चान्द्रव्याकरणम्(प्रथमखण्डम्) तृतीयस्य द्वितीयः पाद:

शेषे ।। १ ।।

उक्तादन्यस्मिन्नर्थे यथाविहितमणादयो भवन्ति । चक्षुषा गृह्यते रूपं चाक्षुपम् । श्रावणः शब्दः । रासनो रस । स्पार्शनः स्पर्शः । दृषदि पिष्टाः सक्तवः दार्षदाः । चतुर्दश्यां दृश्यते रक्ष चातुर्दशम् । उदूखलेषु क्षुण्णा यवाः औदूखलाः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । 

राष्ट्राद घः ॥

राष्ट्राच्छेषे घो भवति । राष्ट्रियः । 

पारावारावारपारात् खः ॥ ३  

पारादवारात् पारावारादवारपाराच्च शेषे खो भवति । पारीणः, अवारीणः, पारावारीणः, अवारपारीणः | 

ग्रामाद् यखञौ ॥ ४  

ग्रामाच्छेषे यखनौ भवतः । ग्राम्यः ग्रामीणः | 

तादिभ्यो ढक् || ||

कत्त्रादिभ्यो ग्रामाच्च शेषे ढका भवति । कात्त्रेयकः, औम्भेयकः, ग्रामेयकः || कत्त्रि । उम्भि । पुष्कर । पुष्कल । मोदन । कुण्डिना । नगरी । माहिष्मती | वर्मती । कुडप्राया यलोपश्च । कौडेयक । कौलेयक इति कुलादपत्ये ढकञ् । कौक्षेयको ग्रैवेयक इति भवेढा, स्वार्थे कन् । शुनि खड्गे भूषणे च रूढिरेषाम् । 

नद्यादिभ्यो ढक् ||||

नद्यादिभ्य शेपे ढग् भवति । नादेयम्, माहेयम् ॥ नदी । मही । वाराणसी | श्रावस्ती | कौशाम्बी । वनकौशाम्बी। काशफरी । पूर्वनगरी । केचित् पुर् वन गिरीति पठन्ति तेषां पौरेयम् वानेयम् गैरेयम् । पावा । वामा । शाल्वा । सेतकी । वडवाया वृषे । 

दक्षिणापश्चात्पुरसस्त्यक् ॥७॥

दक्षिणादिभ्यः शेषे त्यग् भवति । दाक्षिणात्यः पाश्चात्त्यः पौरस्त्यः ।

बह्ल्युर्दिपर्दिकापिशीभ्यष्फक्

एतेभ्य शेपे ष्फग भवति । बाह्लायनः, और्दायनः, पार्दायनः, कापि शायनी द्राक्षा । 

रङ्कोः प्राणिनि वा ॥२॥

रङ्को प्राणिन्यभिधेये ष्फः वा भवति । राङ्कवायनो गौः, 

राङ्कवः । प्राणिनीति किम् ? राङ्कवः कम्बलः | मनुष्ये तु [४८] कच्छादिपाठाद् वुञ्।  । राङ्कवो मनुष्यः । 

द्युप्रागपागुदक् प्रतीचो यत् ॥ १०

एभ्यः शेषे यद्भवति । दिव्यः प्राच्यः अपाच्यः उदीच्यः प्रतीच्यः । कालवाचिनोऽसंख्यात् परत्वाट् दुर्भवति । प्राक्तनम् । 

कन्यायाष्ठक् ११ ॥

कन्यायाः शेषे ठग् भवति । कान्थिकः । 

वर्णौ वुक् ॥ १२

वर्णुर्नाम नदस्तस्यादूरभवो जनपदोऽपि वर्णुः, तत्र या कन्था ततः शेषे बुग्भवति । कान्थकः । 

क्वअमाइहत्रतसः त्यप्।। १३ ।।

क्व अमा इह इत्यतेभ्यस्त्रतसन्ताच्च शेषे त्यब् भवति । क्वत्यः अमात्यः इहत्यः तत्रत्यः ततस्त्यः । नित्यमिति निपातनात् [२२३८] सिद्धम् । 

निसो गते ॥ १४

निसो गते त्यब् भवति 1 निर्गतो वर्णाश्रमेभ्यो निष्ट्याश्चण्डालादिः ।

ऐषमस्ह्यस्श्वसो वा ।। १५ ।।

एभ्यः शेषे त्यब् वा भवति । ऐषमस्त्यः ऐषमस्तनः । ह्यस्त्यः 

ह्यस्तनः । स्वस्त्यः श्वस्तनः । 

दूरेत्यौत्तराहौ ॥ १६  

शेषे दूरादेत्य उत्तरादाहञ् निपात्यते । दूरेत्यः औत्तराहः । 

णोऽरण्यात् ।। १७ ।। 

अरण्याच्छेषे णो भवति । आरण्याः सुमनसः । 

रूप्यान्ताञ् ञः १८ ॥

 रूप्यान्ताच्छेषे जो भवति । कार्करूप्यः | शैवरूप्यः । काश्यतीरमित्यणा सिद्धम् । 

दिगादेरनान्यमद्रात् ॥ १९  

दिक्पूर्वादमद्रादसंज्ञायां शेषे ञो भवति । पौर्वशालः दाक्षिण- शालः । अनाम्नीति किम् ? पूर्वैषुकामशमः | प्राचां ग्रामाणाम [६।१।२५] इत्युत्तरपदस्यादैच् । अमद्रादिति किम् ? पोर्वमद्रः पौर्वमद्री । 

वाहीकादिभ्योऽण् ॥ २०  

वाहीकादिभ्यः शेषेणेव भवति । वाहीकः, वाहीकी । छापवादः। पाटच्चरः, गौमतः । वुञ्ञोऽपवादः । गोष्ठी, नैकती । वाहीकग्रामौ । ताभ्यां ठञ्ञिकयोरपवादः | उदीच्यग्रामाद् बह्वचोऽन्तोदात्तात् प्रस्थोत्तरपदात् ककारापान्तादन्यतश्च पलद्यादिभ्यो वाहीकादिवर्जितेभ्यः पूर्वकं एवाण् । 

शकलादिभ्यो गोत्रात् २१

शकलादिभ्यो गोत्रे यो विहितस्तदन्ताच्छेषेऽण् भवति । छापवादः । शाकल्यस्यच्छात्रा शार्कलाः । काण्वाः गौकक्षाः । गोत्रादिति किम् ? कण्वादागतः काण्वः । तस्यच्छात्रा काण्वीयाः । 

इञः ।। २२ ।।

इञ्जन्ताद् गोत्राच्छेषेऽण् भवति । दाक्षेश्छात्रा दाक्षाः । गोत्रा- दित्येव । सौतङ्गमेन निर्वृत्तः सौतङ्गमिः, तत्र भवः सौतङ्गमीयः । 

न द्वयचः प्राचात् || २३ ||

द्वयच इञन्तात् प्राच्याद् गोत्राच्छेषेऽण् न भवति । चैङ्कीयाः पौष्पीयाः । द्व्यच इति किम् ? पान्नागाराः । प्राच्यादिति किम् ? दाक्षाः | 

आदैजाद्यच्छ ॥ २४  

आदैच आदयो येषामचां त आदैजाद्यचः, ततः शेषे छो भवति । शैलीयः, ऐतिकायनीयः, औपगवीयः | आदिग्रहणं किम् ? सभासन्नयने भवः साभासन्नयनः | अजूग्रहणं किम् ? हलादेरपि यथा स्यात् । 

एङाद्यचः प्राग्देशात् ॥ २५  

एङ आदयो येषामचां त एङाद्यचः, ततः प्राग्देशाच्छेषे छो भवति । एणीपचनीयः, गोनर्दीयः । प्रागिति किम् ? 

देवदत्तो नाम वाहीकग्रामस्तत्र भवो दैवदत्तः । देशादिति किम् ? गोमयाः क्रिमयः । 

नृनाम्नो वा २६ ॥

मनुष्यनाम्न एङाद्यच शेषे छो भवति वा देवदत्तीया दैवदत्ताः |

गोत्रान्तात्तद्वदजिल्ह्वाकात्यहरितकात्यात् ॥ २७॥

 गोत्रं यत्तदन्ताज्जिह्वाकात्यहरितकात्यवर्जिताद् गोत्रादिव छो भवति न भवति वा । कम्बलचारायणीयाः । पिङ्गलकाण्वस्यच्छात्रा पैङ्गलकाण्वाः पैङ्गलदाक्षाः | अजिह्वाकात्यहरितकात्यादिति किम् ? जैह्वकाताः, हरितकाताः । 

त्यदादिभ्यः ॥ २८

त्यदादिभ्यः शेषे छो भवति । त्यदीयः तदीयः यदीयः | 

भवतो दश्च ।। २९ ।।

भवतस्तदादित्वादेव छः सिद्ध । अन्तादेशस्तु दकारो विधीयते । भवदीय । शत्रन्तस्य तु भवत इदं भावतम् । 

ठञ् ॥ ३०

भवतः शेषे ठञ् भवति । भावत्कम् ।

ओदेर्शात् ।। ३१ ।।

उवर्णान्ताद्देशवाचिनः शेषे ठञ् भवति । शाबरजम्बुकः, नैषादकर्षुकः | देशादिति किम् । पटोश्छात्राः पाटवाः । 

प्राच्याच्छे ।। ३२ ।।

उवर्णान्तात् प्राच्यदेशाच्छविषय एव ठञ् भवति । नापितवास्तुकः । छ इति किम् ? माल्लवास्तवः । 

काश्यादिभ्यो विकश्च ॥ ३३  

काश्यादिभ्यः शेषे ञिको भवति ठञ् च । काशिका काशिकी । काचिका काचिकी । वैदिका वैदिकी | देशादित्येव । काशीयारछात्रा । प्राच्यादित्येव । दैवदत्तः। छ इत्यनुवर्तमानमपि पठितेष्वकिञ्चित्करम् ॥ काशि | काचि । बेदि । सायाति । सवाह | अच्युत । मोदमान । शकुलाद । हस्तिकर्षू । कुलनामन् । हिरण्य । करण । गोवासन । गोपवन । भारङ्गि । सारङ्गि । अरिन्दम । सघमित्र । साधुमित्र । सर्वमित्र । देवदत्त । दासमित्र । दासग्राम। शौवावतान | युवराज । उपराज | सिन्धुमित्र । देवराज । आपदादिपूर्वात् कालान्तात् । आपत्कालिका आपत्कालिकी । और्ध्वकालिका और्ध्वकालिकी । तात्कालिका तात्कालिकी । 

वाहीकग्रामात् ३४  

वाहीकग्रामवाचिनश्छविषयो ञिको भवति, ठञ् च । शाकलिका । शाकलिकी । मान्यविका । मान्यविकी । छ इत्येव । मडनगरे भव माडनगरः । देवदत्तात्तु पूर्वसूत्रे प्राच्यानुवृत्तिसामर्थ्यादनेनापि न भवति । 

वोशीनरेषु ३५

उशीनरेषु यो ग्रामस्ततशछविषये जिको वा भवति, ठञ् च । आङ्कजालिका आङ्कजालिकी आङ्कजालीया । 

प्रस्थवहपुरान्तयोपान्तधन्वार्थाद् वुञ् ३६  

प्रस्थाद्यन्ताद् यकारोपान्ताद् धन्वार्थवाचिनश्च छविषये वुञ् भवति । मालाप्रस्थकः, पैलुवहकः नान्दीपुरकः । रोपान्ताद् [ ३|२|३७ ] इति सिद्धेऽप्राच्यार्थे पुरान्तग्रहणम् । योपान्तात् । 

साङ्काश्यकः। काम्पिल्यकः | धन्वार्थात् । पारेधन्वकः । ऐरावतकः । छ इत्येव  । शैवपुरः । 

रोपान्तेतः प्राच्यात् ३७ 

रेफोपान्तादिकारान्ताच्च प्राच्याद्देशाच्छविषये वुञ् भवति । पाटलिपुत्रकः, ऐकचक्रकः | काकन्दकः, माकन्दकः । प्राच्यादिति किम् ? दात्तामित्रीयः । छ इत्येव । दाशपुरः । 

जनपदेभ्यः ||३८|| 

जनपदवाचिभ्यश्छविषये वुञ् भवति । अभिसारकः । आदर्शकः । व्यक्तिभेदेषु बहुवचनादपवादविषयेऽपि भवति । अभिसारगर्तकः । 

बहुत्वविषयेभ्यः ||३९|| 

बहुत्वविषयेभ्यो जनपदेभ्य शेषे वुञ् भवति । अङ्गेषु भव आङ्गकः । वाङ्गकः । व्यक्तिभेदेषु बहुवचनादपवादविषयेऽपि भवति । गर्तकः । विषयग्रहणं किम् वर्तनिषु भवो वार्तनः | 

कच्छाग्निवक्त्रवर्तान्तात् ॥ ४०  

कच्छाद्यन्ताद्देशवाचिनः शेषे वुञ् भवति । भारुकच्छकः। कालग्नकः | सैन्धुवक्त्रकः । चाक्रवर्तकः | 

धूमादिभ्यः ४१

धूमादिभ्यो देशवाचिभ्यः शेषे वुञ् भवति । धौमक । षाडाण्डक || धूम । षडाण्ड । शशादन। अर्जुनाव’ । दाण्डायनस्थली । माहकस्थली । राजगृह | राजस्थली | सत्रासाह । यवासाह । भक्षाली । मित्रकुल । अञ्जीकुल । मद्रकुल | ग्राहाव’ । ग्राहाव’ । सस्तीय” । सस्फीय । बर्बर । गर्त | विदेह | आनर्त । पाथेय । विदेहानर्तपाथेयानां पूर्वेण सिद्धत्वाददेशार्थं वचनम् । माठर । घोष । शष्प । वल्ली । आराज्ञी | धार्तराज्ञी | अवयात्तीर्थे । कुलात ” सौवीरेषु । समुद्रान्नाविमनुष्ये च । कुक्षि | द्वीप । अन्तरीप । अरुण । उज्जयनी । दक्षिणापथ | साकेत | 

नगरात् कुत्साप्रावीण्ययो ४२ ॥ ॥

नगराच्छेषे कुत्सने प्रावीण्ये च गम्यमाने बुञ् भवति । चौरा हि नागरकाः भवन्ति । प्रवीणा हि नागरका भवन्ति । कुत्साप्रावीण्ययोरिति किम् ? नागरा ब्राह्मणाः । 

अरण्यात् पथिन्यायाध्यायहस्तिनरविहारेषु ॥४३॥

अरण्यात् पथ्यादिषु वुञ् भवति । आरण्यकः पन्थाः न्यायोऽध्यायो हस्ती मनुष्यो विहारश्च । एतेष्विति किम् ? आरण्याः पशवः | 

वा गोमये ॥ ४४ ॥

अरण्याद् गोमये वा बुञ् भवति । आरण्यको गोमयः, आरण्यः ।

कुरुयुगन्धरात् ||४५ ||

कुरुयुगन्धराभ्यां वृञ् भवति वा । कुरुषु भवः कौरवकः कौरवः | 

वृजिमद्रात् कन् ४६॥

एताभ्यां शेषे कन् भवति । वृजिषु भवो वृजिकः । मद्रकः ।

कोपान्तादण् ४७ 

ककारोपान्ताद् देशाच्छेषेऽण् भवति । ऋषिकेषु भव आर्षिकः । इक्ष्वाकुषु भव ऐक्ष्वाकः । 

कच्छादिभ्यः ॥ ४८

कच्छादिभ्यो देशेभ्यः शेषेऽण् भवति । काच्छः । सैन्धवः || कच्छ । सिन्धु । वर्णु | गन्धार । मधुमत् । कम्बोज । कश्मीर । शाल्व । कुरु । अनुषण्ड | द्वीप । अनूप । अजपाद । विरूपक । कुल्ल । रङ्क। आङ्गार | चन्द्रमतेन । आन्तरीप

नृतत्स्थयोवुञ् || ४९|| 

कच्छादिभ्यां मनुष्ये मनुष्यस्थे च वुञ् भवति । काच्छको मनुष्यः । काच्छकमस्य हसितम् । सैन्धवको मनुष्यः। सैन्धवकमस्य हसितम् । 

न पदातौ ५१ ॥

शाल्वात् पदातौ वुञ् न भवति । शाल्वः पदातिर्व्रजति ।

गर्तान्ताच्छ ५२

गर्तान्ताच्छेषे छो भवति । वृकगर्तीयः श्वाविद्गर्तीयः | देशाधि – काराद् बहुच्पूर्वान्न भवति । बाहुगर्तः । न च सम्भवन्त्या गतौ यथा कथञ्चिद् देशे वतमानस्य ग्रहणं युक्तम् । 

कटादे प्रायात् ।। ५३ ।।

कटादेः प्राग्देशाच्छेषे छो भवति । कटनगरीयम्, कटघोषीयम् । प्राच्यादिति किम् ? काटनगरम् । 

कखोपान्तकन्थापलदनगरग्रामह्रदान्ताच्छे ॥ ५४  

ककारखकारोपान्तात् कन्थाद्यन्ताच्च छविषये छ एव भवति । बाधकबाधनार्थम् आरम्भः । आरोहणकीयम्, आश्वस्थिकीयम् । एणीकीयम्, सौसुकीयः । कौटिशिखीयम् | कोपान्तादणि प्राप्ते । खोपान्तात् । आयोमुखीयम्। कौटिशिखीयम् । रोपान्तेत प्राच्यात् [ ३।२।३७ ] इति वुञि प्राप्ते | दाक्षिकन्थीयम् | दाक्षिपलदीयम् | दाक्षिनगरीयम् । माहिकिग्रामीयम् | महिकिह्लादीयम्। वाहीकग्रामात् [ ३।२।३४ ] इति ठञिकया प्राप्तयोरपवादः | छ इति किम् ? आर्षिकं माडनगरम् । 

पर्वतात् ॥ ५५

पर्वताच्छेषे छो भवति । पर्वतीयः । 

अनरे वा ।। ५६ ।।

अमनुष्ये पर्वताच्छो वा भवति । पर्वतीयानि फलानि । पार्वतानि । अनर इति किम् ? पर्वतीयो मनुष्यः । 

कृकणपर्णाद्भारद्वाजात् ५७ ॥

कृकणपर्णाभ्यां भारद्वाजदेशाभ्यां शेषे छो भवति । कृकणीयम् पर्णीयम् । भारद्वाजाद् इति किम् ? कार्कणम्, पार्णम् । 

गहादिभ्यः ॥ ५८

गहादिभ्यो यथासम्भवं देशवाचिभ्योऽन्यवाचिभ्यश्च शेषे छो भवति । गहीयः, अन्तःस्थीयः || गह । अन्तस्थ । सम । विषम । उत्तम | अङ्ग । मगध । पूर्वपक्ष | अपरपक्ष । अधमशाख । समानग्राम | एकग्राम । एकवृक्ष । एकपलाश । इष्वग्र । इष्वनीक । दन्ताय । अवस्यन्दन । कामप्रस्थ । खाडायनि । काठेरणि । शौङ्गि । आसुरि । आहिसि। आमित्रि । व्याडि । भौजि । आध्यवि । आग्निशर्मि । श्रौति । वाराटकि । वाल्मीकि । क्षैमवृत्वि । उत्तर । अनन्तर । मुखपाकात्तसो लोपश्च । मुखतीय । पार्श्वतीय । एकतीय | स्वपरजनदेवराज्ञा कुक्च । स्वकीय | परकीय | जनकीय | देवकी । राजकीय | 

पृथिवीमध्यस्य मध्यमश्च ।। ५९ ।।

पृथिवीमध्यस्य शेषे छो भवति मध्यमशब्दश्चादेशः । मध्यमीयम् ।

निवासस्य चरणेऽण् च ॥६०

निवासस्य पृथिवीमध्यस्य चरणेऽभिधेयेऽण् भवति मध्यमश्चादेशः । पृथिवीमध्यो निवास एषां त्रयाणां चरणानां माध्यमा । निवासस्येति किम् ? पृथिवीमध्यादागतो मध्यमीयो कठः । चरण इति किम् ? मध्यमीयः शूद्रः | 

वेणुकादिभ्यश्छण् ॥ ६१ ।। 

वेणुकादिभ्य शेषे छण् भवति । वैणुकीयम् । वैत्रकीयम् | औत्तरपदकीयम् | माध्यमकीयम् | 

युष्मदस्मदोः खञ् युष्माकास्माकौ ६२  

युष्मदस्मदो शेषे खञ् भवति, युष्माकास्माकौ चादेशौ भवतः । यौष्माकीणम्, आस्माकीनम् | 

अण् ।। ६३ ।।

युष्मदस्मदो शेषे अण्, भवति युष्माकास्माकौ चादेशौ भवतः । यौष्माकम्, आस्माकम् । 

तवकममकवेकत्वे ॥ ६४

युष्मदस्मदोरेकत्वे वर्तमानयोस्तयोरेव खञणोस्तवकममकावादेशौ भवतः । तावकीनम्, मामकीनम्, तावकम्, मामकम् । छस्तु तदादिपाठाद् भवत्येव । युष्मदीयम्, अस्मदीयम्, त्वदीयम्, मदीयम् | 

द्वीपादनुसमुद्रान् ञ्यः ॥ ६५  

समुद्रसमीपे यो द्वीपस्ततः शेषे ञ्यो भवति । द्वैप्यम् | अनु- समुद्रादिति किम् ? द्वैपम्, द्वैपकम् । [४८] कच्छादिपाठाद्वुञ्

अर्धाद् यत् ६६

अर्धाच्छेषे यद् भवति | अर्ध्यम् । 

परावराधमोत्तमादेः ।। ६७ ।।

पराद्यादेरधच्छेषे यद्भषति । परार्ध्यम् अवरार्ध्यम् अधमार्घ्यम् त्तमार्ध्यम् । 

दिगादेष्ठञ् ॥ ६८ ॥

दिक्छब्दादेरर्धाच्छेषे ठञ् भवति यच्च । पूर्वार्ध्यम् पौर्वार्धिकम् । दक्षिणार्ध्यम्, दाक्षिणार्धिकम् । परावरादेस्तु यदेव भवति पूर्वविप्रतिषेधादनुवृत्तेर्वा । 

ग्रामजनपदांशादण् च ॥ ६९  

ग्रामैकदेशादर्धाज्जनपदैकदेशाच्च दिक्छब्दादेः शेष  ठञ् भवति अण् च । ग्रामस्य जनपदस्य वा पौर्वार्धः पौर्वार्धिकः, दाक्षिणार्धः दाक्षिणार्धिकः | दिगादेरित्येव । बालेयार्धिकः।

सपूर्वात् ७०

विद्यमानपूर्वादर्धशब्दाच्छेषे ठञ् भवति । बालेयार्धिकः गौतमार्धिकः।

कालेभ्यः ॥ ७१

कालवाचिभ्यः शेषे ठञ् भवति ।मासिकम् सांवत्सरिकम् । बहुवचननिर्देशाद् यथाकथञ्चिदपि काले वर्तमानाद्भवति । • कादम्बपुष्पिकम् ब्रैहिपलालिकम् । 

शरदः श्राद्धे ७२

शरदः श्राद्ध एव ठञ् भवति । शारदिकं श्राद्धम्, शारदमन्यत् । रूढे पितृकार्यस्य ग्रहणं न श्रद्धावत् । 

रोगातपयोर्वा ॥ ७३  

रोगे आतपे चार्थे शरदो वा ठञ् भवति । शारदिकः शारदो रोग आतपो वा । 

निशाप्रदोषात ७४ ॥

एताभ्यां शेषे वा ठञ् भवति । नैशिकम् नैशम् । प्रादोषिकम् 

प्रादोषम् । 

श्वसस्तुट् च ॥ ७५ ॥

श्वसः शेषे ठञ् भवति वा तुडागमश्च । शौवस्तिकम्, श्वस्त्यम्, 

श्वस्तनम् । 

प्राह्णेप्रगेसायंचिरमसंख्यात् ट्युः७६ 

प्राह्ण-आदिभ्योऽसंख्याच्च शेषे ट्युर्भवति तुट् च । प्राह्णेतनम् प्रगेतनम् । निपातनादेकारः | सायन्तनम्, चिरन्तनम् । निपातनान्मकार | असंख्येभ्यः । दोषातनम् दिवातनम् । कालेभ्य इत्येव । स्वर्भवमं, सौवम् । 

पूर्वाह्नापराह्णाद् वा ७७

एताभ्यां शेषे ट्युर्वा भवति तुट् च । पूर्वाह्णेतनम्, पौर्वाह्निकम् । अपराह्णेतनम् आपराह्निकम् । सप्तम्या बहुलम् [५।२१११] इत्यलुक् । यदा तु पूर्वाह्णः सोढोऽस्येति तदा पूर्वाहृतनः | 

सन्ध्याद्यृतुनक्षत्रादण् ७९ 

सन्ध्यादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च शेषे अण् भवति । सान्ध्यम्, सान्धिवेलम्, ग्रैष्मम्, शैशिरम् । पौषम्, तैषम्, ॥ सन्ध्या । सन्धिवेला | अमावस्यार्थात् । त्रयोदशी । चतुर्दशी । पञ्चदशी । पौर्णमासी । प्रतिपद् । सवत्सरात् फलपर्वणोः । 

हेमन्ताद् वा तलोपश्च ||८०||

हेमन्ताच्छेषे अण् वा भवति, तत्र तलोपश्च वा । हैमनम् हैमन्तम्, हैमन्तिकम् । 

वर्षाप्रावृड्भ्यां ठगेण्यौ ८१

वर्षाभ्यः शेषे ठग् भवति प्रावृष एण्यः । वार्षिकम् प्रावृषेण्यम् । 

मध्यादिभ्यां मः ॥ ८२  

मध्यादिभ्यां शेषे मो भवति । मध्यमः, आदिमः । मध्यशब्द 

एव साम्प्रतिकेऽर्थे वर्तते । मध्या स्त्रीः नातिदीर्घा नातिह्रस्वा युक्तप्रमाणेत्यर्थः । कथमधमः ? परावराधमोत्तमादेः [ ३।२।६७ ] इति ज्ञापकात् । अवम इत्यौणादिकः । 

अग्रान्तपश्चादिमच् ८३

 अग्रादिभ्य शेष इमज् भवति । अग्रिमः, अन्तिमः, पश्चिमः । 

तृतीयस्य द्वितीयः पादः समाप्तः | 

Previous Post
Next Post

© 2025 All rights reserved.