् अध्यर्धमाष्यम् । 

शताद्वा ॥ ४४ ॥

सख्याध्यर्धपूर्वाच्छतशब्दाद् यद् वा भवति । द्विशत्यम् द्विशतम् । अध्यर्धशत्यम् अध्यर्धशतम् । 

शाणात् ॥ ४५ ॥

संख्याध्यर्धपूर्वाच्छाणाद् यद्वा भवति । द्विशाण्यम्, द्विशाणम् । अध्यर्धशाण्यम्, अध्यर्धशाणम् । 

द्वित्र्यादेरण् च ॥ ४६ ॥

शाणाद् द्वित्रिपूर्वादण् भवति, यच्च वा । द्वैशाणम्, द्विशाण्यम्, द्विशाणम् । त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम् । 

तेन क्रीतं मूल्यात् ॥ ४७

मूल्यवाचिनस्तृतीयान्तात् क्रीतमित्यस्मिन्नर्थे यथाविहितं ठञादयो भवन्ति । प्रास्थिक । शत्य शतिकः । पञ्चकः । मूल्यादिति किम् याणिना क्रीतम्, देवदत्तेन क्रीतम् । वृत्तौ संख्याविशेषानवगमादिह- प्रस्थाभ्यां प्रस्थैर्वा क्रीत न भवति । तदर्थावगमे तु भवत्येव । द्विकम्, त्रिकम्, पञ्चकम् । मुद्गैः क्रीतम् मौद्गिकम् । 

तस्य वापः || ४८ ||

षष्यन्ताद्वापेऽर्थे यथाविधि ठञादयो भवन्ति । उप्यतेऽस्मिन्निति वापः । प्रास्थिकः । 

पात्रात् ष्ठन् ॥ ४९ ॥

पष्ठ्यन्तात् पात्राद् वापेऽर्थे ष्ठन् भवति । पात्रिकः पात्रिकी । वातपित्तश्लेष्मसन्निपाताच्छमनकोपने ॥ ५०  

वातादिभ्यः पष्ठ्यन्तेभ्यः शमने कोपने चार्थे ठञ् भवति । वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिकः । 

निमित्ते संयोगोत्पाते ॥ ५१  

षष्ठ्यन्तान्निमित्ते सयोगोत्पातस्वरूपे ठञादयो भवन्ति । शतस्य निमित्तं संयोग उत्पातो वा शत्यः, शतिकः । साग्रामिकः । सयोगोत्पात इति किम् ? शतस्य निमित्तं देवदत्तः।

अचोऽसंख्यापरिमाणाश्वादेर्यत् ॥ ५२  

द्व्यचः षष्ठ्यन्तात् सख्यापरिमाणाश्वादिवर्जितान् निमित्ते संयोगोत्पाते यद्भवति । धनस्य निमित्तं सयोग उत्पातो वा धन्यः । संख्यादिवर्जितादिति किम् ? पश्चकः, प्रास्थिकः । आश्विकः औश्मिकः । कथं गव्यम् ? गोरचि यद् [ २/४/१५ ] इत्येव सिद्धम् ॥ अश्वः अश्मन् । गणः । ऊर्णा । उमा । भङ्गा । वर्षाः । वसु । 

ब्रह्मवर्चसात् ॥ ५३

ब्रह्मवर्चसात् षष्ठ्यन्तान्निमित्ते सयोगोत्पाते यद् भवति । ब्रह्मवर्चस्यः ।

पुत्राच्छश्च ॥ ५४  

पुत्रात् षष्ठन्तान्निमित्ते सयोगोत्पाते छो भवति, यच्च । पुत्रीयः पुत्र्यः ।

पृथिवी सर्वभूमेरञणौ ॥ ५५  

एताभ्यां षष्ठ्यन्ताभ्यां निमित्ते सयोगोत्पातेऽञ्णौ भवतः । पार्थिवः । सार्वभौमः । 

ईश्वरे ॥ ५६ ॥ 

पृथिवीसर्वभूम्योः पष्ठ्यन्तयोरीश्वरेऽर्थेऽञणौ भवतः । पार्थिवः सार्वभौमः । 

तत्र विदिते ५७ ॥ 

पृथिवीसर्वभूमे सप्तम्यन्ताद्विदितेऽञ्णौ भवतः । पार्थिवः । सार्वभौमः ।

लोकसर्वलोकात् ॥ ५८  

एताभ्यां सप्तम्यन्ताभ्यां विदिते ठञ् भवति । लौकिकः । सार्वलौकिकः । 

तदत्रास्मै वृद्धयायलाभशुल्कोपद दीयते ॥ ५९ ॥  प्रथमान्तादत्रास्मै दीयत इत्यनयोरर्थयोर्यथाविधि ठञादयो भवन्ति, यत्तत्प्रथमान्तं वृद्ध्यादि चेत्तद्भवति । पञ्चास्मिन्नस्मै वा वृद्धिर्वायो वा लाभो वा शुल्को वोत्कोचो वा दीयते पञ्चकः । शत्यः शतिकः । वृद्ध्यादिग्रहणं, किम् ? पञ्च मूल्यमस्मिन् दीयते । 

पूरणार्धाट् ठन् ६०

पूरणवाचिनोऽर्धाच्च प्रथमान्तादत्रास्मै दीयत इत्यनयोरर्थयोष्ठन् भवति, तच्च प्रथमान्तं वृद्धयादि चेद्भवति । पञ्चमोऽस्मै वास्मिन् वा वृद्धयादि दीयते पञ्चमिकः । अर्धिकः । पञ्चमिका, अर्धिका । 

भागाद् यच्च ॥ ६१ ॥

भागात् प्रथमान्तादस्मिन्नस्मै वा दीयत इत्यनयोरर्थयोर्यद् भवति ठंश्च, स चेद्वृद्ध्यादीनामन्यतमोऽर्थो भवति । भागोऽस्मिन्नस्मै वा दीयते भाग्यः भागिकः । भाग इति रूपकार्थे रूढिः । 

तदस्य परिमाणम् || ६२ ॥

प्रथमान्तादस्येत्यस्मिन्नर्थे यथाविधि ठञादयो भवन्ति, तच्चेत् प्रथमान्तं परिमाण भवति । प्रास्थिको व्रीहिः । खारशतिकः । खारसहस्रिकः पञ्चकः सङ्घः । अष्टकं पाणिनीयं सूत्रम् । पञ्चकः पाठोऽधीतः । पञ्चकाः शकुनय इति पञ्च परिमाणमेषामित्यङ्गीकृतावयवभेदः समुदायः प्रकृत्यर्थः 

तद्विशिष्टाः समुदायिनः कशब्दस्यार्थः । पुन: प्रथमानिर्देश: पुनर्विधानार्थः । अतः संख्यादे. [३८] इति लुग् न भवति । द्वे षष्टी जीवितपरिमाणमस्य द्विषष्टिकः । पङ्क्तिः विशतिः त्रिशत् चत्वारिंशत् पञ्चाशत् षष्टिः सप्ततिः अशीतिः नवतिः शतमिति संख्याशब्दा एवैते, अयुतप्रयुतनियुतादिवत्, लोकप्रसिद्धाः । 

पञ्चदशद्वर्गे वा ॥ ६३ ॥ 

पञ्चद् दशदिति वर्गेऽभिधेये वा निपात्यते । पञ्चद् वर्ग: पञ्चकः । दशद् वर्ग दशकः । 

स्तोमे डट्॥६४॥

प्रथमान्तात् परिमाणवाचिनोऽस्येत्यस्मिन्नर्थे स्तोमेऽभिधेये डड् भवति । पञ्चदश: स्तोमः, पञ्चदशी पङ्किः। स्तोमस्य संख्यैव परिमाणं भवति नान्यत् । 

त्रिंशच्चत्वारिंशतो ब्राह्मणाख्यायां डण् ॥ ६५  

एताभ्यां प्रथमान्ताभ्यामस्येत्यस्मिन्नर्थे ब्राह्मणे तन्नाम्न्यभिधेये डण् भवति । त्रौशानि ब्राह्मणानि । चात्वारिंशानि । आख्याग्रहणं किम् ? चात्वारिंशत्कः । 1 

भृतिवस्त्रांशाः ॥ ६६ ॥

प्रथमान्तादस्येत्यस्मिन्नर्थे यथाविधि ठञादयो भवन्ति यत्तत् प्रथमान्तं भृत्यादि चेद् भवति । पञ्च भृतिर्वा वस्त्रो वाशो वास्य पञ्चकः । 

सम्भवत्यवहरति च ॥ ६८

सम्भवत्यवहरति पचतीत्येतेष्वर्थेषु द्वितीयान्ताद् यथाविधि ठञादयो भवन्ति । प्रस्थं सम्भवत्यवहरति पचति वा प्रास्थिकः | खारीकः । 

पात्राचिताढकात् खो वा ॥६९॥

पात्रादिभ्यो द्वितीयान्तेभ्यः सम्भवत्यादिष्वर्थेषु खो वा भवति । पात्रीणा पात्रिकी । आचितीना आचितिकी । आढकीना आढकिकी । 

संख्यादेः ष्ठंश्च ॥ ७०  

संख्यादेः पात्राद्यन्तात् सम्भवत्यादिष्वर्थेषु ष्ठन् भवति खश्च वा । द्विपात्रिकी द्विपात्रीणा द्विपात्री । द्व्याचितिकी द्व्याचितीना द्व्याचिता । द्व्याढकिकी द्व्याढकीना द्व्याढकी । 

कुलिजाद्वा ॥ ७१  

कुलिजात् संख्यादेः सम्भवत्यादिष्वर्येषु ष्ठन् भवति खो वा, यथाप्राप्तं च। खो वा [ ६९ ] इत्यनुवर्तमाने पुनर्वावचनं लुकोऽपि विकल्पार्थम् । द्विकुलिजिकी द्विकुलिजीना द्वैकुलिजिकी द्विकुलिजी । 

वंशादिभ्यो हरति वहत्यावहति भारात् ॥ ७२  

वंशादिभ्यः पराद् भाराद् द्वितीयान्ताद्धरत्यादिष्वर्थेषु ठञ् भवति । वशभारं हरति वहत्यावहति वा वाशभारिकः । कौटजभारिकः । वंशादिभ्य इति किम् ? भारं वहति । अथवा वंशादिभ्यो भारभूतेभ्यो द्वितीयान्तेभ्यो वहत्यादिष्वर्थेषु ठञ् भवति । वंशान् भारभूतान् हरति वहत्यावहति वा वाशिकः । कौटजिकः । भारादिति किम् ? वंशं हरति ॥ वंश । कुटज । बल्बज । मूल । स्थूणा । अक्ष । अश्मन् । इक्षु । खट्वा । 

द्रव्यवस्त्रात् कन्ठनौ ७३ ॥ 

वस्तिक: । द्रव्याद् द्वितीयान्ताद्धरत्यादिष्वर्थेषु कन् भवति वस्नाट् ठन् । द्रव्यकः 

अर्हति ७४ ॥

अर्हत्यर्थे द्वितीयान्ताद् यथाविधि ठञादयो भवन्ति । वस्त्रमर्हति वास्त्रिकः । शत्यः, शतिकः

छेदादिभ्यो नित्यम् ॥ ७५

छेदादिभ्यो द्वितीयान्तेभ्यो नित्यमर्हतीत्येतस्मिन्नर्थे ठञ् भवति । सर्वदा छेदमर्हति छैदिकः। भैदिकः ॥ छेद । मेद | द्रोहः । दोह । नर्त। कर्ष । सम्प्रयोग । विप्रकर्ष । संप्रश्न । विराग विरङ्गं च । 

शीर्षच्छेदाद् यच्च ॥ ७६ ॥

शीर्षच्छेदाद् द्वितीयान्तान्नित्यमर्हतीत्येतस्मिन्नर्थे यद् भवति, ठञ् च । शीर्षच्छेद्यः, शैर्षच्छेदिकः। 

यज्ञाद् घः ॥ ७७ ॥ 

यज्ञाद् द्वितीयान्तादर्हतीत्येतस्मिन्नर्थे घो भवति । यज्ञिय । योऽपि यज्ञकर्मार्हति यज्ञमसावर्हति । 

पात्राद् यश्च ।। ७८ || 

पात्राद् द्वितीयान्तादर्हत्यर्थे घो भवति, यश्च । पात्रियः, पात्र्यः ।

दण्डादिभ्यः ॥ ७९

दण्डादिभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे यो भवति । दण्ड्यः । मुसल्यः ॥ दण्ड । मुसल | मधुपर्क | कशा । अर्घ । मेधा । मेघ । उदक । वध । युग । इभ ।

दक्षिणाकडङ्गरस्थालीबिलाच्छश्च ॥ ८०  

दक्षिणादिभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे छो भवति, यश्च । दक्षिणामर्हति दक्षिणीयः दक्षिण्यः | कडङ्गरीयः कडङ्गर्यः । स्थालिविलीयः स्थालीबिल्यः । 

आर्तिजीनः ॥ ८१ ॥ 

अयं शब्दो निपात्यते ऋत्विजमर्हति ऋत्विक्कर्म वार्हतीत्येतस्मिन्नर्थे ।

अधृष्टाकार्ययोः शालीन कौपीने ॥ ८२

शालामर्हति प्रवेष्टुम् शालीन इत्यधृष्टे निपात्यते, कूपमर्हति प्रवेष्टुं कौपीन इत्यकार्ये । 

पारायणतुरायणचान्द्रायणं वर्तयति ॥ ८३

एतेभ्यो द्वितीयान्तेभ्यो वर्तयतीत्यस्मिन्नर्थे ठञ् भवति । पारायणिकः तौरायणिकः चान्द्रायणिकः । 

संशयमापन्नः ॥ ८४

संशयाद् द्वितीयान्तादापन्न इत्यस्मिन्नर्थे ठञ् भवति । सांशयिकः ।

योजनं गच्छति ॥ ८५ ॥

योजनाद् द्वितीयान्ताद् गच्छतीत्यस्मिन्नर्थे ठञ् भवति । यौजनिकः  

क्रोशयोजनादेः शतादभिगमनार्हे च ॥ ८६  

क्रोशादियोजनादेश्च शताद् गच्छतीत्यस्मिन्नर्थे ततोऽभिगमनार्हे च ठञ् भवति । क्रोशशतं गच्छति कौशशतिकः । यौजनशतिकः । क्रोश- शतादभिगमनमर्हति कौशशतिकः । यौजनशतिकः । 

पथः ष्ठन् ॥ ८७

पथो द्वितीयान्ताद् गच्छतीत्यस्मिन्नर्थे ष्ठन् भवति । पथिकः पथिकी। 

णः पन्थश्च नित्यम् ॥ ८८

पथो द्वितीयान्तान्नित्यं गच्छतीत्यस्मिन्नर्थे णो भवति पन्थादेशश्च । नित्य पन्थानं गच्छति पान्थः, पान्था । 

अजशङ्कूत्तरवारिजङ्गलकान्तारादिनाहृते च ॥ ८९ ॥ 

अजादिपूर्वात् पथिशब्दात् तृतीयान्ताद् गच्छतीत्यस्मिन्नर्थ आहृते च ठञ् भवति । अजपथेन गच्छति अजपथेनाहृत आजपथिकः । शाङ्कुपथिकः। औत्तरपथिकः । वारिपथिकः । जाङ्गलपथिकः । कान्तारपथिकः । 

स्थलादिना ॥ ९० ॥ 

स्थलपूर्वात् पथिशब्दात् तृतीयान्ताद् आहृतं गच्छतीत्यनयोरर्थयोष्ठञ् भवति । स्थालपथिकः ।  

मधुकमरीचयोरण् ॥ ९१ ॥

स्थलपथेनाहृते मधुके मरीचे चाण् भवति । स्थालपथं मधुकं 

मरीचं च । 

कालात् ॥ ९२ ॥

अयमधिकारः । 

तेन निर्वृत्तः ॥ ९३ ॥ 

कालवाचिनस्तृतीयान्तान्निर्वृत्त इत्यस्मिन्नर्थे ठञ् भवति । मासेन निर्वृत्तं मासिकम् | आह्निकम् । 

तस्मै भृतोऽष्टः ॥ ९४ ॥ 

चतुर्थ्यन्तात् कालवाचिनो भृतोऽधीष्ट इत्यनयोरर्ययोष्ठञ् भवति । मासाय भृतोऽधीष्टो वा मासिकः । सावत्सरिकः । 

तं भूतो भावी ॥ ९५ ॥

द्वितीयान्तात् कालवाचिनो भूतो भावीत्यनयोरर्ययोष्ठञ् भवति । मासं भूतो भावी वा मासिकः । सावत्सरिकः । अतःपरं निर्वृत्तादिष्वर्येषु यथासम्भवं विधिर्वेदितव्यः । 

मासाद्वयसि यत्खञौ ॥ ९६

मासाद् द्वितीयान्ताद्वयसि गम्यमाने भूतेऽर्थे यत्खञौ भवतः मासं भूतो मास्यः मासीनः । मासीना दुहितास्य मासीनादुहितृकः । ‘आदैज्झेतु [ ५/२/३६] इति पुंवद्भावो न भवति । 

संख्यादेर्यप् ॥ ९७ ॥ 

सख्यादेर्मासाद् वयसि गम्यमाने यप् परो भवति । द्वौ मासौ भूतौ द्विमास्यः । 

षषो ण्यच्च वा ॥ ९८ ॥ 

षडादेर्मासाद् वयसि गम्यमाने ण्यद् भवति, यप् च वा । षड् मासान् भूतः षाण्मास्यः षाण्मासिकः षण्मास्यः । 

ठंश्चान्यत्र ।। ९९ ।। 

वयसोऽन्यत्र षडादेर्मासान् निर्वृत्तादिष्वर्थेषु ठन् भवति, ण्यच् च । षड्भिर्मासैर्निर्वृत्तः षड्भ्यो मासेम्यो भृतोऽधीष्टो वा षड् मासान् भूतो भावी वा षण्मासिकः षाण्मास्यः । 

समायाः खः ॥ १००॥

निर्वृत्तादिष्वर्थेषु समायाः खो भवति । समया निर्वृत्तः, समायै भृतोऽधीष्टो वा, समा भूतो भावी वा समीनः । 

संख्यादेर्व ॥ १०१ ॥ 

संख्यादेः समाया निर्वृत्तादिध्वर्थेषु खो वा भवति । द्विसमीन: 

द्वैसमिकः । 

रात्र्यहः संवत्सरात् ॥ १०२॥ 

रात्र्यहःसवत्सरेभ्यः सख्यादिभ्यो निर्वृत्तादिष्वर्थेषु खो वा भवति । द्विरात्रीणो द्वैरात्रिकः । द्व्यहीनः द्वैयह्निकः । द्विसंवत्सरीणः द्विसावत्सरिकः । 

वर्षाल्लुक् च ॥१०३॥

वर्षात् संख्यादेर्निर्वृत्तादिष्वर्थेषु खो वा भवति ठञो लुक् च वा । द्विवर्षीण द्विवर्ष: द्विवार्षिक । भाविनि तु द्वैवर्षिक । 

प्राणिनि ॥ १०४ ॥ 

संख्यादेर्वर्षात् प्राणिनि खस्यापि लुगेव भवति पुनर्विधानात् । द्विवर्षः त्रिवर्षः । षष्टिका इति पूर्वेणैव कना सिद्धम् । षष्टिर्दिनानि पाकपरिमाणमेषामिति षष्टिकाः शाल्यः | रूढत्वान्न मुद्रादिष्वतिप्रसङ्गः । 

तेन सुकर कार्यलभ्यपरिजय्यम् ॥ १०५  

तृतीयान्तात् कालवाचिन सुकरादिष्वर्थेषु ठञ् भवति । मासेन सुकरं वा कार्यं वा लभ्यं वा परिजन्यं वा मासिकम् । 

तदस्य ब्रह्मचर्ये ॥ १०६ ॥ 

द्वितीयान्तात् कालवाचिनोऽस्येति षष्ठ्यर्थे ठञ् भवति ब्रह्मचर्ये गम्यमाने । मासमस्य ब्रह्मचर्यं मासिको ब्रह्मचारी । अथवा तदिति प्रथमान्तादस्येति षष्ठ्यर्थे ब्रह्मचर्येऽभिधेये ठञ् भवति । मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् । 

महानाम्न्यादीनाम् १०७॥ 

महानाम्न्यादीनां षष्ठ्यन्तानां ब्रह्मचर्येऽभिधेये ठञ् भवति । महानाम्नीनामृचा ब्रह्मचर्यं माहानाम्निकम् | आदित्यव्रतिकम् । गौदानिकम् | 

तच्चरति १०८ ॥ 

महानाम्न्यादिभ्यो द्वितीयान्तेभ्यश्चरतीत्यस्मिन्नर्थे ठञ् भवति । महानाम्नीना व्रतं तच्छब्देनोच्यते । तच्चरति माहानाम्निकः । 

देवव्तादिभ्यो डिनिः ॥ १०९ ॥ 

देवत्रतादिभ्यो द्वितीयान्तेभ्यश्चरतीत्यस्मिन्नर्थे डिनिर्भवति । देवव्रती तिलव्रती अवान्तरदीक्षी । 

अष्टाचत्वारिंशतो ड्वुंश्च ॥ ११० द्वितीयान्तादष्टाचत्वारिशतश्चरतीत्यस्मिन्नर्थे ड्वुन् भवति, डिनिश्च । अष्टाचत्वारिंशत् वर्षाणि व्रतं चरति अष्टाचत्वारिशकः अष्टाचत्वारिंशी । 

चातुर्मास्याद् यलोपश्च ॥ १११ ॥ 

चातुर्मास्याद् द्वितीयान्ताच्चरतीत्यस्मिन्नर्थे ड्वुन् भवति, डिनिश्च, यकारस्य च लोपः । चातुर्मास्यव्रतं चरति चातुर्मासकः चातुर्मासी । 

तस्य दक्षिणा यज्ञेभ्यः ११२ ॥

षष्ठ्यन्तेभ्यो यज्ञवाचिभ्यो. दक्षिणायामर्थे ठञ् भवति । अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । वाजपेयिकी । 

तत्र दीयते ११३ ॥

तत्रेति सप्तम्यन्तेभ्यो यज्ञवाचिभ्यो दीयत इत्यस्मिन्नर्थे ठञ् भवति । अग्निष्टोमे दीयते आग्निष्टोमिकः । वाजपेयिक: । राजसूयिकः । 

कालात् कार्यं च भववत् ॥ ११४॥

कालवाचिभ्यः सप्तम्यन्तेभ्यः कार्यं दीयत इत्यनयोरर्थयोर्भव इव ठञादयो भवन्ति । मासे कार्यं दीयते वा मासिकम् । वासन्तम् । प्रावृश्रेण्यम् । वार्षिकम् । हैमन्तम्, हैमनम् । सायन्तनम् । 

व्युष्टादिभ्योऽण् ॥ ११५

व्युष्टादिभ्यः सप्तम्यन्तेभ्यः कार्यं दीयत इत्यनयोरर्थयोरण् भवति । व्युष्टे कार्यं दीयते वा वैयुष्टम् । नैत्यम् ॥ व्युष्ट । नित्य । निष्क्रमण । प्रवेशन तीर्थ । संग्राम । सङ्घात। अग्निपद । पीलुमूल । आकृतिगणश्चायम् । 

यथाकथाचाण् णः ११६॥

यथाकथाचशब्दात् कार्यं दीयत इत्यनयोरर्थयोर्णो भवति । यथाकथाचं कार्यं दीयते वा याथाकथाचं कार्यम्, ” यायाकथाचा दक्षिणा । 

तेन हस्ताद् यत् ॥ ११७ ॥

तृतीयान्ताद्धस्तात् कार्यं दीयत इत्यनयोरर्थयोर्यद् भवति । हस्तेन कार्यं दीयते वा हस्त्यम् । 

शोभते ॥ ११८ ॥

तृतीयान्ताच्छोभत इत्यस्मिन्नर्थे ठञ् भवति । कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकं मुखम् । वास्त्रयुगिकं शरीरम् | 

कर्मवेशाद् यत् ॥ ११९॥ 

कर्मवेशाभ्या तृतीयान्ताभ्यां शोभत इत्यस्मिन्नर्थे यद् भवति । कर्मण्यं शौर्यम् । वेश्यो नटः । 

तस्मै प्रभवति सन्तापादिभ्यः ॥ १२० ॥

चतुर्थ्यन्तेभ्यः सन्तापादिभ्यः प्रभवतीत्यस्मिन्नर्थे ठञ् भवति । सन्तापाय प्रभवति सान्तापिकः । सान्नाहिकः || सन्ताप । सन्नाह । संग्राम । संयोग | सम्पराय | संवेश । निर्घोष | निसर्ग | विसर्ग | उपसर्ग | प्रवास | उपवास । सङ्घात। सम्पाद | सक्तु । मासौदनाद् विगृहीतादपि । 

योगाद् यच्च ॥ १२१

चतुर्थ्यन्ताद् योगात् प्रभवतीत्यस्मिन्नर्थे यद् भवति, ठञ् च । योगाय प्रभवति योग्यम्, यौगिकम् । 

कर्मेण उकञ् ॥१२२॥

कर्मणश्चतुर्थ्यन्तात् प्रभवतीत्यस्मिन्नर्थ उकञ् भवति । कार्मुकम् । 

सोऽस्य प्राप्तः समयात् ॥ १२३॥

समयशब्दात् प्रथमान्तादस्येति षष्ठ्यर्थे ठञ् भवति, स चेत् प्राप्तो भवति । समय प्राप्तोऽस्य सामयिकः । 

ऋन्वादिभ्योऽण् ॥ १२४॥ 

ऋत्वादिभ्य प्रथमान्तेभ्योऽस्येति षष्ठ्यर्थे ऽण् भवति प्राप्ताश्चेत्ते भवन्ति । ऋतुं प्राप्तोऽस्य आर्तवम् । औपवस्त्रम् । प्राशित्रम् । | 

कालाद्यत् ॥ १२५॥

कालशब्दात् प्रथमान्तादस्येति षष्ठ्यर्थे यद् भवति स चेत् प्राप्तो भवति । काल्यं हिमम् । 

प्रकृष्टः ॥ १२६॥ 

कालात् प्रथमान्तादस्येति षष्ठ्यर्थे ठञ् भवति, स चेत् प्रकृष्टो भवति । कालः प्रकृष्टोऽस्य कालिकमृणम् । 

प्रयोजनम् ॥ १२७॥

प्रथमान्तादस्येति षष्ठ्यर्थे ठञ् भवति, तच्चेत् प्रयोजनं भवति । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकः । 

एकागाराचौरे ॥ १२८॥

एकागारात् तदस्य प्रयोजनमित्यस्मिन् विषये चौर एव ठञ् भवति । ऐकागारिकश्चौर । चौर इति किम् ? एकागारं प्रयोजनमस्य भिक्षो । 

आकालाद् ठंश्च ॥ १२९॥

आकालाब्दात् तदस्य प्रयोजनमित्यस्मिन् विषये ठन् भवति, ठञ् च । य एव तस्योत्पत्तिकाल स एव यावद् भवति । आकालिकोऽनध्यायः । आकालिका विद्युत् । आकालिकी ।

चूडादिभ्योऽण् ॥ १३० ॥ 

चूडादिभ्यस्तदस्य प्रयोजनमित्यस्मिन्नर्थेऽण् भवति । चूडा प्रयोजनमस्य चौडं श्राद्धम् । 

विशाखाषाढान्मन्थदण्डयोः ॥ १३१ ॥ 

विशाखापादाभ्या तदस्य प्रयोजनमित्यस्मिन् विषये मन्थदण्डयोरभि – धेययोरण् भवति । वैशाखो मन्थः । आपाढो दण्डः । मन्थदण्डयोरिति किम् ? वैशाखिक: आषाढिक. । 

उत्थापनादिभ्यच्छः ॥ १३२॥ 

उत्थापनादिभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषये छो भवति । उत्थापनीयम् । उपस्थापनीयम् ॥ उत्थापन | उपस्थापन । अनुप्रवचन | प्रवेशन | संवेशन | अनुवेशन | अनुवचन | अनुवासन | अनुरोहण | आरोहण । आरम्भण । विशिपूरिप दिरुहिसमापिप्रकृतेरनात् सपूर्वपदात् । गृहप्रवेशनीयम् प्रपापूरणीयम् अश्वप्रपदनीयम् प्रासादारोहणीयम् व्याकरणसमापनीयम् । 

स्वर्गादिभ्यो यत् १३३॥

स्वर्गादिभ्यस्तदस्य प्रयोजनमित्यस्मिन्नर्थे यद् भवति । स्वर्ग्यम् । धन्यम् | यशस्यम् । आयुष्यम् । काम्यम् | 

पुण्याहवाचनादिभ्यो लुक् ॥ १३४ ॥ पुण्याहवाचनादिभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषये ठञो लुग् भवति | पुण्याहवाचनम् । स्वस्तिवाचनम् । शान्तिवाचनम् । 

इवे वतिः ॥ १३५ ॥ 

इवार्थे वतिर्भवति । राजेव वर्तते राजवत् । राज्ञेव व्यवहर्तव्यमनेन राजवत् । ब्राह्मणस्येव वृत्तमस्य ब्राह्मणवत् । मथुरायामिव पाटलिपुत्रे प्रासादा: मथुरावत् । देवमिव भवन्तं पश्यामि देववत् । पर्वताद् इवासनादवरोहति पर्वतवत् । ब्राह्मणायेव देवदत्ताय ददाति ब्राह्मणवत् । अत्रापि तदर्हम् इत्येतेनेष्यत एव – देवमर्हति यद्दर्शनम्, पर्वतमर्हति यदवरोहणम्, ब्राह्मणमर्हति यद्दानमिति । यद्येवमिवार्थोऽस्त्येवेत्यनेनैव सिद्ध: । गुणसाम्येऽपि । देवदत्त इव स्थूल: देवदत्तवत् स्थूलः । गुणादपि । अन्धवत्, जडवत् । द्रव्यसाम्येऽपि । देवदत्तवद् गोमान् । अत्रापि वतिर्भवति । सद्भावात् क्रियासाम्यमस्तीति सर्वत्र भवितव्यम् । 

तस्य भावस्त्वतलौ ॥ १३६॥

षष्ठ्यन्ताद् भावे त्वतलौ भवतः । कः पुनर्भावः? भवतोऽस्मादभिधानप्रत्ययाविति भावः | शब्दस्य प्रवृत्तिनिमित्तम् । शुक्लस्य पटस्य भावः शुक्लत्वम् शुक्लतेति गुणो भाव । शुक्लस्य गुणस्य भावः शुक्लत्वं शुक्लतेति शुक्लगुणजातिः । गोत्वम् गोतेति गोजाति । पाचकत्वम् दण्डित्वम् विषाणित्वम् राजपुरुपत्वमिति क्रियादिसम्बन्धित्वम् । देवदत्तत्वम् चन्द्रत्वम् सूर्यत्वम् इति तदवस्थाविशेषसामान्यम् । आकाशत्वम् अभावत्वम् इत्युपचरितभेदसामान्यम् । 

नञोऽनन्यार्थे ॥१३७॥ 

नञ् परादनन्यपदार्थे वर्तमानाद् भावे त्वतलावेव भवतः । अमृदुत्वम् अमृदुता । नञ इति किम् । मार्दवम् । अनन्यार्थ इति किम् ? नास्य पटुरस्ति अपटुः, अपटोर्भावः आपटवम् । 

चतुरसङ्गतलवणवडबुधकतरसलसाद् वा ॥ १३८ ॥

चतुरादिभ्यो नञपूर्वेभ्यो भावे त्वतलौ वा भवतः । अचतुरत्वम् अचतुरता आचतुर्यम् । असङ्गतत्वम् असङ्गतता आसङ्गत्यम् । अलवणता आलवण्यम् । अवडत्वम् अवडता आवड्यम् । अबुधत्वम् अबुधता आबुध्यम् । अकतत्वम् अकतता आकत्यम् । अरसत्वम् अरसता आरस्यम् । अलसत्वम् अलसता आलस्यम् । 

पृथ्वादिभ्य इमनिच् ॥ १३९॥ 

पृथ्वादिभ्यो भाव इमनिज् भवति । प्रथिमा पार्थवम् पृथुत्वम् पृथुता । म्रदिमा मार्दवम् मृदुत्वम् मृदुता ॥ पृथु | मृदु । महत् । पटु । तनु । लघु । बहु | साधु | आशु | उरु | गुरु । बहुल | खण्ड | चण्ड |  अकिञ्चन । वाल । होड । पाक । वत्स । मन्द | स्वादु । ऋजु । ह्रस्व । दीर्घ । क्षुद्र । क्षिप्र । प्रिय । 

 वर्णदृढादिभ्यः ष्यञ् च ॥ १४०॥

वर्णविशेषवाचिभ्यो दृढादिभ्यश्च भावे ष्यञ् भवति, इमनिज् वा । शौक्ल्यम् शक्लिमा शुक्लत्वम् शुक्लता । दार्ढ्यं द्रढिमा दृढत्वं दृढता । षकारो डीपर्थः। औचिती । याथाकामी ॥ दृढ । परिवृढ । वृष । भृश । कृश । चुक्र । आम्र । आम्ल । कृष्ण । लवण । शीत । उष्ण । जड । बधिर । मूक । मूर्ख । पण्डित । मधुर । 

गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥ १४१ ॥ गुणमुक्तवद्भ्यो ब्राह्मणादिभ्यश्च कर्मणि भावे च ष्यञ् वा भवति । जडस्य कर्म भावो वा जाड्यम्, जडिमा, जडत्वम्, जडता । ब्राह्मण्यम् ब्राह्मणत्वम् ब्राह्मणता | माणव्यम् माणवत्वम् माणवता ॥ ब्राह्मण। माणव । वाडव । अर्हतो नुम् च । आर्हन्त्यम् । चोर । धूर्त । दूत । आराध्य | उपराध्य । एकभाव | द्विभाव । त्रिभाव । अन्यभाव । क्षेत्रज्ञ | संवादिन् । सवेशिन् । सम्भाषिन् । बहुभाषिन् । शीर्षघातिन् । समस्थ । विषमस्थ । निपुण । पण्डित | वणिज् । परमस्थ । मध्यस्थ । अनीश्वर । कुशल । चपल । निष्कुल । पिशुन । बालिश । अलस । दुष्पुरुष । राजन् । पुरोहित । खण्डिक । पत्यन्त । राजपुरुप । गणपति । अधिपति । गडुल | दायाद | विशस्ति । वियात । चातुर्वर्ण्यादीना स्वार्थे । चत्वार एव वर्णा चातुर्वर्ण्यम् चातुर्वेद्यम् चातुराश्रम्यम् | त्रैलोक्यम् । सर्ववेदस्योभयपदादादैच्च । सार्ववैद्यम् । आकृतिगणोऽयम् । 

सखिदूतवणिग्भ्यो यः ॥ १४२॥

सख्यादिभ्यो भावे कर्मणि च यो भवति वा । सख्यम् सखित्वम् सखिता । दूत्यम् दूतत्वम् दूतता दौत्यम् । वणिज्या वणिक्त्वम् वणिक्ता वाणिज्यम् । 

स्तेयम् ॥१४३॥ 

स्तेनस्य भावे कर्मणि च स्तेयमिति निपात्यते वा । स्तेयम् स्तैन्यम् स्तेनत्वम् स्तेनता । 

कपिज्ञात्योर्दक् ॥ १४४॥

आभ्यां भावे कर्मणि च वा ढग् भवति । कापेयम् कपित्वम् । कपिता । ज्ञातेयम् ज्ञातित्वम् ज्ञातिता ॥ वानस्पत्यम् पौरोहित्य मित्यादि ब्राह्मणादित्वात् [ १४१] ष्यञैव सिद्धम् । 

प्राणिजातिवयोऽर्थोद्गात्रादिभ्योऽञ् ॥ १४५  

प्राणिजातिवाचिभ्यो वयोवचनादुद्गात्रादिभ्यश्च भावकर्मणोरम् वा भवति । आश्वम् अश्वत्वम् अश्वता । कौमारम् कुमारत्वम् कुमारता । औद्गात्रम् उद्गातृत्वम् उद्गातृता । औन्नेत्रम उन्नेतृत्वम् उन्नेतृता ॥ उद्गातृ । उन्नेतृ । प्रतिहर्तृ । प्रशास्तृ । होतृ । कर्तृ । भर्तृ । रथगणक । पत्तिगणक । सुष्ठु । दुष्ठु | अध्वर्यु | वधू | सुभग । 

हायनान्तयुवादिभ्योऽण् ॥१४६॥

हायनान्ताद् युवादिभ्यश्च भावकर्मणोरण् वा भवति । द्वैहायनम् द्विहायनत्वम् द्विहायनता । यौवनम् युवत्वम् युवता । स्थाविरम् स्थविरत्वम् स्थविरता ॥ युवन् । स्थविर । होतृ । यजमान । पुरुषादसमासे । भ्रातृ । कुतुक | कन्दुक | श्रवण । कमण्डलु । कुस्त्री । सुखी । दुःखी । सुहृदय । सुहृद् । दुर्हृद् । सुभ्रातृ । दुर्भ्रातृ । वृषल । परिव्राजक । ब्रह्मचारिन् । अनृशंस | हृदयादसमासे । चपल । कुशल । निपुण । पिशुन । कुतूहल | क्षेत्रज्ञ । श्रोत्रियस्य यलोपश्च । श्रौत्रम् । मनोज्ञादिपाठात् [ १४९ ] श्रीत्रियकम् । 

लघोरिकोऽकवेः || १४७॥ 

लघोः परो य इक् तदन्तादकवेर्भावकर्मणोरण् वा भवति । शौचम् शुचित्वम् शुचिता । पार्थवम् पृथुत्वम् पृथुता । लघोरिति किम् ? पाण्डुत्वम् । इक इति किम् ? रसत्वम् । अकवेरिति किम् ? काव्यम् । ब्राह्मणादित्वात् [ १४१ ] ष्यञ् । 

योपान्ताद् गुरुपोत्तमादसुप्रख्याद् बुञ् ॥ १४८॥

यकारोपान्ताद् गुरूपोत्तमात् सुप्रख्यवर्जिताद् भावकर्मणोर्वुञ् वा भवति । रामणीयकम् रमणीयन्वम् रमणीयता । साहायकम् सहायत्वम् सहायता । साहाय्यम् । योपान्तादिति किम् ? वितानत्वम् । गुरूपोत्तमादिति किम् ? क्षत्रियत्वम् । असुप्रख्यादिति किम् ? सुप्रख्यत्वम् सौप्रख्यम् । 

चार्थसमासमनोज्ञादिभ्यः ॥ १४९॥ 

चार्थे यः समासस्ततो मनोज्ञादिभ्यश्च भावकर्मणोर्वुञ् वा भवति । शैष्योपाध्यायिका शिष्योपाध्यायत्वम् शिष्योपाध्यायता । मानोज्ञकम् मनोज्ञत्वम् मनोज्ञता । प्रैयरूपकम् प्रियरूपत्वम् प्रियरूपता ॥ मनोज्ञ । प्रियरूप । अभिरूप | अहोरूप | कल्याण । मेधाविन् । आढ्य । कुलपुत्र । छान्दस | छात्र । श्रोत्रिय । चोर । धूर्त | विश्वदेव । युवन् । ग्रामपुत्र | ग्रामषण्ड । ग्रामकुमार । अमुष्यपुत्र । अमुष्यकुल । शरपत्त्र । 

गोत्रचरणाच्छ्लाघाधिक्षेपावगतेषु १५० ॥ 

गोत्रवाचिनश्चरणवाचिनश्च भावकर्मणोः श्लाघादिविषये वुञ् वा भवति । गार्गिकया श्लाघते, गार्ग्यत्वेन श्लाघते । काठिकया श्लाघते, कठत्वेन श्लाघते । गार्गिकयात्याकुरुते, गार्ग्यत्वेनात्याकुरुते । काठिकयात्याकुरुते, कठत्वे- नात्याकुरुते । गार्गिकाम् गार्ग्यत्वम् अवगतवान् प्राप्तवान् वा । काठिकाम् कठत्वम् अवगतवान् प्राप्तवान् वा । श्लाघादिष्विति किम् ? गार्ग्यत्वम् कठत्वम् । 

ऋत्विग्भ्यश्छः ॥ १५१ ॥ 

ऋत्विग्विशेषवाचिभ्यो भावकर्मणोश्छो वा भवति । अच्छावाकीयम् । अच्छावाकत्वम् । मित्रावरुणीयम् मित्रावरुणत्वम् । 

ब्रह्मणस्त्वः ॥ १५२

ऋत्विग्वाचिनो ब्रह्मणस्त्व एव भवति । ब्रह्मत्वम् । ब्राह्मणपर्यायस्य तु ब्रह्मत्यपि भवति । 

 

इति चान्द्रे व्याकरणे चतुर्थस्याध्यायस्य प्रथम पाद समाप्तः । 

Previous Post
Next Post

© 2025 All rights reserved.