चान्द्रव्याकरणम्(प्रथमखण्डम्) प्रथमोऽध्यायः तृतीयः पाद:

उणादयः ॥ १ ॥ 

क्रियार्थात् परे बहुलमुणादयो भवन्ति । केचिद्वर्तमाने । कारुः, वायुः । केचिद् भूते वृत्तं तदिति वर्त्म । भसितं तदिति भस्म । केचिद्भविष्यति । ग्रामगमी, ग्रामागामी । 

भविष्यति लट्  

भविष्यदर्थे वर्तमानात् क्रियार्थालुट् परो भवति । करिष्यति ।

अनद्यतने लुट ||||

अविद्यमानाद्यतने भविष्यदर्थे वर्तमानात् क्रियार्थालुट् परो भवति । श्वः कर्ता । अन्यपदार्थ किम् ? अद्य श्वो वा गमिष्यति । कथं यावद् भुङ्क्ते ततो व्रजतीति ? वर्तमानममीपस्य तद्ग्रहणेन ग्रहणात् । पदाद्वा । वर्तमानता गम्यते, पदान्तराद्भविष्यत्ता । लृट् तर्हि कस्मान्न भवति ? ततः प्रभृति वर्तमानस्य विवक्षितत्वात् । भविष्यद्विवक्षायां तु यावच्छब्दप्रयोगो न स्यात् । अधीष्व माणवक, पुरा विद्योतते विद्युदिति वर्तमानस्यैव विवक्षितत्वात्, तत्समीपस्य तद्ग्रहणेन ग्रहणात् । पुराशब्दाद्वा भविष्यत्तावगमे तदा तस्य वर्तमानत्वात् । कदाकर्हिशब्द- प्रयोगे तु स्वे स्वे विषये विवक्ष्यमाणे लकारत्रयं भवति । कदा भुङ्क्ते ? कदा भोक्ष्यते ? कदा भोक्ता ? कर्हि भुङ्क्ते ? कर्हि भोक्ष्यते ? कर्हि भोक्ता ? लिडादयोऽपि भवन्ति । कदा बुभुजे ? कदा भुक्तवान्?  तथा किंवृत्तप्रयोगे लिप्सायां गम्यमानायाम् । को भवते भिक्षां ददाति ? को भवतं भिक्षां दास्यति ? को भवते भिक्षाया दाता ? तथा लिप्स्यमानसिद्धावपि विवक्षितायाम् । यो भवते भिक्षां ददाति स स्वर्गलोकं याति । यो भवते भिक्षां दास्यति स स्वर्गलोक यास्यति । यो भवते भिक्षाया दाता स स्वगलोकस्य याता । यो भवते भिक्षामदात् स स्वर्गलोकमगमत् । तथा । उपाध्यायश्वेदागच्छत्यथ त्वं छन्दोऽधीष्व । उपाध्यायश्चेदागमिष्यत्यथ त्व व्याकरणमधीष्व । उपाध्यायश्वेदागन्ता अथ त्वं मीमासामधीष्वेति । तथा, ऊर्ध्वं मुहूर्तादुपाध्यायश्चेदागच्छति, उपाध्यायश्वेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्वेति । ऊर्ध्वं मुहूर्तादुपाव्यायश्वेदागच्छेदथ त्वं छन्दोऽधीष्वेत्याशसायां लिङ् अस्त्येव । तरमादूर्ध्वमौहूर्तिकादन्यत्रापि भवितत्यमेव लिङ् । उपाध्यायश्रचेदागच्छेदथ त्वं छन्दोऽधीष्वेति । 

माङि लुङ् ४॥

माङि प्रयुज्यमाने भविष्यदर्थे वर्तमानात् क्रियार्थाल्लुङ् भवति । मा कार्षीत् । ङकारः किम् ? मा करोतु । मा करिष्यति । 

स्मपरे लङ्

स्मोत्तरे माङि प्रयुज्यमाने लङ् भवति, लुङ् च । मा स्म करोत् । मा स्म कार्षीत् । 

तुमुन् भावे क्रियायां तदर्थायाम् || || 

भविष्यदर्थे वर्तमानात् क्रियार्थाद् भावे तुमुन् भवति क्रियायां तदर्थायां प्रतीयमानायाम् । पक्तुं व्रजति । भाव इति किम् ? पक्ष्यामीति व्रजति । क्रियायामिति किम् ? भिक्षिष्य इत्यस्य जटा । तदर्थायामिति किम् ? गमिष्यतस्ते भविष्यत्यन्न भोजनाय । तुमुनो नकारः स्वरार्थः, उकार उच्चारणार्थः । कथं कारको व्रजति ? पूर्वेण ण्वुला सिद्धम् । तृजादयोऽपि तर्हि प्राप्नुवन्ति ? न, तैस्तादर्थ्यानवगमात् । न हि कर्ता व्रजति, विक्षिपो व्रजतीति तादर्थ्य गम्यते । ण्वुलपि तर्हि न प्राप्नोति न हि कारको व्रजतीति तादर्थ्यं गम्यते । अथ प्रकरणात् तादर्थ्यं गम्येत ? तृजादिष्वपि समानम् । तस्मान्नैव तादर्थ्ये ण्वुलादयः सम्भवन्ति, प्रकरणात्तु तादर्थ्यं गम्यते । तथापि बहुलाधिकाराण् ण्वुल् भविष्यति, तृजादयो न भविष्यन्ति । पाकाय व्रजति, पक्तये व्रजति, पचनाय व्रजतीत्येवमादि घञ्ञाद्यन्तात् तादर्थ्यं चतुर्थ्या सिद्धम् । गोदायो व्रजतीति कविषयेऽपि बहुलवचनादण् भविष्यति । अन्यत्रापि तर्हि प्राप्नोति बहुलाधिकारादन्यत्र न भविष्यति । 

घञ् कारके  

भावे कारके च क्रियार्थाद्बहुलं घञ् भवति । भावे । पाकः, त्यागः । कारकेऽपि सज्ञायां तावत् । पद्यतेऽनेनेति पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शो व्याधिविशेषः | सरति कालान्तरमिति सारः स्थिरोऽर्थः । सरन्त्यनेनति सारो बलम् । अतीसारो व्याधिः । विसारो मत्स्यः । प्रास्यत इति प्राप्तः । दीर्यन्त एभिरिति दाराः । जीर्यतेऽनेनेति जारः । असज्ञायामपि दायो दत्तः । लाभो लब्धः । 

संख्यातात् |||| 

सख्यायां परिमितार्थाद् घञ् भवति । एकस्तण्डुलनिश्चाय | बहुलाधिकारादेको निश्चयः । एका तिलोच्छ्रिति । 

इङः षिद्वा ॥ ९ ॥ 

इङो घञ् भवति, षिद्वा । उपेत्याधीयतेऽस्मादुपाध्यायः । उपाध्यायी, उपाध्याया । 

शॄ वायुवर्णनिवृतेषु ॥ १०॥

शॄ इत्येतस्माद् घञ् भवति वाय्वादिष्वर्थेषु । शारो वायुः । शारो वर्णः । नीशार आवरणम् । एतेष्विति किम् ? शरः । 

प्रादिभ्यो रुवः ॥ ११ 

प्रादिभ्यः पराद् रौतेर्घञ् भवति । सरावः । प्रादिभ्य इति किम् ? रवः । कथ रावः ? बहुलाधिकारात् । 

समो युद्रुदवः ॥१२ 

समः परेभ्यो यौत्यादिभ्यो घञ् भवति । सयावः, सन्द्रावः, 

सन्दावः | सम इति किम् ? यवः, द्रवः, दवः । कथं यावो द्रावो दाव इति ? सपूर्वेभ्यो घञ् एवेति नियमादपोऽपि वानित्यत्वात् ।

वेः क्षुश्रुवः ॥१३ 

विपूर्वात् क्षोतेः शृणोतेश्च घञ् भवति । विक्षावः, विश्रावः । वेरिति किम् ? क्षवः श्रवः । 

श्रिवादेः || १४ || 

श्रयतेर्भवतेश्च प्रादिरहिताद् घञ् भवति । श्रावः, भावः । अप्रादेरिति किम् ? प्रश्रयः प्रभवः । कथं प्रभावः, विभावः, अनुभाव इति ? बहुलाधिकारात् । प्रकृष्टो वा भावः प्रभावः, विगतो वा भावो विभावः, अनुगतो वा भावोऽनुभावः । 

नियः ॥ १५  

नयतेः प्रादिरहिताद् घञ् भवति । नायः । अप्रादिरित्येव । प्रणयः । कथं नयः ? न्यायो नये [१।३।२८] इति निपातनात् । 

अवोदः ||१६|| 

अव उदित्यवपूर्वान् नियो घञ् भवति । अवनायः उन्नायः । कथमुन्नयः ? बहुलाधिकारात् । उद्गतो वा नय उन्नयः । 

परेर्द्युते १७ 

परिपूर्वान् नयतेद्यूतविषये घञ् भवति । 

हन्ति । द्यूत इति किम् ? परिणयः । परिणायेन शारीन् हन्ति। द्युत इति किम्? हन्ति। 

प्रात् स्रुद्रुस्तुवः ॥१८ 

प्रपूर्वेभ्यः स्रवत्यादिभ्यो घञ् भवति । प्रस्रावः, प्रद्रावः 

प्रस्तावः । प्रादिति किम् ? स्रवः द्रवः । कथं स्रावः ? बहुलाधिकारात् । 

निरभेःपूल्वः ||१९|| 

निरभिपूर्वाभ्यां पूलूभ्यां घञ् भवति । निष्पावः, अभिलावः । न्युदो ग्रः ||२०|| 

नेरुदश्च पराद् गिरतेर्घञ् भवति । निगारः, उद्गारः । न्युद इति 

 किम् ? गरः । 

कृ धान्ये ॥ २१

किरतेर्धान्यविषये न भवति । उत्कारो धान्यस्य । धान्य इति 

घञ् किम् ? पुष्पोत्करः | 

नीवाराः ||२२|| 

नीवारा इति निपात्यते वान्येऽभिवेये । 

यज्ञे संस्तावः २३  

संस्ताव इति निपात्यते यतविषये । संस्तवोऽन्यः | 

प्रस्त्रोऽन्यत्र ||२४|| 

यज्ञादन्यत्र प्रपूर्वात् स्तृणातेर्घञ् भवति । प्रस्तारः । यज्ञे तु बर्हिष्प्रस्तरः । 

प्रथने वेरशब्दे ||२५|| 

प्रथनेऽभिये विपूर्वात् स्तृणातेर्घञ् भवति शब्दादन्यत्र । पटस्य विस्तारः | अशब्द इति किम् ? वाक्यविस्तरः | 

छन्दोनाम्नि ||२६|| 

छन्दोनामविषये स्तृणातेघञ् भवति । प्रस्तारपङ्क्तिः, विष्टारपङक्तिः, आस्तारपङक्तिश्छन्दः । 

अवात् त्रश्च ||२७|| 

अवपूर्वात् तरतेः स्तृणातेश्च घञ् भवति । अवतारः, अवस्तारः । बहुलाधिकारादवतरः । 

न्यायो नये ||२८|| 

न्याय इति निपात्यते नयेऽर्थे । न्ययोऽन्यः । 

पर्यायः क्रमे ||२९|| 

पर्याय इति निपात्यते क्रमेऽर्थे । पर्ययोऽन्यः | 

व्युपाच्छीङः ॥३० 

विपूर्वादुपपूर्वाच्च शीङ् क्रमे घञ् भवति । तव राजविशायः, मम राजोपशायः । क्रम इत्येव । विशयः । उपशयः । 

हस्तप्राप्ये चेरस्तेये || ३१ 

हस्तप्राप्यविषयाच्चिनोतेरस्तेये घञ् भवति । पुष्पप्रचायः | हस्तप्राप्य इति किम् ? वृक्षाग्रे पुष्पप्रचयः | अस्तेय इति किम् ? पुष्पप्रचयं हस्तेन करोति चौरः । 

चितिराशिवासदेहेषु चः कुः ||३२|| 

चित्यादिष्वर्थेषु चिनोतेर्घञ् भवति, चकारस्य च ककारः | आकायमग्नि चिन्वीतः । गोमयनिकायः । ब्राह्मणनिकायः । कायः शरीरम् 1 

सङ्घेऽनुत्तराधरे ||३३|| 

प्राणिसमूहे चोत्तराधरवर्जिते चिनोतेर्घञ् भवति, चकारस्य च ककारः । वैयाकरणनिकायः | अनुत्तराधर इति किम् ? सूकरनिचयः । 

उदः श्रियुपूद्रवः ||३४|| 

उत्पूर्वेभ्यः श्रयत्यादिभ्यो घञ् भवति । उच्छ्रायउद्यावः 

उत्पावः उद्दवः । उद इति किम् ? प्रश्रयः । कथं समुच्छ्रयः ? बहुलाविकारात् । 

आक्रोशे न्यवाद् गुहः ॥ ३५  

आक्रोशे गम्यमाने निपूर्वादवपूर्वाच्च ग्रहो घञ् भवति । निग्राहस्ते वृषलो भूयात् । अवग्राहस्ते वृषलो भूयात् । आक्रोश इति किम् ? निग्रहः, अवग्रहः । 

समो मुष्टौ ॥ ३६  

सम्पूर्वाद् ग्रहो मुष्टावर्थे घञ् भवति । सग्राहो मल्लस्य । मुष्टाविति ? संग्रहः | 

परेर्यज्ञः ||३७|| 

परिपूर्वाद् ग्रहो यज्ञविषये घञ् भवति । उत्तरपरिग्राहः । यज्ञ 

इति किम् ? परिग्रहः | 

प्राल्लिप्सायाम् ||३८|| 

प्रपूर्वाद, ग्रहो लिप्सायां गम्यमानायां घञ् भवति । पात्रप्रग्राहेण चरति भिक्षुः पिण्डपातार्थी । लिप्सायामिति किम् ? प्रग्रहः । 

वा वणिजाम् ||३९||

वणिक्सम्बन्धिन्यभिधेये प्रपूर्वाद् ग्रहो घञ् वा भवति । तुलाप्रग्राहेण चरति वणिक्, तुलाप्रग्रहेण चरति वणिक् । 

रश्मौ ||४०|| 

पूर्वाद् ग्रहो रश्मावभिधेये घञ् वा भवति । प्रग्राहः, प्रग्रहः । 

अवाद् वर्षविबन्धे ॥ ४१ 

अवात् पराद् ग्रहो वर्षप्रतिबन्धे वा घञ् भवति । अवग्राहो वृष्टे, अवग्रहो वा । 

आङो रुप्लो ||४२ 

आङ्-पूर्वाद् रौते प्लवतेश्च वा घञ् भवति । आरावः, आप्लावः । आरवः, आप्लबः | 

वृञ आच्छादेः ||४३|| 

वृणोतेराच्छादेऽर्थे वा घञ् भवति । प्रावारः, प्रावरः ।  

परेर्भुवोऽवज्ञाने ॥४४ 

परिपूर्वाद् भवतेरवज्ञानेऽर्थे वर्तमानाद्वा घञ् भवति । परिभावः, परिभवः । अवज्ञान इति किम् । सर्वतो भवनं परिभवः । 

एरच् ४५॥

इवर्णान्तात् क्रियार्थादज् भवति । चयः, जयः । भयम् । चकारस्थाथघाञ्क्ताजबित्रस्यान्त इति चिह्नार्थः । 

स्थास्नापाव्यधिहनियुधः कः ४६ 

स्थादिभ्यो भावे कारके च को भवति । आखूत्थो वर्तते । प्रतिष्ठन्तेऽस्मिन्निति प्रस्थः । प्रस्नान्त्यस्मिन्निति प्रस्नः । प्रपिबन्त्यस्यामिति प्रपा । आविध्यतेऽननत्याविधः । विहन्यतेऽस्मिन्निति विघ्नः । निघ्नः, उपघ्नः स्तम्बघ्नः । आयुध्यन्तेऽननत्यायुधम् । 

ऋदोरप् ॥४७

ऋकारान्तेभ्य उवर्णान्तेभ्यश्चाब् भवति । करः धरः । भवः पवः ।

गृहनिश्चिगमवशरणः ४८ 

ग्रहादिभ्योऽब् भवति | ग्रहः, कपिरिकादीनाम् [ ४६

इति रेफस्य लत्वम्, ग्लहः । वरः, दरः, निश्चयः, गमः, वशः, रणः । 

प्रादिभ्योऽद् ||४९|| 

प्रादिपूर्वाददोऽब् भवति । प्रघसः । प्रादिभ्य इति किम् ? घासः । 

नेर्ण च ॥ ५०  

निपूर्वाददो णो भवति, अप् च । न्यादः, निघसः । 

व्यधजपादेः ॥५१॥ 

व्यधो जपश्च प्रादिरहितादब् भवति । व्यधः जपः अप्रादेरिति 

आव्याधः, उपजापः । 

स्वनहसो वा ५२ 

स्वनो हसरचाब् भवति वा । स्वनः, स्वानः | हंस हास | 

अप्रादेरित्येव । प्रस्वानः प्रहासः । 

यमः संव्युपाच्च ॥ ५३  

यमः समादिपूर्वादप्रादेश्चात् भवति वा । संयमः, संयामः | वियमः वियामः | उपयम उपयामः । यमः, यामः | 

गदनदपठस्वनः ५५ 

गदादिभ्यो निपूर्वेभ्योऽब् वा भवति । निगदः, निगादः । निनदः, निनादः निपठः, निपाठः । निस्वनः, निस्वानः | 

क्वणो वीणायाश्च५६ ॥ 

क्वणतेर्निपूर्वदप्रादेर्वीणासम्बन्धिनश्चाब् वा भवति । निक्वणः, निक्वाणः | प्रक्वणो वीणाया, प्रक्वाणः । क्वणः, क्वाणः | 

पणः परिमाणे ५७ 

पणतेः परिमाणेऽब् भवति । पणः । परिमाण इति किम् ? पाणः ।

मदोऽप्रादेः ५८ 

मदोऽप्रादेरन् भवति । मदः । अप्रादेरिति किम् ? प्रमादः । प्रसंभ्यां हर्षे ॥ ५९  

प्रपूर्वात् संपूर्वाच्च मदो हर्षोऽब् भवति । प्रमदः कन्यानाम् । सम्मदः कोकिलानाम् । 

समुद्भामजः पशुषु ॥ ६०  

सपूर्वादुत्पूर्वाच्चाजः पशुविषयेऽब् भवति । समजः पशूनाम् । समूह इत्यर्थः । उदजः पशूनाम् । प्ररणमित्यर्थः । पशुष्विति किम् ? समाजो ब्राह्मणानाम् । उदाजः शकुनीनाम् । 

प्रजने सर्तेः ॥ ६१

प्रथमगर्भग्रहणे सतरब् भवति । गवामुपसरः । उपसारोऽन्यः । हवः ||६२|| 

ह्वयतेरपि हव इति निपात्यते । हवः, निहवः, अभिहवः, उपहवः, विहवः, आहवः । 

निपानमाहावः || ६३॥

आहाव इति निपात्यते निपानं चेत् । आह्वायोऽन्यः | 

वधो घातः ||६४|| 

वध इति निपात्यते हनो भावे, घात इति च । 

मूर्तौ घनः ॥ ६५

घन इति निपात्यते मूर्तिश्चेत् । घातोऽन्यः । अन्तर्घणो नाम वाहीकेषु देशविशेषस्तत्र पूर्वपदाद् [ ६।४।१०२ ] इति णत्वमस्त्येव । तथा प्रघण इति गृहैकदेशस्य संज्ञायामस्त्येव । 

गृहांशे प्रघाणः ॥ ६६  

अगारैकदेशे प्रघाण इति निपात्यते । यस्योपरि काष्ठानि हन्यन्ते उद्गतो घन इत्युद्घनः | अपघन इति पाणिपादस्याभिधानम्, अपपूर्वेण घनेन सिद्धम् । एवमयोधनः विघनः । द्रुघण इति संज्ञायां णत्वम् स्तम्बघन इति स्तम्बपूर्वेण घनेन सिद्धम् । 

परिघोद्घनिघाः ||६७ 

परिघः, उद्घः, निघ इति हनो निपात्यन्ते । सनुत्तराधरे [ १ | ३|३३ ] इति सङ्घः । 

ड्वितः क्तिः ॥ ६८

डितः क्रियार्थात् क्त्रिः परो भवति । कृत्रिमम् पवित्रमम् ।

 ट्वितोऽथुच् ॥६९

द्वितोऽथुज् भवति । वेपथुः, क्षवथुः, श्वयथुः ।

विछरक्षो नङ् ॥७० 

आभ्यां न भवति । विश्नः, रक्ष्णः । कथं याच्ञादयः ? टु याचृ  याच्ञायाम् [ धातुपा० १५९१ ], शीङ् स्वप्ने [ धातुपा० २।५१ ], प्रश्नाख्यानयोरिञ् च [ १|३|९२], यज्ञे संस्ताव:  यत्नकथोपयोगषु [ १।४।७८] इति निपातनात् । 

प्रादिभ्यो दाधः किः ॥ ७१  

प्रादिपूर्वाभ्यां दाधाभ्यां किर्भवति । आदिः, निधिः । कथमन्तर्धिः ? तिरोऽन्तधौ [ २२३३ ] इति निपातनात् । 

व्याप्यादाधारे ||७२ || 

व्याप्यपूर्वाभ्यां दाधाभ्यामाधारे किर्भवति । वालधिः, इषुधिः । 

अभिविधाविनुण् ७३

अभिव्याप्तौ भाव इनुण् भवति । साकटिनः वर्तते । साराविणम् । 

स्त्रियां क्तिन् ७४

स्त्रीलिङ्गे भावे कारके च क्तिन् भवति । कृतिः, इष्टिः । ऊतियूतिजूतिसातिहेतिकीर्तयः ॥ ७५

एते शब्दा अन्तोदात्ता साधवो भवन्ति । अवतेरूति । यतेर्यति । जवतेर्जूति । सिनोते सुनोतेर्वा साति । हिनोतेर्हेति । कीर्तयते कीर्ति । 

व्यतिहारे णच ॥७६ 

क्रियाव्यतिहारे स्त्रियां णज् भवति । व्यवहासी व्यवचर्ची । 

। । 

नाम्नि क्तिच् ७७ 

सज्ञायां क्तिज् भवति । तन्तिः, रन्तिः वन्तिः, भूतिः । 

समजमनविदसुशीभृविणो भावे क्यप् ७८ 

समजादिभ्यं सज्ञायां भावे क्यब् भवति । समज्या, मन्या, विद्या, सुत्या, शय्या, भृत्या, इत्या । आसुतिः, भृतिः समितिरित्यपि भवति, बहुलाधिकारात् । भाव इति किम् ? भार्या । नाम्नीत्येव । सवित्ति । 

ने सत्पतः ॥ ७९  

निपूर्वाभ्यां सदिपतिभ्यां क्यब् भवति । निषद्या, निपत्या | [

कुव्रजयजः ॥ ८०  

कृञ्ञादिभ्यः क्यब् भवति | कृत्या, व्रज्या, इज्या । 

मृगयाटाट्ये ॥ ८१  

एतो शब्दौ भावे निपात्येते । मृगयतेर्मृगया, अटाट्यतेरटाट्या । कथमिच्छा, क्रियेति १० इच्छायाम् [१।१।२२] ०क्रियायाम् ० [ १।३।६] इति निपातनात् । 

परेः सृचरो यः॥ ८२

परिपूर्वाभ्यां सूचरिभ्यां स्त्रियां यो भवति । परिसर्या, परिचर्या । 

जागुः ||८३॥

जागर्तेर्यो भवति । जागर्या । 

अः सनाद्यन्ताच्च ८४ 

जागर्तेः सनाद्यन्ताच्च परोऽकारो भवति । जागरा । चिकीर्षा, जिहीषी, पुत्रीया । अटाटातेरटाटा । कण्डूतिरिति बहुलाधिकारात् । 

गुरोर्हलः ॥ ८५  

गुरुमतो हलन्ताद् परो भवति । ईहा, ईक्षा । कथमाप्तिः, राद्धिरिति । बहुलाधिकारात् । 

भिदादिषितोऽङ् ८६ 

भिदादिभ्यः पितरच स्त्रियामङ् भवति । भिदा । छिदा । विदा | क्षिपा । गुहा । मेधा । सेधा । गोधा । तारा | हारा । कारा । आरा । धारा। रेखा । लेखा । ऊहा । चूडा । पीडा । वपा । वसा । रुजा । मृजा । भित्तिरित्यादिपु क्तिनपि भवति बहुलाधिकारात् । षितः खल्वपि । जुष्, जरा । डुपचष् पचा । क्षिषु हिंसायाम् । [ धातुपा० ९।२७], क्षिया । घटादयः षितः [ धातुपा ११५२२] | घटा । ऋपः कृपायामिति वचनात् [ धातुपा १ ५१९] कृपा । पक्तिरिति बहुलाधिकारात् । 

आतोऽन्तःप्रादिभ्यः ८७ 

आकारान्तादन्तःप्रादिपूर्वात् स्त्रियामङ् भवति । अन्तर्धा । सन्धा, संस्था, उपदा, उपधा । कथं श्रद्धा प्रज्ञाश्रद्धा [ ४|२| १०५] इति निपातनात् । अन्तःप्रादिभ्य इति किम् ? स्थितिः । कथमवस्थितिः, सुस्थितिः, सुगीतिः, प्रपीतिरिति । बहुलाविकारात् । 

कुम्बिचचिभ्याम् ||८८

एताभ्यां चुरादिण्यन्ताभ्यामङ् भवति । कुम्बा, चर्चा । पूजाया स्वते [ ४|४|५४ ] इति निपातनात् पूजा, ० कथोपयोगेषु [ ११४१७८ ] इति कथा, स्मृ चिन्तायाम् [ धातुपा ० १ २६५ ] इति चिन्ता | 

णिश्रन्थग्रन्थविदासघट्टवन्दो युच् ८९ 

ण्यन्ताच्छ्रन्थादिभ्यश्च युज् भवति । कारणा, हारणा । श्रन्थना, ग्रन्थना, वेदना, उपासना, घट्टना, बन्दना । 

इषोऽनिच्छायाम् ९० 

इषेरनिच्छायां युज् भवति । अन्वेषणा, पर्येषणा । अनिच्छायामिति किम् ? इष्टिः । परीष्टिरिति बहुलाधिकारात्

ण्वुच् ९१ 

स्त्रीलिङ्गे भावे कारके च क्रियार्थाद्बहुलं ण्वुज् भवति । आसिका । शायिका । प्रवाहिका । उद्दालपुष्पभञ्जिका । भवत शायिका । अर्हति भवान् इक्षुभक्षिकाम् । इक्षुभक्षिका मे धारयसि । इक्षुभक्षिका म उपादिः । 

प्रश्नाख्यानयोरित्र ९२ 

प्रश्ने आख्याने च इङ् भवति, यथाप्राप्तं च । कां त्वं कारि- मकार्षी ? कां कारिकाम् ? कां कृतिम् ? कां क्रियाम् ? का कृत्याम् ? सर्वां कारिमहमकार्षम् । सर्वां कारिकाम् । सर्वां कृतिम् । सर्वां क्रियाम् । सर्वां कृत्याम् । कथं वापिर्वासिरिति ? औणादिक इञ् [१।५६ ] | कथमाजिराति ? औणादिक इण् [११५७ ] | पादस्याज्यातिगोपहते पद [५।२।५८] इति लिङ्गाद्वा । 

सम्पदादिभ्यः क्विप् ॥ ९३॥

भावे कारके च सम्पदित्येवमादिभ्यः क्विप् भवति । सम्पत् । विपत् प्रतिपत् । परिषत् । बहुलाधिकारात् सम्पत्तिरित्यादौ क्तिनपि भवति ।

आक्रोशे नवोऽनि ॥ ९४ 

आक्रोशे गम्यमाने नञ्-पूर्वात् क्रियार्थादनिर्भवति । अकरणिस्ते भूयात् । आक्रोश इति किम् ? अकृतिस्तव पटस्य । नञ इति किम् ? मृतिस्ते वृषल भूयात् । 

ग्लाहाज्यः ||१५|| 

ग्ला हा ज्या इत्येतेभ्योऽनिर्भवति । ग्लानिः, हानिः, ज्यानिः । कथं कृषिः किरिगिरिरिति ? औणादिका एते । 

इकिश्तिपः स्वरूपे || ९६ ।।

क्रियार्थस्य स्वरूपेऽभिधेये क्रियार्थात् पर इ-कि- श्तिपो भवन्ति । इन्धिः, युधिः पचतिः । कथमकारः ककारः इत्यादि ? कारशब्देन समासः, यथा एवङ्कारः, ओङ्कारः, चीत्कारः, शीत्कारः, हुङ्कारः, वषट्कारः, स्वाहाकारः इत्यादिः । औणादिको रेफः [ २८८ ] | कथं मत्वर्थीयो मतुबर्थीय इति ? गहादेराकृतिगणत्वाच्छः । 

ल्युट् ॥९७ 

क्रियार्थात् परो बहुलं ल्युड् भवति । गमनम्, भोजनम्, पानम्, दानम् । इध्मव्रश्चन, पलाशशातन । प्ररकन्दन । प्रपतन | गोदोहनी, सक्तुधानी । करणम्, सम्प्रदानम्, अपादानम्, अधिकरणम् । 

ष्ठिवुसिवो दीर्घश्च ९८॥

ष्ठीव्यते  सीव्यतेश्च ल्युड् भवति दीर्घश्च बहुलम् । निष्ठीवनम्, निष्ठेवनम् । सीवनम्, सेवनम् । 

कृञः कर्तरि ९९

करोतेः कर्तरि ल्युड् भवति दीर्घश्च । करोतीति कारणम् । कर्तरीति किम् ? करणम् । 

घः १०० 

क्रियार्थाद्बहुलं घो भवति । बकः । कषः, निकषः । गोचरः, सञ्चरः। वहः | आपणः | 

व्रजव्यजौ १०१  

एतौ शब्दौ निपात्येते । व्रजः, व्यजः । कथं निगम इति ? अपा सिद्धम्, स्वंर तु वक्ष्यामः । हलन्ताद् घञ् उक्त एव [ १।३|७] । लेखः, वेदः, वीमार्गः, अध्यायः, न्यायः, उद्यावः, महारः, आवारः, आवायः इति बहुलाधिकारात् । तथा तैलोदको घृतोदक इति घञैव । इह तु न भवति – उदकोदञ्चन इति । आनाय इति जालेऽभिधेये । आनयोऽन्यः | 

खनो डरेकौ च १०२ 

खनतेर्घो भवति, डर इकश्च । आखनः, आखरः आखनिकः | आखनिकबक इति बकशब्देन समासः । आख इति डेन सिद्धम् । आखान इति घञा सिद्धम् । 

ईषद्दुसुभ्यः खल ॥ १०३  

ईषदादिभ्यः परात् क्रियार्थात् खल् भवति । ईषत्करः कटो भवता । दुष्करः । सुकरः । ईषल्लभ्य इति बहुलाधिकारात् । 

कर्त्राप्याभ्यां च भूकृञ् ॥१०४ 

ईषदुसुभ्यः पराभ्यां कर्त्राप्याभ्यां परौ यौ भूकृञौ ताभ्यां खल् भवति । ईषदाढ्येन भवनम, ईषदाढ्यम्भवम् । दुराढ्येन भवनम, दुराढ्यभवम् । स्वाढ्येन भवनम, स्वाढ्यम्भवम् । ईषदाढ्यं क्रियते, ईषदाढ्यङ्करः । दुराढ्यङ्करः । स्वाढ्यङ्करः । यदा त्वीषदाढ्य एव किञ्चित् क्रियते तदा कस्मान्न भवति ? करोतेरभूतप्रादुर्भावार्थत्वात् । 

आतो युच् ॥ १०५

आकारान्तात् क्रियार्थादीषदादिभ्यः पराद् युज् भवति । ईषत्पानः, दुष्पानः, सुपानः | 

शासियुधिदृशिधृषिमृषः ॥ १०६

शास्यादिभ्य ईषदादिपूर्वेभ्यो युज् भवति । दुशासनः, दुर्योधनः, दुर्दर्शनः, दुर्धर्षणः, दुर्मर्षणः | बहुलाधिकाराद् भावाप्ययोरेव खल्युचौ भवतः । 

*कदा त्वमागतोऽसि देवदत्त ? एष आगच्छामि । आगच्छन्तमेव मां विद्धि । कदा गमिष्यसि ? एष गच्छामि । गच्छन्तमेव मा विद्धीति वर्तमानतैवात्र लटो गम्यते । भूतभविष्यत्ता त्वर्थप्रकरणशब्दान्तरादिभिः, वर्तमानसमीपोऽपि वा वर्तमान एव भूतस्तावत् तत् फल- स्यानुवृत्तेः, भविष्यन्नपि तदर्थसावनानुष्ठानात् । क्रियाकालविवक्षायां तु यथाप्राप्तमेव । अद्यागमम् । अद्य गमिष्यामि । आशंसायां तु भविष्यत्कालोऽपि व्यापारः सिद्धेरभिप्रेतत्वाद् वर्तमानवद् भूतवद् वा प्रतिभाति । 

उपाध्यायश्चेदागच्छति । युक्ता व्याकरणमधीमहे । उपाध्यायश्वेदागत । एतदधीतं व्याकरणम् । उपाध्यायश्चेदागमत् । एते व्याकरणमध्यगीष्महि । भूतविशेषस्याविवक्षितत्वाल्लङ्-लिटौ न भवतः । यथास्व कालविवक्षायां तु यथाप्राप्तमेव । उपाध्यायश्चेदागमिष्यति । युक्ता व्याकरणमध्येष्यामहे । उपाध्यायश्वेदागन्ता युक्ता व्याकरणमव्येतास्महे | क्षिप्रवचने पुनरप्राप्तस्यैव क्षिप्रत्वमाशास्यत इति भूतवद्वर्तमानवद्वा विधिर्न भवति । उपाध्यायश्चेत् क्षिप्रमार्गामष्यति । क्षिप्रं व्याकरणमध्येष्यामहे । क्षिप्रतायाश्च विवक्षितत्वादनद्यतनविवक्षा नास्तीति लुङपि न भवति । आशंसावचने प्राथन [१२१] इति लिङ् अस्त्येव । उपाध्यायश्चेदागच्छेत् । आशसे युक्तो व्याकरणमधीयीय । क्रियाप्रबन्धसामीप्ययोर्विप्रकर्षविवक्षायां अभावादनद्यतनवद्विधिर्न भवति । यावज्जीवं  भृशमन्नमदात् । यावज्जीवं भृशमन्नं दास्यति । येय पोर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायोऽनीनाधित । येय पौर्णमास्यागामिनी, एतस्यामुपाध्यायोऽग्नीनाधास्यते । । तथा भविष्यति मर्यादावचनेऽवरस्मिन् प्रविभागे सन्निकर्षख्यापनपरत्वाद् विवक्षायां लुङ् न भवति । योऽयमध्वा गन्तव्यः आ पाटलिपुत्रात् तस्य यदवरः कौशाम्ब्यास्तत्रौदनं भोक्ष्यामहे । आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे । भूतस्य तु भेदेनानुभूतत्वादनद्यतनविवक्षाप्यस्ति । योऽयमध्वा गत आ पाटलिपुत्रात् तस्य यदवरः कौशाम्ब्यास्तत्रोदनमभुञ्जमहि । योऽयं संवत्सरोऽतीतस्तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्यैमहि । मर्यादावचनाभावेऽपि विप्रकर्षपरत्वाद्विवक्षायां अनद्यतनविधिभवत्येव । योऽयमध्वा निरवधिको गन्तव्यस्तस्य यदवरः कौशाम्ब्यास्तत्रौदनं भोक्तास्महे | योऽयं काल आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे । परस्मिन् पुनः प्रविभागे विप्रकृष्टपरत्वादनद्यतनविवक्षाप्यस्त्येव । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात् तस्य यत् पर कौशाम्ब्यास्तत्रौदनं भोक्तास्महे । भविष्यत्सामान्यविवक्षायां तु लृटापि भवितव्यम् । एव कालकृतेऽपि परस्मिन् प्रविभागे यथाविवक्षं लुङ्लुटौ सिद्धौ । योऽयं सवत्सर आगामी तस्य यत् परमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे, अध्येष्यामहे इति वा । अहोरात्राणामहोरात्रैर्वा प्रविभागे भेदस्य विवक्षितत्वादवरस्मिन्नपि प्रविभागेऽनद्यतनविवक्षास्त्येव । योऽयं त्रिंशद्रात्र आगामी तस्य योऽवर पञ्चदशरात्रस्तत्र युक्ता अध्यतास्महे | योऽयं त्रिशद्रात्र आगामी तस्य योऽवरोऽर्धमासस्तत्र युक्ता अध्येतास्महे | योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता अध्येतास्महे । 

लिङ्यतिपत्तौ लृङ् ॥१०७ 

लिङ्विषये क्रियातिपत्तौ लृङ् भवतीत्यतदधिकृतं वेदितव्यम् ।

आ शेषाद्भूते वा ॥ १०८  

आ शेषस्शब्दनाद् [११६] भूते काले लिङ् विषये क्रियातिपत्तौ लङ् वा भवतीत्येतदधिकृतं वेदितव्यम् । यावच्च भूते वेत्यनुवर्तते तावत, पूर्वयोगो भविष्यति नित्यो द्रष्टव्यः, न तु वर्तमाने, तत्र क्रियातिपत्तेरभावात् । अपि तत्रभवान् वृषलं याजयति । जातु तत्रभवान् वृषलं याजयति । गर्हामहे, अन्याय्यमिति । भूतभविष्यतोरपि पूर्ववल्लट् । गर्हायाश्च चिकीर्षितत्वात् क्रियाप्रबन्धाविराम एवात्र विवक्षितः । अगर्हायां तु यथाकालं लुङादयः । 

गर्हायां कथमि लिङ् १०९ 

गर्हायां गम्यमानायां कथशब्दे सति लिङ् भवति वा । कथं नाम तत्रभवान् वृषलं याजयेत् । अयीयजत् । अयाजयत् । याजयाञ्चकार । याजयिष्यति । याजयिता । याजयति । भूतभविष्यतोरपि पूर्ववत्लट् । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । कथं नाम तत्रभवान् वृषलमयाजयिष्यत् । गर्हायामिति किम् ? कथं नाम तत्रभवान् ब्राह्मण- मयाजयत् ? एवं यथाकालं लुङादयः । 

किमि लृट् च ॥ ११०  

किंशब्दे सति गर्हायां लृङ् भवति, लिङ् च । को नाम तत्र वृषलः, कतरो नाम वृषलः, कतमो नाम वृषलः, यः तत्रभवान् याजयिष्यति याजयेत् ? वाग्रहणानभिसम्बन्धाल्लुडादयो न भवन्ति । गर्हायामित्येव । को नाम ब्राह्मणो य तत्रभवान् याजयेत् ? इत्यादि । क्रियातिपत्तौ भूते वा लृङ्, भविष्यति नित्यम् । को नाम वृषलो य तत्रभवानयाजयिष्यत् ? 

क्रोधाश्रद्धयोः ॥ १११  

अमर्षेऽनवक्लृप्तौ च लृङ् भवति लिङ् च । न मर्षयामि, न श्रद्दधे, नावकल्पयामि यत् तत्रभवान् वृषलं याजयिष्यति । याजयत् । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । न मर्षयामि न श्रद्धे, नावकल्पयामि यत् तत्रभवान् वृषलमयाजयिष्यत् । 

किंकिलास्त्यर्थयोः लृट् ११२ 

किंकिलशब्देऽस्त्यर्थेषु च सत्सु क्रोधाश्रद्धयोरर्थयोर्लृङ् एव भवति, न लिङ् । किंकिल तत्रभवान् वृषलं याजयिष्यति ? न मर्षयामि, न श्रद्धे नावकल्पयामि । अस्ति नाम, भवति नाम विद्यते नाम यत् तत्रभवान् वृषलं याजयिष्यति ? 

यद्यदियदाजातुषु लिङ् ॥११३

यदादिषु सत्सु कोधाश्रद्वयोर्लिङ् वा भवति, न लृट् । यत्, तत्र – भवान् वृषलं याजयेत्, यदि तत्रभवान् वृषलं याजयेत्, यदा तत्रभवान् वृषलं याजयेत् जातु तत्रभवान् वृषलं याजयेत् । न मर्षयामि, न श्रद्धे, नावकल्पयामि । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । यत् तत्रभवान् वृषलमयाजयिष्यत् । 

यच्चयत्रयोर्गर्हायां च ॥ ११४॥

यच्चशब्दे यत्रशब्दे च सति गर्हायां गम्यमानायां क्रोधाश्रद्धयोश्च लिङ् भवति । यच्च तत्रभवान् वृषलं याजयेत । यत्र तत्रभवान् वृषलं याजयत् । विग्रहे, न मर्षयामि न श्रद्दधे नावकल्पयामि । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । यच्च तत्रभवान् वृषलमयाजयिष्यत् । 

आश्चर्ये ।। ११५ ।। 

यच्चशब्दे यत्रशब्दे च सत्याश्चर्ये गम्यमाने लिङ् भवति । आश्चर्यम्, अद्भूतम, चित्रं यच्च तत्रभवान् वृषलं याजयेत्, यत्र तत्रभवान् वृषलं याजयेत् । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । यत्र तत्रभवान्, वृषलमयाजयिष्यत् । 

शेषे लुट ॥ ११६  

यच्चयत्राभ्यामन्यस्मिन्नाश्चर्ये लृङ् भवति । आश्चर्यम्, 

अद्भूतम, चित्रम् अन्धो नाम पर्वतमारोक्ष्यति, बधिरो नाम शब्दं श्रोष्यति । आश्चर्यं यदि स भुञ्जीतेति लिङा बाधितत्वान्न लुङ् भविष्यति । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । 

उताप्योर्बाढार्थ लिङ् ॥ ११७

उत अपि इत्येतयोर्बाढार्थे प्रयुज्यमानयोः क्रियार्थाल्लिङ् भवति । उत कुर्यात् । अपि कुर्यात् । बाढं कुर्यादित्यर्थः । बाढार्थ इति किम् ? उत दण्डः पतिष्यति ? अपिधास्यते द्वारम् । प्रश्न आवरणं च गम्यते । भूते वा [ १।३।१०८ ] इति निवृत्तम् । अतो भूते भविष्यति च क्रियातेपत्तौ लिङ् विषये लुङ्, नित्यं द्रष्टव्यः । उताकरिष्यत् । अप्यकरिष्यत् । कामप्रवेदने प्रार्थन [ १३ | १२१] इति लिङ् भविष्यति । कामो मे भुञ्जीत भवान् । कच्चिज्जीवति ते मातेति प्रश्नमात्रे प्रार्थनाभावान्न भविष्यति । 

सम्भावनेऽलमर्थे तदर्थाप्रयोगे ।। ११८ ।।

अलमर्थविषये सम्भावने गम्यमाने लिङ् भवति, तदर्थश्चेच्छब्दो न प्रयुज्यते । अपि पर्वतं शिरसा भिन्द्यात् । अपि द्रोणपाकं भुञ्जीत । अलमर्थं इति किम् ? विदेशस्थायी देवदत्तो ग्रामं गमिष्यति । तदर्थाप्रयोग इति किम् ? वसति चेत् सुराष्ट्रेषु भोक्ष्यतेऽलं लवणेन | क्रियाति- पत्तौ लुङ् भवत्येव । अपि वज्राहतो नापतिष्यत् । 

धातूक्तावयदि वा ।। ११९  

धातुनोच्यमाने सम्भावने वा लिङ् भवति यच्छब्दस्याप्रयोगे । सम्भावयामि श्रद्धे, अवकल्पयामि, भुञ्जीत भवान्, भोक्ष्यते भवान्, अभुङ्क्त भवान् । अयदीति किम् ? सम्भावयामि यत् स भुञ्जीत । क्रियानिपत्तौ लङ् भवत्येव । सम्भावयामि नाभोक्ष्यत भवान् । 

हेतुफलयोः ॥ १२०

हेतुभूतायां फलभूतायां च क्रियायां वर्तमानात् क्रियार्थाल्लिङ् वा भवति । दक्षिणेन चेद् यायान्न शकटः पर्याभवत् । दक्षिणेन चेद् यास्यति न शकटः पर्याभविष्यति । इह कस्मान्न भवति हन्तीति पलायते, वर्षतीति धावति ? इतिशब्देनैव हेतुहेतुमद्भावस्य द्योतितत्वात् । यस्त्वाह । भविष्यत्कालत्वादस्य योगस्य वर्तमाने न भविष्यति तस्येह स्यात् । हनिष्यतीति पलायिष्यते । क्रियातिपत्तौ लङ् भवत्येव । दक्षिणेन चेदयास्यन्न शकःट पर्याभविष्यत् । केनचिल्लिङ्गेन भविष्यन्ती क्रियातिपत्तिमवगम्य प्रयुङ्क्ते । भूतेऽपि च प्रयोगो दृश्यते । 

अमङ्क्ष्यद् वसुधा तोये च्युतशैलेन्द्रबन्धना ।

नारायण इव श्रीमन् यदि त्वं नाधरिष्यथा ॥

इच्छार्थेषु प्रार्थन[ १२२] इत्येव लिङ्-लोटौ भविष्यतः । इच्छामि भुञ्जीत भवान् इच्छामि भुङ्क्ता भवान् । अन्यथा हीच्छन् करोमीत्यपि स्याताम् । इच्छति भोक्तुं कामयते भोवतुम्, गवेषयति भोक्तुमिति तुमुन् भावे क्रियायां तदर्थायाम् [ १|३|६ ] इति सिद्धम् । पुनर्विधानादिहापि स्यात्- इच्छन् करोतीति । भुञ्जीयेतीच्छतीति लिङ् ०प्रार्थन० [१२१ ] इति भविष्यति । इच्छत् कामयेतेति विधिरेव गम्यते । 

विधिसंप्रश्नप्रार्थनेषु ॥ १२१  

विधिरप्राप्तनियोगो दृष्टार्थो वादृष्टार्थो वा प्रत्याख्याने सप्रत्य- वायो वा निष्प्रत्यवायो वा, सत्कारपूर्वको वा न्यक्कारपूर्वको वा । संप्रश्न संप्रधारणा । प्रार्थनं याचनमिष्टार्थशंसनम् | च । तेषु विध्यादिषु क्रियार्थाल्लिङ्, भवति । कटं कुर्याद् भवान् । यजेत् । दद्यात् । यत्राङ्गीकृतस्य प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् । इह भवान् भुञ्जीत । यत्र प्रत्याख्याने कामचारस्तदामन्त्रणम् । इह भवान् आसीत् । सत्कारपूर्वको नियोगोऽध्येषणम् । माणवको भवान्, अध्या- पयेत् । न्यक्कारपूर्वको नियोगः प्रैषः, तत्र लोटं वक्ष्यति [ १२३] | संप्रश्ने । कि नु खलु भो व्याकरणमधीयीय ? प्रार्थने। । लभेयाहं भिक्षाम् । जीवेद्भवान् । 

लोट् ॥। १२२  

विध्यादिषु क्रियार्थाल्लोड् भवति । कटं करोतु भवान् । तृष्णां छिन्धि, भज क्षमामं, जहि मदम्, कुरु दयाम । इह भवानं भुङ्क्ताम् । इह भवानास्ताम् । माणवकं भवान् अध्यापयतु । किं नु खलु भो व्याकरणमध्ययै ? देहि मे भिक्षाम् । जीवतु भवान् । 

प्रैषानुज्ञाप्राप्तकालेषु || १२३॥

प्रेषादिषु लोड् भवति | ग्रामं गच्छ । कर्तुमिच्छतोऽनुज्ञानमनुज्ञा । एवं कुरु । कटं कुरु, प्राप्तस्ते कालः कटकरणे । 

लिङ् चोर्ध्वमौहूर्तिके ।। १२४

ऊर्ध्वमौर्हूतिके वर्तमानात् क्रियार्थात् प्रैषादिषु लिङ् भवति, लोट् च । ऊर्ध्वं मुहर्तात् कटं कुर्याः कट कुरु । उर्ध्वं मुहूर्तादेव कुर्याः, एवं कुरु । ऊर्ध्वं मुहूर्तात् कटं 

कुर्याद् भवान्, कटं करोतु भवान्, भवतो हि प्राप्तः काल कटकरणे । 

स्मे लोट् ॥ १२५

स्मशब्दप्रयोगे ऊर्ध्वमौहूर्तिके वर्तमानात् क्रियार्थात् प्रैषादिषु लोडेव भवति । ऊर्ध्वं मुहर्ताद् ग्रामं गच्छतु स्म भवान् । एवं करोतु स्म भवान् । कट करोतु स्म भवान्। भवतो हि प्राप्तः कालः कटकरणे । 

अधीष्टौ १२६  

अध्येषणायां स्मशब्दप्रयोगे लोडेव भवति । अङ्ग स्म विद्वन् माणवकमध्यापय । प्रैषादिषु चान्यत्र च तव्यादयः सिद्धा एव । भवता खलु कटः कर्तव्यः करणीयः कार्यं कृत्यः । तथोर्ध्वमौहूर्तिके चादिषु च । कालो भोक्तुम्, समयो भोक्तुम्, वेला भोक्तुमिति पूर्वक एव तुमुन् । वृत्तेभवतेर्वा तदर्थस्य प्रतीयमानत्वात् । 

अर्हशक्त्योः ॥ १२८  

अर्हार्थे शक्तौ च लिङ् भनति । भवान् खलु कन्यां वहेत् । भवानहं भवान् शक्तः । अग्निष्टोमयाजीति भूत एव कालः । अस्य पुत्रो जनितेति पदान्तरसम्बन्धे भविष्यत्कालता गम्यते । एवं कृतः कटः श्वो भविता । भावि कृत्यमासीत् । गोमानासीत् । गोमान् भवितेति । लुनीहि लुनीहीत्येवाय लुनाति । अधीष्वाधीष्वेत्येवायमधीत इति लोड एवैतन्मध्यमपुरुषैकवचनयोः । आभीक्ष्ण्ये द्विर्वचनम् । एतदुक्तं भवति । एवमसौ त्वरावान् यदन्यानपि प्रेरयन्निव ता क्रियां करोतीति । एव लुनीतः लुनीतेत्यवायं लुनाति । अधीध्वमधीध्वमित्येवायमधीते । तथा कालान्तरेष्वपि । लुनीहि लुनीहीत्यवायमलावीत्, लुलाव, लविष्यति, लविता । एव स्वशब्देऽपि योज्यम् । तथा समुच्चयेऽपि । मठमट विहारमटेत्येवायमटति । छन्दोऽधीष्व व्याकरणमवीष्वेत्येवायमधीते । व्यापारभेदे तु सामान्यवचनस्यैव व्यापकत्वादनुप्रयोगो भवति । ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाखादेत्येवायमभ्यवहरति । 

अलंखल्वोः प्रतिषेधे क्त्वा वा १२९  

 अलंखलुशब्दयोः प्रतिषेधार्थयोः प्रयोगे क्त्वा वा भवति । कृत्वा, खलु कृत्वा । अल कृतेन खलु कृतेन । अलखल्वोरिति किम् मा कार्षो । प्रतिषेध इति किम् ? अलङ्कारः । 

मेङ: १३० ॥

मयतेः क्त्वा वा भवति । अपूर्वकालार्थ आरम्भः | जपमित्य याचते । अपमातुं याचते । याचित्वापमयते । 

एककर्तृकयोः पूर्वात् ॥ १३१ ॥ 

एककर्तृकयोर्व्यापारयोर्मध्ये य पूर्वव्यापारस्तदर्थात् क्त्वा भवति । भुक्त्वा व्रजति । द्विवचनस्यातन्नत्वात् भुक्त्वा पीत्वा व्रजति । परापेक्षया वा । एककतृकयोरिति किम् ? भुक्तवति देवदत्ते यज्ञदत्तो व्रजति । पूर्वादिति किम्? भुङ्क्ते च पचति च। अप्राप्य नदीं पर्वतः, अतिक्रम्य पर्वतं नदीति भवते सर्वत्र सम्भवादेककर्तृकता पूर्वकालता च गम्यते । 

आभीक्ष्ण्ये ण्मुल् च ॥१३२

एककर्तृकयोः पूर्वस्मिन् व्यापारे पौनःपुन्यविशिष्टे वर्तमानात् क्रियार्थाण्ण्मुल् भवति, क्त्वा च । भोजं भोजं व्रजति । भुक्त्वा भुक्त्वा व्रजति । आभीक्ष्ण्ये [ ६|३|१] इति द्विर्वचनम् यदयं भुक्ते ततो व्रजतीति यच्छब्दप्रयागे ततः शब्देन क्रमस्याभिधानात् क्त्वा न भवति । अभीक्ष्ण्याभावाच्च ण्मुल् न भवति । यदयं पुनःपुनर्भुङ्क्ते ततो व्रजतीति पुनःपुनःशब्देनैवाभीक्ष्ण्याभिधानान् न भवति । यदयं भुक्त्वा गच्छति ततोऽधीत इति भोजनगमनयो क्रमे क्त्वा, गमनाध्ययनयोस्तु क्रमस्य ततः-शब्देनाभिधानात् न भविष्यति । 

पूर्वाग्रे प्रथमेषु ॥। १३३ ।। 

पूर्वादिषु प्रयुज्यमानेषु णमुल् भवति, क्त्वा च । पूर्वेभोजं  व्रजति, पूर्वं भुक्त्वा व्रजति । अग्रेभोजं व्रजति, अग्रे भुक्त्वा व्रजति । प्रथमभोजं व्रजति, प्रथमं भुक्त्वा व्रजति । पूर्वं भुक्ते ततो व्रजतीति ततःशब्देन क्रमस्याभिधानान् न भविष्यति । 

व्याप्यादाक्रोशे कृञः खमुञ् ॥ १३४  

व्याप्यात् परात् करोतेः खमुञ् भवत्याक्रोशे गम्यमाने । दस्यु कारमाक्रोशति । आक्रोश इति किम् ? साधु कृत्वा स्तौति । 

स्वाद्वर्थाददीर्घात् ॥१३५॥ 

स्वादुवचनाददीर्घान्तात् परात् करोतेः खमुञ् भवति । स्वादुंकारं भुक्ते । सपन्नंकारं भुङ्क्ते । लवणंकारं भुङ्क्ते । अदीर्घादिति किम् ? स्वादूकृत्य भुक्ते । स्वाद्वीं कृत्वा । अन्यथाकारं भुङ्क्ते एवकार, कथंकारम्, इत्थंकारमिति णमुल् न वाच्यो घञ्ञन्तेन क्रियाविशेषणेन सिद्धत्वात् । यथा ओदनपाकं शेत इति । एवं यथाकारं तथाकारमहं भोक्ष्ये, किं तवानेन ? कन्यादर्शं वरयति । ब्राह्मणवेदं भोजयति । यावद्वेदं भुक्ते । यावज्जीवमधीते । चर्मपूरं ददाति । उदरपूरं भुङ्क्ते । गोष्पदपूरं वृष्टो देव | गोष्पदं प्रातीति गोष्पदप्रमुदकम् | गोष्पदप्रं वृष्टो देव । तथा च सर्वा विभक्तयः, समासे च विभक्तिलोपः । एव चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपं वृष्टो देव | वसनक्तोपम् । निमूलकाषं कषति । समूलकाषं कषति । शुष्कपेषं पिनष्टि, चूर्णपेषम्, रूक्षपेषम् । समूलघातं हन्ति । अकृतकारं करोति । पाणिघातं वेदी हन्ति । उदपेषं पिनष्टि । तैलपेषं पिनष्टि । हस्तवर्तं वर्तयति । स्वपोषं पुष्णाति, गोपोषम्, रैपोषम् । चारकबन्धं बद्धः। क्रौञ्चवन्धम् । जीवनाशं नष्टः | पुरुषवाहं वहति । ऊर्ध्वशोषं शुष्कः, ऊर्ध्वपूरं पूर्णः । 

जीवाद् ग्रहो ण्मुल् स चानु ॥ १६६  

जीवाद् व्याप्यात् परस्माद् ग्रहेर्ण्मुल् भवति स च ग्रहिरनु प्रयुज्यते । जीवग्राहं गृह्णाति । 

हस्तेन ॥ १३७  

हस्तकरणकाद् ग्रहेर्णमुल् भवति स चानुप्रयुज्यते । हस्तग्राहं गृह्णाति । करग्राहं गृह्णाति । 

उपमानात् कर्तुश्च १३८ 

उपमानात् कर्तुर्व्याप्याच्च परात् क्रियार्थाण्ण्मुल् भवति, स च क्रियार्थोऽनुप्रयुज्यते । चूडकनाशं नष्टः । सुवर्णनिधाय निहितः । ओदनपाचं पक्वः । घञि हि कुत्वं स्यात् । उपमानादिति किम् ? चूडको नष्टः | 

उपदंशशस्तृतीयायाम् १३९

उपपूर्वाद् दशतेस्तृतीयान्ते उपपदे ण्मुल् भवति । मूलकेनोपदशं भुङ्क्ते । मूलकोपदशं भुङ्क्त इति घञापि सिद्धम् । तृतीयायामिति किम् ? मूलकमुपदश्य भुङ्क्ते । 

हि सार्थादेकाप्यात् || १४० ॥ 

हिंसार्थादनुप्रयोगेण सह समानव्याप्यात् तृतीयान्ते उपपदे ण्मुल् भवति । दण्डेनोपघातं गाः कालयति । दण्डोपघातम् । एकाप्यादिति किम् ? दण्डेनोपहत्य भूमिं गां शादयति गोपालको यष्ट्या । 

सप्तम्यां चोपात् पीडरुधकर्षः ॥ १४१  

उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते उपपदे तृतीयान्ते च ण्मुल् भवति । पार्श्वयोरुपपीडं होते, पार्श्वेनोपपीडम्, पार्श्वोपपीडम् । व्रज उपरोधं गं शादयति, व्रजेनोपरोधम्, व्रजोपरोधम् । वपकर्षम्, पाणिनोपकर्षम्, पाण्युपकर्षम् । 

आसत्तौ ॥ १४२

पाणाप्रत्यासत्तौ गम्यमानायां सप्तम्यन्त उपपदे क्रियार्याण्ण्मुल् भवति । केशेषु ग्राहं युध्यन्ते । केशग्राहम् । 

प्रमाणे ।। १४३ ।।

प्रमाणे गम्यमाने सप्तम्यन्त उपपदे क्रियार्थाण्ण्मुल् भवति । द्यङ्गुलोर्कर्षं गण्डिकां छिनत्ति । द्वाङ्गे उत्कर्षम्  

पञ्चम्यां त्वरायाम् || १४४ ॥

पञ्चम्यन्त उपपदे त्वरायां गम्यमानायां क्रियार्थाण्ण्मुल् भवति । शय्योत्थाय व्रजति । शय्यायां उत्थाय व्रजति । त्वरायामिति किम् ? आसनादुत्थाय धावति । 

द्वितीयायाम् ।। १४५ ।।

द्वितीयान्त उपपदे त्वरायां गम्यमानायां क्रियार्थाण्ण्मुल् भवति । यष्टिग्राहं युध्यन्ते । यष्टीर्ग्राहम् । 

अध्रुवे स्वाङ्गे ।। १४६ ।।

अध्रुवे स्वाङ्गे द्वितीयान्त उपपदे क्रियार्थाण्ण्मल् भवति । भ्रूविक्षेपं जल्पति । भ्रुवं विक्षेपम् । अभ्रुव इति किम् ? उत्क्षिप्य शिरः कथयति । 

अद्रवं मूर्त्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । 

अतत्स्थं तत्र दृष्टं च तेन चेत् तत्तथा युतम् ॥ [महाभाष्यम् ]

पीडायाम् ॥ १४७  

पीडायां गम्यमानायां स्वाङ्गे द्वितीयान्त उपपदे क्रियार्थाण्ण्मुल् भवति । उरः प्रतिपेषं युध्यन्ते । उरांसि प्रतिपेषम् । 

विशिपतिपदिकन्दां वीप्साभीक्ष्ण्ययोः १४८  

विश्यादिभ्यो वीप्सायामाभीक्ष्ण्ये च गम्यमाने द्वितीयान्त उपपदे ण्मुल् भवति । गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रवेशम् । गेहमनुप्रवेशमनप्रवेशम् । गेहानुप्रपातमास्ते । गह गहमनुप्रपातम् । गेहमनुप्रपातमनुप्रपातम् । गेहानुप्रपादमास्ते । गेहं गेहमनुप्रपादम् । गेहमनुप्रपादमनुप्रपादम् । गेहावस्कन्दमास्ते । गेहं गेहमवस्कन्दम् । गेहमव- स्कन्दमवस्कन्दम् । वीप्साभीक्ष्ण्ययोरिति किम् ? गहमनुप्रविश्यास्ते । 

असुतृषः कालेषु विच्छेदे ॥ १४९  

अस्यतेस्तृषेश्च कालेषु द्वितीयान्तेषूपपदेषु विच्छेदे गम्यमाने ण्मुल् भवति । ग्रहात्यासं गां पाययति । द्व्यहमत्यासम् । द्व्यहतर्षम् । द्व्यहं तर्षम् । असुतृष इति किम् ? द्व्यहमुपोष्य भुङ्क्ते । कालेष्विति किम् ? पञ्च पिण्डानत्यस्य जलं पिबति । विच्छेद इति किम् अहरत्य-स्येषून् गतः। 

नाम्नि ग्रहादिशः ॥ १५०  

नामशब्दे द्वितीयान्त उपपदे ग्रहेरादिशश्च ण्मुल् भवति । नामग्राहं ददाति । नामानि ग्राहं ददाति । नामादेशं ददाति । नामान्यादेशं ददाति । नीचैः कारमाचष्टे, उच्चैः कारमाचष्ट इति घञा सिद्धम् । नीचैः कृत्वा, नीचैःकृत्येति क्त्वापि भवति । एव तिर्यक्कारम्, तिर्यक् कृत्वा, तिर्यक्कृत्य । मुखतः कारम्, मुखतः कृत्वा, मुखतःकृत्य । मुखतोभावम्, मुखतो भूत्वा मुखतोभूय । नानाकारम्, नाना कृत्वा, नानाकृत्य । द्विधाकारम्, द्विधा कृत्वा द्विधाकृत्य । तूष्णीम्भावम्, तूष्णीं भूत्वातूष्णीम्भूय । अन्वग्भावम्, अन्वग् भूत्वा, अन्वग्भूय तिष्ठति । शक्नोति भोक्तुम्, धूष्णोति भोक्तुम् जानाति भोक्तुम्, ग्लायति भोक्तुम्, घटते भोक्तुम्, आरभते भोक्तुम्, प्रक्रमते भोक्तुम्, लभते भोक्तुम्, उत्सहते भोक्तुम्, अर्हति भोक्तुम्, अस्ति भोक्तुम्, विद्यते भोक्तुमिति तुमुन् भावे क्रियाया तदर्थायाम् [ ११३१६ ] इति सिद्ध एव । तथा पारयति भोक्तुम्, प्रभवति भोक्तुम्, प्रभुर्भोक्तुम् समर्थो भोक्तुम्, पर्याप्तो भोक्तुम्, अल भोक्तुमिति भवते सर्वत्र सम्भवात् सिद्धम् । यथा भोक्तुं मनः, श्रोतुं श्रोत्रम्, द्रष्टुं चक्षुः, योद्धुं धनुः, वक्तुं जडः, गन्तुं मन्दः, कर्तुमलस इति । उच्चारणं तु वक्तुरायत्तम् । 

इति चान्द्रव्याकरणे प्रथमाध्यायस्य तृतीयः पादः समाप्तः । 

Previous Post
Next Post

© 2025 All rights reserved.